< yohanaḥ 3 >

1 nikadimanāmā yihūdīyānām adhipatiḥ phirūśī kṣaṇadāyāṁ
Bil je pa človek med Farizeji, Nikodem mu je bilo ime, starešina Judovski.
2 yīśaurabhyarṇam āvrajya vyāhārṣīt, he guro bhavān īśvarād āgat eka upadeṣṭā, etad asmābhirjñāyate; yato bhavatā yānyāścaryyakarmmāṇi kriyante parameśvarasya sāhāyyaṁ vinā kenāpi tattatkarmmāṇi karttuṁ na śakyante|
Ta pride k Jezusu po noči, in reče mu: Rabi! vémo, da si od Boga prišel učenik; kajti nikdor ne more delati téh znamenj, ktera ti delaš, če ne bo Bog ž njim.
3 tadā yīśuruttaraṁ dattavān tavāhaṁ yathārthataraṁ vyāharāmi punarjanmani na sati kopi mānava īśvarasya rājyaṁ draṣṭuṁ na śaknoti|
Jezus odgovorí in mu reče: Resnično resnično ti pravim: Če se kdo na novo ne rodí, ne more videti kraljestva Božjega.
4 tato nikadīmaḥ pratyavocat manujo vṛddho bhūtvā kathaṁ janiṣyate? sa kiṁ puna rmātṛrjaṭharaṁ praviśya janituṁ śaknoti?
Reče mu Nikodem: Kako se more človek roditi, ko je star? Jeli more drugoč vniti v telo matere svoje in se roditi?
5 yīśuravādīd yathārthataram ahaṁ kathayāmi manuje toyātmabhyāṁ puna rna jāte sa īśvarasya rājyaṁ praveṣṭuṁ na śaknoti|
Jezus odgovorí: Resnično resnično ti pravim: Če se kdo ne rodí iz vode in Duha, ne more vniti v kraljestvo Božje.
6 māṁsād yat jāyate tan māṁsameva tathātmano yo jāyate sa ātmaiva|
Kar se je rodilo iz telesa, telo je; in kar se je rodilo iz Duha, duh je.
7 yuṣmābhiḥ puna rjanitavyaṁ mamaitasyāṁ kathāyām āścaryaṁ mā maṁsthāḥ|
Ne čudi se, da sem ti rekel: Treba vam se je na novo roditi.
8 sadāgatiryāṁ diśamicchati tasyāmeva diśi vāti, tvaṁ tasya svanaṁ śuṇoṣi kintu sa kuta āyāti kutra yāti vā kimapi na jānāsi tadvād ātmanaḥ sakāśāt sarvveṣāṁ manujānāṁ janma bhavati|
Veter veje, kjer hoče, in glas njegov slišiš, pa ne véš, odkod prihaja in kam gre; tako je vsak, kdor se je rodil iz Duha.
9 tadā nikadīmaḥ pṛṣṭavān etat kathaṁ bhavituṁ śaknoti?
Nikodem odgovorí in mu reče: Kako more to biti?
10 yīśuḥ pratyaktavān tvamisrāyelo gururbhūtvāpi kimetāṁ kathāṁ na vetsi?
Jezus odgovorí in mu reče: Ti si učenik Izraelov, in tega ne véš?
11 tubhyaṁ yathārthaṁ kathayāmi, vayaṁ yad vidmastad vacmaḥ yaṁcca paśyāmastasyaiva sākṣyaṁ dadmaḥ kintu yuṣmābhirasmākaṁ sākṣitvaṁ na gṛhyate|
Resnično resnično ti pravim, da kar vémo, govorimo; in kar smo videli, pričamo: ali pričevanja našega ne sprejemate.
12 etasya saṁsārasya kathāyāṁ kathitāyāṁ yadi yūyaṁ na viśvasitha tarhi svargīyāyāṁ kathāyāṁ kathaṁ viśvasiṣyatha?
Če vam pozemeljske reči pravim, in ne verujete: kako boste verovali, če vam bom pravil nebeške?
13 yaḥ svarge'sti yaṁ ca svargād avārohat taṁ mānavatanayaṁ vinā kopi svargaṁ nārohat|
In nikdor ni stopil na nebo, razen kdor je z neba sešel, sin človečji, ki je na nebu.
14 aparañca mūsā yathā prāntare sarpaṁ protthāpitavān manuṣyaputro'pi tathaivotthāpitavyaḥ;
In kakor je Mojzes povzdignil kačo v puščavi, tako se mora tudi sin človečji povišati:
15 tasmād yaḥ kaścit tasmin viśvasiṣyati so'vināśyaḥ san anantāyuḥ prāpsyati| (aiōnios g166)
Da kdorkoli veruje va-nj, ne pogine, nego da ima večno življenje. (aiōnios g166)
16 īśvara itthaṁ jagadadayata yat svamadvitīyaṁ tanayaṁ prādadāt tato yaḥ kaścit tasmin viśvasiṣyati so'vināśyaḥ san anantāyuḥ prāpsyati| (aiōnios g166)
Kajti tako je Bog ljubil svet, da je sina svojega edinorojenega dal, da kdorkoli veruje va-nj, ne pogine, nego da ima večno življenje. (aiōnios g166)
17 īśvaro jagato lokān daṇḍayituṁ svaputraṁ na preṣya tān paritrātuṁ preṣitavān|
Bog namreč ni poslal sina svojega na svet, da bi svet sodil, nego da se svet zveliča po njem.
18 ataeva yaḥ kaścit tasmin viśvasiti sa daṇḍārho na bhavati kintu yaḥ kaścit tasmin na viśvasiti sa idānīmeva daṇḍārho bhavati, yataḥ sa īśvarasyādvitīyaputrasya nāmani pratyayaṁ na karoti|
Kdor veruje va-nj, ne bo sojen; kdor pa ne veruje, sojen je uže, ker ne veruje v ime edinorojenega sina Božjega.
