< yohanaḥ 3 >

1 nikadimanāmā yihūdīyānām adhipatiḥ phirūśī kṣaṇadāyāṁ
Jehudi noksong phansiitte Nikodimas ngeh ih Pharisi mih wasiit angta.
2 yīśaurabhyarṇam āvrajya vyāhārṣīt, he guro bhavān īśvarād āgat eka upadeṣṭā, etad asmābhirjñāyate; yato bhavatā yānyāścaryyakarmmāṇi kriyante parameśvarasya sāhāyyaṁ vinā kenāpi tattatkarmmāṇi karttuṁ na śakyante|
Pheesiit Jisu reeni wang ano li wangta, [Chuupha, seng ih jat ehi an Rangte ih kaat thuk ho rah nyootte warah ah. Rangte heh damdoh lah angka bah an reelu paatjaajih loong ah o uh tajen reeka.
3 tadā yīśuruttaraṁ dattavān tavāhaṁ yathārthataraṁ vyāharāmi punarjanmani na sati kopi mānava īśvarasya rājyaṁ draṣṭuṁ na śaknoti|
Jisu ih ngaakbaatta, “Ngah ih amiisak tiit ah baat hala; o uh weedop tup lah eka bah Rangte hasong ah mabah uh tachoh tupka ang ah.”
4 tato nikadīmaḥ pratyavocat manujo vṛddho bhūtvā kathaṁ janiṣyate? sa kiṁ puna rmātṛrjaṭharaṁ praviśya janituṁ śaknoti?
“Mihak ah mamah ma we ngaak dongtup ah?” Nikodimas ih chengta. “Amiimi dobah heh nuh mong nah tami ngaak nopka eno dopnyi tami doptup ka!”
5 yīśuravādīd yathārthataram ahaṁ kathayāmi manuje toyātmabhyāṁ puna rna jāte sa īśvarasya rājyaṁ praveṣṭuṁ na śaknoti|
“Ngah ih amiisak tiit ah baat hala,” Jisu ih ngaakbaatta, “Ju nyia Chiiala nah latupka bah Rangte Hasong nah o uh tajen nop wangka.
6 māṁsād yat jāyate tan māṁsameva tathātmano yo jāyate sa ātmaiva|
Mina ah hansi ni henuh hewah ih dongtup ha; enoothong chiiala lam dobah Chiiala nawa ih tup ah.
7 yuṣmābhiḥ puna rjanitavyaṁ mamaitasyāṁ kathāyām āścaryaṁ mā maṁsthāḥ|
Sen loong ah weedop tup jaatjaat etheng ngeh ih baatrum kohaano nak paatja an.
8 sadāgatiryāṁ diśamicchati tasyāmeva diśi vāti, tvaṁ tasya svanaṁ śuṇoṣi kintu sa kuta āyāti kutra yāti vā kimapi na jānāsi tadvād ātmanaḥ sakāśāt sarvveṣāṁ manujānāṁ janma bhavati|
Pong ah madi pongtheng ah erah di pongla; sen ih pong huuk ah ba chaat han, enoothong manawa pongwang hala nyia maako pong kala erah an ih tajatko. Erah raangtaan ih o mina Chiiala nawa ih tup ha mirep erah likhiik ang ah.”
9 tadā nikadīmaḥ pṛṣṭavān etat kathaṁ bhavituṁ śaknoti?
“Emah mamah mi ang ah?” Nikodimas ih chengta.
10 yīśuḥ pratyaktavān tvamisrāyelo gururbhūtvāpi kimetāṁ kathāṁ na vetsi?
Jisu ih ngaakbaatta. “Ijirel ni nyootte elong laangma ang uh, eno an ih erah tanih jatko?
11 tubhyaṁ yathārthaṁ kathayāmi, vayaṁ yad vidmastad vacmaḥ yaṁcca paśyāmastasyaiva sākṣyaṁ dadmaḥ kintu yuṣmābhirasmākaṁ sākṣitvaṁ na gṛhyate|
Ngah ih amiisak tiit ah baat hala: Seng ih marah jat hi erah jengli nyia marah tup hi erah ah baat hi, erabah uh sen loong ah ih o ih uh seng jengkhaap ah tathang kan.
12 etasya saṁsārasya kathāyāṁ kathitāyāṁ yadi yūyaṁ na viśvasitha tarhi svargīyāyāṁ kathāyāṁ kathaṁ viśvasiṣyatha?
