< yohanaḥ 3 >

1 nikadimanāmā yihūdīyānām adhipatiḥ phirūśī kṣaṇadāyāṁ
Kwavi na chilongosi mmonga Myawudi wa chikundi cha Vafalisayu, liina laki Nikodemu.
2 yīśaurabhyarṇam āvrajya vyāhārṣīt, he guro bhavān īśvarād āgat eka upadeṣṭā, etad asmābhirjñāyate; yato bhavatā yānyāścaryyakarmmāṇi kriyante parameśvarasya sāhāyyaṁ vinā kenāpi tattatkarmmāṇi karttuṁ na śakyante|
Ligono limonga kimihi Nikodemu amhambalili Yesu akamjovela, “Muwula, tikumanyii ngati veve muwula mweutumwili kuhuma kwa Chapanga, muni kawaka mundu mweihotola kukita ulangisu weukita changali kuvya na Chapanga.”
3 tadā yīśuruttaraṁ dattavān tavāhaṁ yathārthataraṁ vyāharāmi punarjanmani na sati kopi mānava īśvarasya rājyaṁ draṣṭuṁ na śaknoti|
Yesu akamjovela, “Chakaka nikujovela, mundu ngati avelekiwi lepi kavili ihotola lepi kulola Unkosi wa Chapanga.”
4 tato nikadīmaḥ pratyavocat manujo vṛddho bhūtvā kathaṁ janiṣyate? sa kiṁ puna rmātṛrjaṭharaṁ praviśya janituṁ śaknoti?
Nikodemu akamkota, “Wu, mundu mvaha yihotoleka kuvelekewa kavili? Yihotoleka lepi kuyingila mulileme la nyina waki na kuvelekewa kavili.”
5 yīśuravādīd yathārthataram ahaṁ kathayāmi manuje toyātmabhyāṁ puna rna jāte sa īśvarasya rājyaṁ praveṣṭuṁ na śaknoti|
Yesu akamyangula, “Chakaka nikukujovela,” Mundu ngati avelekiwi lepi kwa manji na kwa Mpungu Msopi katu nakuhotola kuyingila mu Unkosi wa Chapanga.
6 māṁsād yat jāyate tan māṁsameva tathātmano yo jāyate sa ātmaiva|
Mundu ivelekewa chihiga kwa dadi na mau, nambu ivelekewa chimpungu kwa Mpungu Msopi.
7 yuṣmābhiḥ puna rjanitavyaṁ mamaitasyāṁ kathāyām āścaryaṁ mā maṁsthāḥ|
Ukotoka kukangacha kuvya nijovili yikumgana mundu kuvelekewa kavili.
8 sadāgatiryāṁ diśamicchati tasyāmeva diśi vāti, tvaṁ tasya svanaṁ śuṇoṣi kintu sa kuta āyāti kutra yāti vā kimapi na jānāsi tadvād ātmanaḥ sakāśāt sarvveṣāṁ manujānāṁ janma bhavati|
Chimbungululu chibuma, kuhamba kwechigana wiyuwana chibuma, nambu wimanya lepi kwe chihuma amala kwe chihamba. Mewawa kwa kila mundu mweavelekiwi kwa Mpungu Msopi.
9 tadā nikadīmaḥ pṛṣṭavān etat kathaṁ bhavituṁ śaknoti?
Nikodemu akamkota, “Mambu genaga gihotoleka wuli?”
10 yīśuḥ pratyaktavān tvamisrāyelo gururbhūtvāpi kimetāṁ kathāṁ na vetsi?
Yesu akamyangula, “Veve muwula wa vandu va Isilaeli nakugamanya mambu aga?
11 tubhyaṁ yathārthaṁ kathayāmi, vayaṁ yad vidmastad vacmaḥ yaṁcca paśyāmastasyaiva sākṣyaṁ dadmaḥ kintu yuṣmābhirasmākaṁ sākṣitvaṁ na gṛhyate|
Chakaka nikujovela, tete tijova getikugamanya na tikuvajovela vandu vindu vyetiviwene, nambu nyenye nakuyidakila ujumbi witu.
12 etasya saṁsārasya kathāyāṁ kathitāyāṁ yadi yūyaṁ na viśvasitha tarhi svargīyāyāṁ kathāyāṁ kathaṁ viśvasiṣyatha?
