< yohanaḥ 3 >

1 nikadimanāmā yihūdīyānām adhipatiḥ phirūśī kṣaṇadāyāṁ
နိကဒိမနာမာ ယိဟူဒီယာနာမ် အဓိပတိး ဖိရူၑီ က္ၐဏဒါယာံ
2 yīśaurabhyarṇam āvrajya vyāhārṣīt, he guro bhavān īśvarād āgat eka upadeṣṭā, etad asmābhirjñāyate; yato bhavatā yānyāścaryyakarmmāṇi kriyante parameśvarasya sāhāyyaṁ vinā kenāpi tattatkarmmāṇi karttuṁ na śakyante|
ယီၑော်ရဘျရ္ဏမ် အာဝြဇျ ဝျာဟာရ္ၐီတ်, ဟေ ဂုရော ဘဝါန် ဤၑွရာဒ် အာဂတ် ဧက ဥပဒေၐ္ဋာ, ဧတဒ် အသ္မာဘိရ္ဇ္ဉာယတေ; ယတော ဘဝတာ ယာနျာၑ္စရျျကရ္မ္မာဏိ ကြိယန္တေ ပရမေၑွရသျ သာဟာယျံ ဝိနာ ကေနာပိ တတ္တတ္ကရ္မ္မာဏိ ကရ္တ္တုံ န ၑကျန္တေ၊
3 tadā yīśuruttaraṁ dattavān tavāhaṁ yathārthataraṁ vyāharāmi punarjanmani na sati kopi mānava īśvarasya rājyaṁ draṣṭuṁ na śaknoti|
တဒါ ယီၑုရုတ္တရံ ဒတ္တဝါန် တဝါဟံ ယထာရ္ထတရံ ဝျာဟရာမိ ပုနရ္ဇန္မနိ န သတိ ကောပိ မာနဝ ဤၑွရသျ ရာဇျံ ဒြၐ္ဋုံ န ၑက္နောတိ၊
4 tato nikadīmaḥ pratyavocat manujo vṛddho bhūtvā kathaṁ janiṣyate? sa kiṁ puna rmātṛrjaṭharaṁ praviśya janituṁ śaknoti?
တတော နိကဒီမး ပြတျဝေါစတ် မနုဇော ဝၖဒ္ဓေါ ဘူတွာ ကထံ ဇနိၐျတေ? သ ကိံ ပုန ရ္မာတၖရ္ဇဌရံ ပြဝိၑျ ဇနိတုံ ၑက္နောတိ?
5 yīśuravādīd yathārthataram ahaṁ kathayāmi manuje toyātmabhyāṁ puna rna jāte sa īśvarasya rājyaṁ praveṣṭuṁ na śaknoti|
ယီၑုရဝါဒီဒ် ယထာရ္ထတရမ် အဟံ ကထယာမိ မနုဇေ တောယာတ္မဘျာံ ပုန ရ္န ဇာတေ သ ဤၑွရသျ ရာဇျံ ပြဝေၐ္ဋုံ န ၑက္နောတိ၊
6 māṁsād yat jāyate tan māṁsameva tathātmano yo jāyate sa ātmaiva|
မာံသာဒ် ယတ် ဇာယတေ တန် မာံသမေဝ တထာတ္မနော ယော ဇာယတေ သ အာတ္မဲဝ၊
7 yuṣmābhiḥ puna rjanitavyaṁ mamaitasyāṁ kathāyām āścaryaṁ mā maṁsthāḥ|
ယုၐ္မာဘိး ပုန ရ္ဇနိတဝျံ မမဲတသျာံ ကထာယာမ် အာၑ္စရျံ မာ မံသ္ထား၊
8 sadāgatiryāṁ diśamicchati tasyāmeva diśi vāti, tvaṁ tasya svanaṁ śuṇoṣi kintu sa kuta āyāti kutra yāti vā kimapi na jānāsi tadvād ātmanaḥ sakāśāt sarvveṣāṁ manujānāṁ janma bhavati|
သဒါဂတိရျာံ ဒိၑမိစ္ဆတိ တသျာမေဝ ဒိၑိ ဝါတိ, တွံ တသျ သွနံ ၑုဏောၐိ ကိန္တု သ ကုတ အာယာတိ ကုတြ ယာတိ ဝါ ကိမပိ န ဇာနာသိ တဒွါဒ် အာတ္မနး သကာၑာတ် သရွွေၐာံ မနုဇာနာံ ဇန္မ ဘဝတိ၊
9 tadā nikadīmaḥ pṛṣṭavān etat kathaṁ bhavituṁ śaknoti?