Arah mongrep dowa jaatrep tiit baat rumhala ah sen ih tahanpi ri; eno, Rangmong hasong tiit baat rumhala tang ah, mamah ma ih hanpi an?
13 yaḥ svarge'sti yaṁ ca svargād avārohat taṁ mānavatanayaṁ vinā kopi svargaṁ nārohat|
Eno rangmong ni wasiit taan uh maang thaak wangka, rangmong nawa ra taha Mina Sah ah luulu ba.”
14 aparañca mūsā yathā prāntare sarpaṁ protthāpitavān manuṣyaputro'pi tathaivotthāpitavyaḥ;
Phisaang hani Moses ih jaanmeen nawa hoon arah pu ah thong ni toonbotta, erah likhiik ih Mina Sah ah toonbot jaatjaat ih ah,
15 tasmād yaḥ kaścit tasmin viśvasiṣyati so'vināśyaḥ san anantāyuḥ prāpsyati| (aiōnios g166)
tiimnge liidi o mina ih heh hanpi ah erah mih rah ih lathoon roidong ah choh ah. (aiōnios g166)
16 īśvara itthaṁ jagadadayata yat svamadvitīyaṁ tanayaṁ prādadāt tato yaḥ kaścit tasmin viśvasiṣyati so'vināśyaḥ san anantāyuḥ prāpsyati| (aiōnios g166)
Rangte ih mongrep ah erah than ih minchanha Hesah wasiit luulu ah thoonkota, tiimnge liidi o mina ih heh hanpi ah erah tatiika erah nang ebah lathoon roidong ah ba choh ah. (aiōnios g166)
17 īśvaro jagato lokān daṇḍayituṁ svaputraṁ na preṣya tān paritrātuṁ preṣitavān|
Rangte ih Hesah ah arah mongrep dandeete tadaap jataha, erah nang ih khopui pang suh daapkaat taha.
18 ataeva yaḥ kaścit tasmin viśvasiti sa daṇḍārho na bhavati kintu yaḥ kaścit tasmin na viśvasiti sa idānīmeva daṇḍārho bhavati, yataḥ sa īśvarasyādvitīyaputrasya nāmani pratyayaṁ na karoti|
O mina ih Hesah ah hanpiiha erah tadande ka ang ah; enoothong o mina ih lahanpiika erabah jen dande eta, tiimnge liidi heh ih Rangte Sah heh luulu ah tahanpiika.
19 jagato madhye jyotiḥ prākāśata kintu manuṣyāṇāṁ karmmaṇāṁ dṛṣṭatvāt te jyotiṣopi timire prīyante etadeva daṇḍasya kāraṇāṁ bhavati|
Dande ah emamah ih dande kaat ah; weephaak ah mongrep ni phaak e ra hala, enoothong mina loong ah ih weephaak nang ih laamang asuh ese choha, tiimnge liidi neng reeraang ah ethih.
20 yaḥ kukarmma karoti tasyācārasya dṛṣṭatvāt sa jyotirṝtīyitvā tannikaṭaṁ nāyāti;
O mina ethih mokala erah mih ah ih weephaak ah echiik eha eno weephaak ni tawangra, tiimnge liidi neng ethih reeraang loong ah noisok suh tanook rumka.
21 kintu yaḥ satkarmma karoti tasya sarvvāṇi karmmāṇīśvareṇa kṛtānīti sathā prakāśate tadabhiprāyeṇa sa jyotiṣaḥ sannidhim āyāti|
Enoothong o mina ih amiisak moot ah mokala erah loong ah ba weephaak adoh thok haano heh reeraangta ah Rangte jeng chaatchaat ih reeta ngeh ih weephaak ah ih noisok rum ah.
22 tataḥ param yīśuḥ śiṣyaiḥ sārddhaṁ yihūdīyadeśaṁ gatvā tatra sthitvā majjayitum ārabhata|
Erah lilih, Jisu nyia heliphante loong ah Judia hadaang ko ih karumta, erah ni Jisu neng damdi chomroe saapoot roongtong ano juutem thuk rumta.
23 tadā śālam nagarasya samīpasthāyini ainan grāme bahutaratoyasthitestatra yohan amajjayat tathā ca lokā āgatya tena majjitā abhavan|
Aenon ni ju ah hantek ang kano, Joon ih uh erah hah ni juutem rumta, erah hah ah Salim dowa ih haloh tah angta. Miloong ah heh reeni karumta, eno Joon ih ju ah tem ih rumta. (
24 tadā yohan kārāyāṁ na baddhaḥ|
Erah langla Joon phaatak ni maangsak kaadi.)