Nivajovili mambu ga pamulima nakusadika, hinu mwihotola wuli kusadika nikavajovela mambu ga kunani kwa Chapanga?
13 yaḥ svarge'sti yaṁ ca svargād avārohat taṁ mānavatanayaṁ vinā kopi svargaṁ nārohat|
Kawaka mundu mwahambili kunani kwa Chapanga, nambu Mwana wa Mundu ndi mweahelili kuhuma kunani kwa Chapanga.”
14 aparañca mūsā yathā prāntare sarpaṁ protthāpitavān manuṣyaputro'pi tathaivotthāpitavyaḥ;
Ngati Musa cheanyakwili Liyoka la Shaba panani ya ndonga kulugangatu kula, mewa na Mwana wa Mundu yati inyakuliwa kunani,
15 tasmād yaḥ kaścit tasmin viśvasiṣyati so'vināśyaḥ san anantāyuḥ prāpsyati| (aiōnios g166)
muni kila mundu mweakumsadika yati ivya na wumi wa magono goha gangali mwishu. (aiōnios g166)
16 īśvara itthaṁ jagadadayata yat svamadvitīyaṁ tanayaṁ prādadāt tato yaḥ kaścit tasmin viśvasiṣyati so'vināśyaḥ san anantāyuḥ prāpsyati| (aiōnios g166)
Muni Chapanga avaganili neju vandu va mulima hati amuwusili Mwana waki ngamwene yuyo, muni yoyoha mwaisadika akotoka kuyaga ndi avyayi na wumi wa magono goha. (aiōnios g166)
17 īśvaro jagato lokān daṇḍayituṁ svaputraṁ na preṣya tān paritrātuṁ preṣitavān|
Chapanga amtumili lepi Mwana waki pamulima ndava ya kuvahamula vandu, nambu kuvasangula.
18 ataeva yaḥ kaścit tasmin viśvasiti sa daṇḍārho na bhavati kintu yaḥ kaścit tasmin na viśvasiti sa idānīmeva daṇḍārho bhavati, yataḥ sa īśvarasyādvitīyaputrasya nāmani pratyayaṁ na karoti|
Mweakumsadika Mwana ihamuliwa lepi, nambu mwangamsadika amali kuhamuliwa, ndava amsadiki lepi, nga Mwana yuyo wa Chapanga.
19 jagato madhye jyotiḥ prākāśata kintu manuṣyāṇāṁ karmmaṇāṁ dṛṣṭatvāt te jyotiṣopi timire prīyante etadeva daṇḍasya kāraṇāṁ bhavati|
Na uhamula wene ndi uwu, lumuli lubwelili pamulima nambu vandu vaganili chitita kuliku lumuli, muni matendu gavi gahakau.
20 yaḥ kukarmma karoti tasyācārasya dṛṣṭatvāt sa jyotirṝtīyitvā tannikaṭaṁ nāyāti;
Mundu yoyoha mweikita gahakau angalugana lumuli, mewa ibwela lepi kulumuli, muni igana lepi matendu gaki gahakau galangalayi.
21 kintu yaḥ satkarmma karoti tasya sarvvāṇi karmmāṇīśvareṇa kṛtānīti sathā prakāśate tadabhiprāyeṇa sa jyotiṣaḥ sannidhim āyāti|
Nambu mundu yeyoha mweilanda gachakaka ibwela kulumuli muni matendu gaki galolekanayi, gahengiki kwa kumyidakila Chapanga.
22 tataḥ param yīśuḥ śiṣyaiḥ sārddhaṁ yihūdīyadeśaṁ gatvā tatra sthitvā majjayitum ārabhata|
Pegamaliki genago, Yesu na vawuliwa vaki vakahamba kumulima wa Yudea, akatama navu kwenuko na kubatiza vandu.
23 tadā śālam nagarasya samīpasthāyini ainan grāme bahutaratoyasthitestatra yohan amajjayat tathā ca lokā āgatya tena majjitā abhavan|
Mewawa Yohani avi mukubatiza vandu ku Ainoni, papipi na ku Salemu, muni kwenuko kwavi na manji gamahele vandu vamhambalili, mwene akavabatiza.
24 tadā yohan kārāyāṁ na baddhaḥ|
Genaga gahumalili lukumbi Yohani peavi angasopewa muchifungu.