19 jagato madhye jyotiḥ prākāśata kintu manuṣyāṇāṁ karmmaṇāṁ dṛṣṭatvāt te jyotiṣopi timire prīyante etadeva daṇḍasya kāraṇāṁ bhavati|
Sodba je pa to, da je luč prišla na svet; ali ljudjé so bolj ljubili temo, nego luč: kajti njih dela so bila hudobna.
20 yaḥ kukarmma karoti tasyācārasya dṛṣṭatvāt sa jyotirṝtīyitvā tannikaṭaṁ nāyāti;
Vsak namreč, kdor dela hudobno, sovraži luč, in ne hodi k luči, da se ne posvaré dela njegova;
21 kintu yaḥ satkarmma karoti tasya sarvvāṇi karmmāṇīśvareṇa kṛtānīti sathā prakāśate tadabhiprāyeṇa sa jyotiṣaḥ sannidhim āyāti|
Kdor pa dela resnico, hodi k luči, da se dela njegova razodenejo, ker so v Bogu storjena.
22 tataḥ param yīśuḥ śiṣyaiḥ sārddhaṁ yihūdīyadeśaṁ gatvā tatra sthitvā majjayitum ārabhata|
Po tem pride Jezus in učenci njegovi v Judejsko zemljo. In tu je prebival ž njimi in krščeval.
23 tadā śālam nagarasya samīpasthāyini ainan grāme bahutaratoyasthitestatra yohan amajjayat tathā ca lokā āgatya tena majjitā abhavan|
Krščeval je pa tudi Janez v Enonu blizu Salima, ker je bilo tam veliko vode; in dohajali so, in krščeval jih je.
24 tadā yohan kārāyāṁ na baddhaḥ|
Kajti Janez še ni bil vržen v ječo.
25 aparañca śācakarmmaṇi yohānaḥ śiṣyaiḥ saha yihūdīyalokānāṁ vivāde jāte, te yohanaḥ saṁnnidhiṁ gatvākathayan,
Vstane pa vprašanje med učenci Janezovimi in Judi ob očiščevanji.
26 he guro yarddananadyāḥ pāre bhavatā sārddhaṁ ya āsīt yasmiṁśca bhavān sākṣyaṁ pradadāt paśyatu sopi majjayati sarvve tasya samīpaṁ yānti ca|
Ter pridejo k Janezu in mu rekó: Rabi! ta, ki je bil s teboj onkraj Jordana, za kogar si ti pričal, glej, krščuje, in vsi gredó k njemu.
27 tadā yohan pratyavocad īśvareṇa na datte kopi manujaḥ kimapi prāptuṁ na śaknoti|
Janez odgovorí in reče: Človek ne more ničesar vzeti, če mu ne bo dano z neba.
28 ahaṁ abhiṣikto na bhavāmi kintu tadagre preṣitosmi yāmimāṁ kathāṁ kathitavānāhaṁ tatra yūyaṁ sarvve sākṣiṇaḥ stha|
Vi sami mi pričate, da sem rekel: Jaz nisem Kristus, nego poslan sem pred njim.
29 yo janaḥ kanyāṁ labhate sa eva varaḥ kintu varasya sannidhau daṇḍāyamānaṁ tasya yanmitraṁ tena varasya śabde śrute'tīvāhlādyate mamāpi tadvad ānandasiddhirjātā|
Kdor ima nevesto, ženin je; prijatelj pa ženinov, kteri stoji in ga posluša, z radostjo se raduje glasu ženinovemu. Ta torej radost moja se je izpolnila.
30 tena kramaśo varddhitavyaṁ kintu mayā hsitavyaṁ|
On mora rasti, a jaz manjšati se.
31 ya ūrdhvādāgacchat sa sarvveṣāṁ mukhyo yaśca saṁsārād udapadyata sa sāṁsārikaḥ saṁsārīyāṁ kathāñca kathayati yastu svargādāgacchat sa sarvveṣāṁ mukhyaḥ|
Kdor od zgoraj prihaja, ta je nad vsemi. Kdor je z zemlje, ta je od zemlje, in govorí od zemlje; kdor je prišel z neba, ta je nad vsemi,
32 sa yadapaśyadaśṛṇocca tasminneva sākṣyaṁ dadāti tathāpi prāyaśaḥ kaścit tasya sākṣyaṁ na gṛhlāti;
In kar je videl in slišal, to priča: ali pričevanja njegovega nikdor ne sprejema.
33 kintu yo gṛhlāti sa īśvarasya satyavāditvaṁ mudrāṅgitaṁ karoti|
Kdor sprejme njegovo pričevanje, potrdil je, da je Bog resničen.
34 īśvareṇa yaḥ preritaḥ saeva īśvarīyakathāṁ kathayati yata īśvara ātmānaṁ tasmai aparimitam adadāt|
Kajti kogar je poslal Bog, besede Božje govorí: Bog namreč ne daje Duha na mero.
35 pitā putre snehaṁ kṛtvā tasya haste sarvvāṇi samarpitavān|
Oče ljubi sina, in vse mu je dal v roko.
36 yaḥ kaścit putre viśvasiti sa evānantam paramāyuḥ prāpnoti kintu yaḥ kaścit putre na viśvasiti sa paramāyuṣo darśanaṁ na prāpnoti kintvīśvarasya kopabhājanaṁ bhūtvā tiṣṭhati| (aiōnios g166)
Kdor veruje v sina, ima večno življenje; a kdor ne veruje v sina, ne bo videl življenja, nego jeza Božja prebiva na njem. (aiōnios g166)

< yohanaḥ 3 >