25 aparañca śācakarmmaṇi yohānaḥ śiṣyaiḥ saha yihūdīyalokānāṁ vivāde jāte, te yohanaḥ saṁnnidhiṁ gatvākathayan,
Joon liphante loong dowa mararah ah Jehudi damdi neng banlam juusaakaat thoidi daanmui rumta.
26 he guro yarddananadyāḥ pāre bhavatā sārddhaṁ ya āsīt yasmiṁśca bhavān sākṣyaṁ pradadāt paśyatu sopi majjayati sarvve tasya samīpaṁ yānti ca|
Erah thoidi Joon reeni wangrum ano liiwang rumta, [Nyootte, Jordan ju saadongko adi an damdi angta wah ah dokthun thaak uh, an ih kabaattu warah ah? Heh ih amadi juutem rumha, eno loongtang heh reeni karumla!]
27 tadā yohan pratyavocad īśvareṇa na datte kopi manujaḥ kimapi prāptuṁ na śaknoti|
Joon ih ngaakbaat rumta, [O suh uh Rangte ih lakoka bah tiim uh tachoka.
28 ahaṁ abhiṣikto na bhavāmi kintu tadagre preṣitosmi yāmimāṁ kathāṁ kathitavānāhaṁ tatra yūyaṁ sarvve sākṣiṇaḥ stha|
Ngah ih baatrum taha nga haaki ah sen loong ah, ‘Ngah Kristo tah angkang, enoothong heh ngah ni ngah ban kaat thuk halang.’
29 yo janaḥ kanyāṁ labhate sa eva varaḥ kintu varasya sannidhau daṇḍāyamānaṁ tasya yanmitraṁ tena varasya śabde śrute'tīvāhlādyate mamāpi tadvad ānandasiddhirjātā|
Jaaro suh nookte jaalah ah heteenuh kapte jaaro ah raangtaan ih; eno jaalah kapte warah reeni chapla joonte loong ah heh root ah japchaat rum ano eroon ela. Nga tenroon ah emamah ih ang ah.
30 tena kramaśo varddhitavyaṁ kintu mayā hsitavyaṁ|
Jisu ah nga nang ih elong jaatjaat ang ah ngah ehin.]
31 ya ūrdhvādāgacchat sa sarvveṣāṁ mukhyo yaśca saṁsārād udapadyata sa sāṁsārikaḥ saṁsārīyāṁ kathāñca kathayati yastu svargādāgacchat sa sarvveṣāṁ mukhyaḥ|
O khothung nawa ra hala ah loongtang nang ih elongthoon. O arah hah nawa dongla erabah arah hah raangtaan eno heh ih bah arah hatoh hadaang tiit baat ah, enoothong o rangmong nawa ra hala erabah loongtang nang ih echoong ni.
32 sa yadapaśyadaśṛṇocca tasminneva sākṣyaṁ dadāti tathāpi prāyaśaḥ kaścit tasya sākṣyaṁ na gṛhlāti;
Heh ih tiimjaat tupta nyia chaatta ah baat ha, erabah uh heh tiitkhaap ah o ih uh takapka.
33 kintu yo gṛhlāti sa īśvarasya satyavāditvaṁ mudrāṅgitaṁ karoti|
Enoothong o ih heh tiitkhaap ah kap eha erah dowa ih jattheng Rangte ah amiisak ju.
34 īśvareṇa yaḥ preritaḥ saeva īśvarīyakathāṁ kathayati yata īśvara ātmānaṁ tasmai aparimitam adadāt|
Rangte ih marah wasiit daapjah hala heh Rangte jeng jengla, tiimnge liidi heh suh Rangte ih Chiiala thoontang koha.
35 pitā putre snehaṁ kṛtvā tasya haste sarvvāṇi samarpitavān|
Hewah ih Hesah ah rapne ih minchan thoidi jirep ah heh chaan hephaan khui ni thiinkoha.
36 yaḥ kaścit putre viśvasiti sa evānantam paramāyuḥ prāpnoti kintu yaḥ kaścit putre na viśvasiti sa paramāyuṣo darśanaṁ na prāpnoti kintvīśvarasya kopabhājanaṁ bhūtvā tiṣṭhati| (aiōnios g166)
O ih Hesah ah hanpi eha erah taang ni lathoon roidong ah jeela; Hesah jeng laboichaatte loong asuh bah roidong tajeeka, erah nang ebah Rangte tenkhat khui nah cham ah. (aiōnios g166)

< yohanaḥ 3 >