တဒါ နိကဒီမး ပၖၐ္ဋဝါန် ဧတတ် ကထံ ဘဝိတုံ ၑက္နောတိ?
10 yīśuḥ pratyaktavān tvamisrāyelo gururbhūtvāpi kimetāṁ kathāṁ na vetsi?
ယီၑုး ပြတျက္တဝါန် တွမိသြာယေလော ဂုရုရ္ဘူတွာပိ ကိမေတာံ ကထာံ န ဝေတ္သိ?
11 tubhyaṁ yathārthaṁ kathayāmi, vayaṁ yad vidmastad vacmaḥ yaṁcca paśyāmastasyaiva sākṣyaṁ dadmaḥ kintu yuṣmābhirasmākaṁ sākṣitvaṁ na gṛhyate|
တုဘျံ ယထာရ္ထံ ကထယာမိ, ဝယံ ယဒ် ဝိဒ္မသ္တဒ် ဝစ္မး ယံစ္စ ပၑျာမသ္တသျဲဝ သာက္ၐျံ ဒဒ္မး ကိန္တု ယုၐ္မာဘိရသ္မာကံ သာက္ၐိတွံ န ဂၖဟျတေ၊
12 etasya saṁsārasya kathāyāṁ kathitāyāṁ yadi yūyaṁ na viśvasitha tarhi svargīyāyāṁ kathāyāṁ kathaṁ viśvasiṣyatha?
ဧတသျ သံသာရသျ ကထာယာံ ကထိတာယာံ ယဒိ ယူယံ န ဝိၑွသိထ တရှိ သွရ္ဂီယာယာံ ကထာယာံ ကထံ ဝိၑွသိၐျထ?
13 yaḥ svarge'sti yaṁ ca svargād avārohat taṁ mānavatanayaṁ vinā kopi svargaṁ nārohat|
ယး သွရ္ဂေ'သ္တိ ယံ စ သွရ္ဂာဒ် အဝါရောဟတ် တံ မာနဝတနယံ ဝိနာ ကောပိ သွရ္ဂံ နာရောဟတ်၊
14 aparañca mūsā yathā prāntare sarpaṁ protthāpitavān manuṣyaputro'pi tathaivotthāpitavyaḥ;
အပရဉ္စ မူသာ ယထာ ပြာန္တရေ သရ္ပံ ပြောတ္ထာပိတဝါန် မနုၐျပုတြော'ပိ တထဲဝေါတ္ထာပိတဝျး;
15 tasmād yaḥ kaścit tasmin viśvasiṣyati so'vināśyaḥ san anantāyuḥ prāpsyati| (aiōnios g166)
တသ္မာဒ် ယး ကၑ္စိတ် တသ္မိန် ဝိၑွသိၐျတိ သော'ဝိနာၑျး သန် အနန္တာယုး ပြာပ္သျတိ၊ (aiōnios g166)
16 īśvara itthaṁ jagadadayata yat svamadvitīyaṁ tanayaṁ prādadāt tato yaḥ kaścit tasmin viśvasiṣyati so'vināśyaḥ san anantāyuḥ prāpsyati| (aiōnios g166)
ဤၑွရ ဣတ္ထံ ဇဂဒဒယတ ယတ် သွမဒွိတီယံ တနယံ ပြာဒဒါတ် တတော ယး ကၑ္စိတ် တသ္မိန် ဝိၑွသိၐျတိ သော'ဝိနာၑျး သန် အနန္တာယုး ပြာပ္သျတိ၊ (aiōnios g166)
17 īśvaro jagato lokān daṇḍayituṁ svaputraṁ na preṣya tān paritrātuṁ preṣitavān|
ဤၑွရော ဇဂတော လောကာန် ဒဏ္ဍယိတုံ သွပုတြံ န ပြေၐျ တာန် ပရိတြာတုံ ပြေၐိတဝါန်၊
18 ataeva yaḥ kaścit tasmin viśvasiti sa daṇḍārho na bhavati kintu yaḥ kaścit tasmin na viśvasiti sa idānīmeva daṇḍārho bhavati, yataḥ sa īśvarasyādvitīyaputrasya nāmani pratyayaṁ na karoti|