25 aparañca śācakarmmaṇi yohānaḥ śiṣyaiḥ saha yihūdīyalokānāṁ vivāde jāte, te yohanaḥ saṁnnidhiṁ gatvākathayan,
Ukahumila muhutanu pagati ya vawuliwa va Yohani na myawudi mmonga ndava ya mvelu wa kunyambiswa ndava ya kumuyupa Chapanga.
26 he guro yarddananadyāḥ pāre bhavatā sārddhaṁ ya āsīt yasmiṁśca bhavān sākṣyaṁ pradadāt paśyatu sopi majjayati sarvve tasya samīpaṁ yānti ca|
Hinu, vawuliwa avo vakamhambila Yohani na kumjovela “Muwula mundu yula mwewavili nayu kumwambu ya Yoludani, yula veve mwewatijovili malovi gaki, hinu namwene ibatiza na vandu voha vakumlanda!”
27 tadā yohan pratyavocad īśvareṇa na datte kopi manujaḥ kimapi prāptuṁ na śaknoti|
Yohani akavayangula, “Mundu ihotola lepi kuvya na chindu ngati angapewa na Chapanga.
28 ahaṁ abhiṣikto na bhavāmi kintu tadagre preṣitosmi yāmimāṁ kathāṁ kathitavānāhaṁ tatra yūyaṁ sarvve sākṣiṇaḥ stha|
Nyenye mwavene mumanyili kuvya najovili, ‘Nene lepi Kilisitu Msangula, nambu natumiwi nimlongolela.’
29 yo janaḥ kanyāṁ labhate sa eva varaḥ kintu varasya sannidhau daṇḍāyamānaṁ tasya yanmitraṁ tena varasya śabde śrute'tīvāhlādyate mamāpi tadvad ānandasiddhirjātā|
Mdala wa ndowa ndi waki mkolo ndowa, nambu nkozi wa mkolo ndowa mweiyima kumyuwanila iheka neju kuyuwana mkolo ndowa ijova. Mewa nene nisangalwiki neju.
30 tena kramaśo varddhitavyaṁ kintu mayā hsitavyaṁ|
Yesu yikumgana avyayi mkulu na nene nivyayi namdebe.”
31 ya ūrdhvādāgacchat sa sarvveṣāṁ mukhyo yaśca saṁsārād udapadyata sa sāṁsārikaḥ saṁsārīyāṁ kathāñca kathayati yastu svargādāgacchat sa sarvveṣāṁ mukhyaḥ|
Mweibwela kuhuma kunani kwa Chapanga ndi mkulu kuliku voha, mweihuma pamulima ndi wa pamulima, na ilongela mambu ga pamulima. Nambu mweibwela kuhuma kunani ndi ilongosa vindu vyoha.
32 sa yadapaśyadaśṛṇocca tasminneva sākṣyaṁ dadāti tathāpi prāyaśaḥ kaścit tasya sākṣyaṁ na gṛhlāti;
Mwene ijova gala geagawene na kuyuwana, nambu kawaka mundu mweiyidakila ujumbi waki.
33 kintu yo gṛhlāti sa īśvarasya satyavāditvaṁ mudrāṅgitaṁ karoti|
Nambu mundu yoyoha mweiyidakila ujumbi waki ndi ijova Chapanga ndi mchakaka.
34 īśvareṇa yaḥ preritaḥ saeva īśvarīyakathāṁ kathayati yata īśvara ātmānaṁ tasmai aparimitam adadāt|
Ndava yula mweatumwili na Chapanga ijova malovi ga Chapanga, ndava Chapanga ammemisi mundu mwenuyo Mpungu Msopi.
35 pitā putre snehaṁ kṛtvā tasya haste sarvvāṇi samarpitavān|
Dadi amganili Mwana na amgotolili vindu vyoha.
36 yaḥ kaścit putre viśvasiti sa evānantam paramāyuḥ prāpnoti kintu yaḥ kaścit putre na viśvasiti sa paramāyuṣo darśanaṁ na prāpnoti kintvīśvarasya kopabhājanaṁ bhūtvā tiṣṭhati| (aiōnios g166)
Mweakumsadika Mwana avi na wumi wa magono goha gangali mwishu, nambu angamsadika Mwana avi lepi na wumi, nambu ligoga la Chapanga likumtamila. (aiōnios g166)

< yohanaḥ 3 >