< yohanaḥ 3 >

1 nikadimanāmā yihūdīyānām adhipatiḥ phirūśī kṣaṇadāyāṁ
Bhashinkupagwa bhakulungwa bhamo bha ashikalongolele bha lukumbi lwa Bhayaudi, bha munkumbi gwa shikundi sha dini ja Bhayaudi shishemwa Mapalishayo, lina lyabho a Nikodemo.
2 yīśaurabhyarṇam āvrajya vyāhārṣīt, he guro bhavān īśvarād āgat eka upadeṣṭā, etad asmābhirjñāyate; yato bhavatā yānyāścaryyakarmmāṇi kriyante parameśvarasya sāhāyyaṁ vinā kenāpi tattatkarmmāṇi karttuṁ na śakyante|
Lyubha limo shilo bhashinkwaajendela a Yeshu, gubhaalugulile, “Mmaajiganya, tummanyi kuti mmwe mmaajiganya ntumilwe na a Nnungu, pabha jwakwa mundu akombola kutenda yene ilangulo inkutendai, a Nnungu bhakabhe pamo naka jwenejo.”
3 tadā yīśuruttaraṁ dattavān tavāhaṁ yathārthataraṁ vyāharāmi punarjanmani na sati kopi mānava īśvarasya rājyaṁ draṣṭuṁ na śaknoti|
A Yeshu gubhaajangwile, “Kweli ngunakummalanjila, mundu akabhelekwe gwabhili, akagubhona Upalume gwa a Nnungu.”
4 tato nikadīmaḥ pratyavocat manujo vṛddho bhūtvā kathaṁ janiṣyate? sa kiṁ puna rmātṛrjaṭharaṁ praviśya janituṁ śaknoti?
A Nikodemo gubhaabhushiye, “Mundu jwa nkulungwa pa bhelekwa gwabhili shanabhuli? Shakombole bhuli kujinjila nnipitiu lya akwabhe nibhelekwa gwabhili!”
5 yīśuravādīd yathārthataram ahaṁ kathayāmi manuje toyātmabhyāṁ puna rna jāte sa īśvarasya rājyaṁ praveṣṭuṁ na śaknoti|
A Yeshu gubhaajangwile, “Kweli ngunakummalanjila, mundu akabhelekwe kwa mashi na kwa Mbumu jwa a Nnungu, akakombola kujinjila mu Upalume gwa a Nnungu.
6 māṁsād yat jāyate tan māṁsameva tathātmano yo jāyate sa ātmaiva|
Shibhelekwe kwa shiilu ni shiilu na shibhelekwe kwa Mbumu ni mbumu.
7 yuṣmābhiḥ puna rjanitavyaṁ mamaitasyāṁ kathāyām āścaryaṁ mā maṁsthāḥ|
Nnaimonje pabha njibheleketa kuti, nnapinjikwanga mmelekwanje gwabhili.
8 sadāgatiryāṁ diśamicchati tasyāmeva diśi vāti, tvaṁ tasya svanaṁ śuṇoṣi kintu sa kuta āyāti kutra yāti vā kimapi na jānāsi tadvād ātmanaḥ sakāśāt sarvveṣāṁ manujānāṁ janma bhavati|
Mbungo jinapuga niloya kujipinga, mpugo gwakwe gunapilikanika, ikabheje kukamanyika kuukoposhela wala kuukwenda. Nneyo peyo puili kuka mundu abhelekwa kwa Mbumu jwa a Nnungu.”
9 tadā nikadīmaḥ pṛṣṭavān etat kathaṁ bhavituṁ śaknoti?
A Nikodemo gubhaabhushiye, “Genega shigakomboleshe shanabhuli?”
10 yīśuḥ pratyaktavān tvamisrāyelo gururbhūtvāpi kimetāṁ kathāṁ na vetsi?
A Yeshu gubhaajangwile, “Mmwe mmaajiganya bha pa Ishilaeli, bhuli, nnagamanye genega?
11 tubhyaṁ yathārthaṁ kathayāmi, vayaṁ yad vidmastad vacmaḥ yaṁcca paśyāmastasyaiva sākṣyaṁ dadmaḥ kintu yuṣmābhirasmākaṁ sākṣitvaṁ na gṛhyate|
Kweli ngunakummalanjila, uwe tunabheleketa itukwimanya nikong'ondela ituibhweni, ikabheje mmanganya nkaakundanga ntenga gwetu.
12 etasya saṁsārasya kathāyāṁ kathitāyāṁ yadi yūyaṁ na viśvasitha tarhi svargīyāyāṁ kathāyāṁ kathaṁ viśvasiṣyatha?
Monaga nkaakulupalipanga indu ya pa shilambolyo inimmalanjilenje, shinkulupalilanje bhuli nimmalanjilangaga indu ya kunnungu?
13 yaḥ svarge'sti yaṁ ca svargād avārohat taṁ mānavatanayaṁ vinā kopi svargaṁ nārohat|
Jwakwa jojowe apite kunnungu, ikabhe nne Mwana juka Mundu ngopweshe kunnungu.