အတဧဝ ယး ကၑ္စိတ် တသ္မိန် ဝိၑွသိတိ သ ဒဏ္ဍာရှော န ဘဝတိ ကိန္တု ယး ကၑ္စိတ် တသ္မိန် န ဝိၑွသိတိ သ ဣဒါနီမေဝ ဒဏ္ဍာရှော ဘဝတိ, ယတး သ ဤၑွရသျာဒွိတီယပုတြသျ နာမနိ ပြတျယံ န ကရောတိ၊
19 jagato madhye jyotiḥ prākāśata kintu manuṣyāṇāṁ karmmaṇāṁ dṛṣṭatvāt te jyotiṣopi timire prīyante etadeva daṇḍasya kāraṇāṁ bhavati|
ဇဂတော မဓျေ ဇျောတိး ပြာကာၑတ ကိန္တု မနုၐျာဏာံ ကရ္မ္မဏာံ ဒၖၐ္ဋတွာတ် တေ ဇျောတိၐောပိ တိမိရေ ပြီယန္တေ ဧတဒေဝ ဒဏ္ဍသျ ကာရဏာံ ဘဝတိ၊
20 yaḥ kukarmma karoti tasyācārasya dṛṣṭatvāt sa jyotirṝtīyitvā tannikaṭaṁ nāyāti;
ယး ကုကရ္မ္မ ကရောတိ တသျာစာရသျ ဒၖၐ္ဋတွာတ် သ ဇျောတိရၗတီယိတွာ တန္နိကဋံ နာယာတိ;
21 kintu yaḥ satkarmma karoti tasya sarvvāṇi karmmāṇīśvareṇa kṛtānīti sathā prakāśate tadabhiprāyeṇa sa jyotiṣaḥ sannidhim āyāti|
ကိန္တု ယး သတ္ကရ္မ္မ ကရောတိ တသျ သရွွာဏိ ကရ္မ္မာဏီၑွရေဏ ကၖတာနီတိ သထာ ပြကာၑတေ တဒဘိပြာယေဏ သ ဇျောတိၐး သန္နိဓိမ် အာယာတိ၊
22 tataḥ param yīśuḥ śiṣyaiḥ sārddhaṁ yihūdīyadeśaṁ gatvā tatra sthitvā majjayitum ārabhata|
တတး ပရမ် ယီၑုး ၑိၐျဲး သာရ္ဒ္ဓံ ယိဟူဒီယဒေၑံ ဂတွာ တတြ သ္ထိတွာ မဇ္ဇယိတုမ် အာရဘတ၊
23 tadā śālam nagarasya samīpasthāyini ainan grāme bahutaratoyasthitestatra yohan amajjayat tathā ca lokā āgatya tena majjitā abhavan|
တဒါ ၑာလမ် နဂရသျ သမီပသ္ထာယိနိ အဲနန် ဂြာမေ ဗဟုတရတောယသ္ထိတေသ္တတြ ယောဟန် အမဇ္ဇယတ် တထာ စ လောကာ အာဂတျ တေန မဇ္ဇိတာ အဘဝန်၊
24 tadā yohan kārāyāṁ na baddhaḥ|
တဒါ ယောဟန် ကာရာယာံ န ဗဒ္ဓး၊
25 aparañca śācakarmmaṇi yohānaḥ śiṣyaiḥ saha yihūdīyalokānāṁ vivāde jāte, te yohanaḥ saṁnnidhiṁ gatvākathayan,
အပရဉ္စ ၑာစကရ္မ္မဏိ ယောဟာနး ၑိၐျဲး သဟ ယိဟူဒီယလောကာနာံ ဝိဝါဒေ ဇာတေ, တေ ယောဟနး သံန္နိဓိံ ဂတွာကထယန်,
26 he guro yarddananadyāḥ pāre bhavatā sārddhaṁ ya āsīt yasmiṁśca bhavān sākṣyaṁ pradadāt paśyatu sopi majjayati sarvve tasya samīpaṁ yānti ca|
ဟေ ဂုရော ယရ္ဒ္ဒနနဒျား ပါရေ ဘဝတာ သာရ္ဒ္ဓံ ယ အာသီတ် ယသ္မိံၑ္စ ဘဝါန် သာက္ၐျံ ပြဒဒါတ် ပၑျတု သောပိ မဇ္ဇယတိ သရွွေ တသျ သမီပံ ယာန္တိ စ၊
27 tadā yohan pratyavocad īśvareṇa na datte kopi manujaḥ kimapi prāptuṁ na śaknoti|
တဒါ ယောဟန် ပြတျဝေါစဒ် ဤၑွရေဏ န ဒတ္တေ ကောပိ မနုဇး ကိမပိ ပြာပ္တုံ န ၑက္နောတိ၊
28 ahaṁ abhiṣikto na bhavāmi kintu tadagre preṣitosmi yāmimāṁ kathāṁ kathitavānāhaṁ tatra yūyaṁ sarvve sākṣiṇaḥ stha|
အဟံ အဘိၐိက္တော န ဘဝါမိ ကိန္တု တဒဂြေ ပြေၐိတောသ္မိ ယာမိမာံ ကထာံ ကထိတဝါနာဟံ တတြ ယူယံ သရွွေ သာက္ၐိဏး သ္ထ၊
29 yo janaḥ kanyāṁ labhate sa eva varaḥ kintu varasya sannidhau daṇḍāyamānaṁ tasya yanmitraṁ tena varasya śabde śrute'tīvāhlādyate mamāpi tadvad ānandasiddhirjātā|
ယော ဇနး ကနျာံ လဘတေ သ ဧဝ ဝရး ကိန္တု ဝရသျ သန္နိဓော် ဒဏ္ဍာယမာနံ တသျ ယန္မိတြံ တေန ဝရသျ ၑဗ္ဒေ ၑြုတေ'တီဝါဟ္လာဒျတေ မမာပိ တဒွဒ် အာနန္ဒသိဒ္ဓိရ္ဇာတာ၊
30 tena kramaśo varddhitavyaṁ kintu mayā hsitavyaṁ|
တေန ကြမၑော ဝရ္ဒ္ဓိတဝျံ ကိန္တု မယာ ဟ္သိတဝျံ၊
31 ya ūrdhvādāgacchat sa sarvveṣāṁ mukhyo yaśca saṁsārād udapadyata sa sāṁsārikaḥ saṁsārīyāṁ kathāñca kathayati yastu svargādāgacchat sa sarvveṣāṁ mukhyaḥ|
ယ ဦရ္ဓွာဒါဂစ္ဆတ် သ သရွွေၐာံ မုချော ယၑ္စ သံသာရာဒ် ဥဒပဒျတ သ သာံသာရိကး သံသာရီယာံ ကထာဉ္စ ကထယတိ ယသ္တု သွရ္ဂာဒါဂစ္ဆတ် သ သရွွေၐာံ မုချး၊
32 sa yadapaśyadaśṛṇocca tasminneva sākṣyaṁ dadāti tathāpi prāyaśaḥ kaścit tasya sākṣyaṁ na gṛhlāti;
သ ယဒပၑျဒၑၖဏောစ္စ တသ္မိန္နေဝ သာက္ၐျံ ဒဒါတိ တထာပိ ပြာယၑး ကၑ္စိတ် တသျ သာက္ၐျံ န ဂၖဟ္လာတိ;
33 kintu yo gṛhlāti sa īśvarasya satyavāditvaṁ mudrāṅgitaṁ karoti|
ကိန္တု ယော ဂၖဟ္လာတိ သ ဤၑွရသျ သတျဝါဒိတွံ မုဒြာင်္ဂိတံ ကရောတိ၊
34 īśvareṇa yaḥ preritaḥ saeva īśvarīyakathāṁ kathayati yata īśvara ātmānaṁ tasmai aparimitam adadāt|
ဤၑွရေဏ ယး ပြေရိတး သဧဝ ဤၑွရီယကထာံ ကထယတိ ယတ ဤၑွရ အာတ္မာနံ တသ္မဲ အပရိမိတမ် အဒဒါတ်၊
35 pitā putre snehaṁ kṛtvā tasya haste sarvvāṇi samarpitavān|
ပိတာ ပုတြေ သ္နေဟံ ကၖတွာ တသျ ဟသ္တေ သရွွာဏိ သမရ္ပိတဝါန်၊
36 yaḥ kaścit putre viśvasiti sa evānantam paramāyuḥ prāpnoti kintu yaḥ kaścit putre na viśvasiti sa paramāyuṣo darśanaṁ na prāpnoti kintvīśvarasya kopabhājanaṁ bhūtvā tiṣṭhati| (aiōnios g166)
ယး ကၑ္စိတ် ပုတြေ ဝိၑွသိတိ သ ဧဝါနန္တမ် ပရမာယုး ပြာပ္နောတိ ကိန္တု ယး ကၑ္စိတ် ပုတြေ န ဝိၑွသိတိ သ ပရမာယုၐော ဒရ္ၑနံ န ပြာပ္နောတိ ကိန္တွီၑွရသျ ကောပဘာဇနံ ဘူတွာ တိၐ္ဌတိ၊ (aiōnios g166)

< yohanaḥ 3 >