14 aparañca mūsā yathā prāntare sarpaṁ protthāpitavān manuṣyaputro'pi tathaivotthāpitavyaḥ;
“Malinga a Musha shibhannjinwile kunani nnuishi lijoka jwa alaywa na shabha kuanga kula, nneyo peyo inapinjikwa nne Mwana juka Mundu nyinulwe kunani,
15 tasmād yaḥ kaścit tasmin viśvasiṣyati so'vināśyaḥ san anantāyuḥ prāpsyati| (aiōnios g166)
nkupinga jojowe shakulupalile akole gumi gwa pitipiti.” (aiōnios g166)
16 īśvara itthaṁ jagadadayata yat svamadvitīyaṁ tanayaṁ prādadāt tato yaḥ kaścit tasmin viśvasiṣyati so'vināśyaḥ san anantāyuḥ prāpsyati| (aiōnios g166)
Pabha a Nnungu bhashinkwaapinganga bhandu pa shilambolyo, mpaka gubhampeleshe mwanagwabho jwa jika, nkupinga jojowe shankulupalile anaobhe, ikabhe akole gumi gwa pitipiti. (aiōnios g166)
17 īśvaro jagato lokān daṇḍayituṁ svaputraṁ na preṣya tān paritrātuṁ preṣitavān|
Pabha a Nnungu bhangampeleka mwanagwabho kushilambolyo nkupinga aukumule bhandu, ikabhe kwabhatapulanje.
18 ataeva yaḥ kaścit tasmin viśvasiti sa daṇḍārho na bhavati kintu yaḥ kaścit tasmin na viśvasiti sa idānīmeva daṇḍārho bhavati, yataḥ sa īśvarasyādvitīyaputrasya nāmani pratyayaṁ na karoti|
“Akunkulupalila Mwana jwa a Nnungu akaukumulwa, ikabheje akakunkulupalila jwenejo aukumwilwe, pabha jwangankulupalila Mwana jwa jika jwa a Nnungu.
19 jagato madhye jyotiḥ prākāśata kintu manuṣyāṇāṁ karmmaṇāṁ dṛṣṭatvāt te jyotiṣopi timire prīyante etadeva daṇḍasya kāraṇāṁ bhavati|
Bhashiukumulwanga pabha, shilangaya shiishe pa shilambolyo, ikabheje bhandunji gubhapinjilenje lubhindu kupunda shilangaya, kwa ligongo lya itendi yabhonji yangali ya mmbone.
20 yaḥ kukarmma karoti tasyācārasya dṛṣṭatvāt sa jyotirṝtīyitvā tannikaṭaṁ nāyāti;
Mundu jojowe atenda yambi shinakunshima shilangaya, na akabhandishila ku shilangaya, pabha akaapinga itendi yakwe ya yambi imanyishe.
21 kintu yaḥ satkarmma karoti tasya sarvvāṇi karmmāṇīśvareṇa kṛtānīti sathā prakāśate tadabhiprāyeṇa sa jyotiṣaḥ sannidhim āyāti|
Ikabheje atenda itendi ya mmbone anakwiya ku shilangaya, nkupinga imanyishe kuti itendi yakwe ni yakomboywa na a Nnungu.”
22 tataḥ param yīśuḥ śiṣyaiḥ sārddhaṁ yihūdīyadeśaṁ gatvā tatra sthitvā majjayitum ārabhata|
Gakapiteje genego, a Yeshu na bhaajiganywa bhabho gubhapitengenenje mmbali ja ku Yudea, gubhatemi kweneko bhalibhatisha bhandu.
23 tadā śālam nagarasya samīpasthāyini ainan grāme bahutaratoyasthitestatra yohan amajjayat tathā ca lokā āgatya tena majjitā abhavan|
Na bhalabho a Yowana kubhaaliji ku Ainoni, tome na ku Shalemu bhalibhatisha bhandu, pabha kweneko gashinkupagwa mashi gamagwinji. Bhandu gubhaajendelenje, na bhalabho gubhaabhatishenje.
24 tadā yohan kārāyāṁ na baddhaḥ|
Gene mobhago a Yowana pubhaliji bhakanabhe kamulwa nitabhwa.
25 aparañca śācakarmmaṇi yohānaḥ śiṣyaiḥ saha yihūdīyalokānāṁ vivāde jāte, te yohanaḥ saṁnnidhiṁ gatvākathayan,
Jishinkukoposhela mitau ja bhaajiganywa bha a Yowana na bhayaudi bhamo ga nkubho gwa Shiyaudi gwa tawasha.
26 he guro yarddananadyāḥ pāre bhavatā sārddhaṁ ya āsīt yasmiṁśca bhavān sākṣyaṁ pradadāt paśyatu sopi majjayati sarvve tasya samīpaṁ yānti ca|
Bhai bhaajiganywa bhala gubhaajendelenje a Yowana nikwaalugulila, “Mmaajiganya, mundu aaliji na mmwe kung'ambu lushi lwa Yolodani jumwakong'ondele ga ngani jakwe jula, na jwalakwe nnaino anabhatisha na bhandu bhabhagwinji bhanakunnjendelanga.”
27 tadā yohan pratyavocad īśvareṇa na datte kopi manujaḥ kimapi prāptuṁ na śaknoti|
A Yowana gubhajangwile, “Mundu nngakola shoshowe akapegwe na a Nnungu kukoposhela kunnungu.
28 ahaṁ abhiṣikto na bhavāmi kintu tadagre preṣitosmi yāmimāṁ kathāṁ kathitavānāhaṁ tatra yūyaṁ sarvve sākṣiṇaḥ stha|
Numbe mwaashayene nnikong'ondelanga kuti nantashiyenje kuti, ‘Nne nngabha a Kilishitu Bhagombola, ikabhe njitumwa nkupinga naalongolele!’
29 yo janaḥ kanyāṁ labhate sa eva varaḥ kintu varasya sannidhau daṇḍāyamānaṁ tasya yanmitraṁ tena varasya śabde śrute'tīvāhlādyate mamāpi tadvad ānandasiddhirjātā|
Jwenejo malinga nkulomba, na nne malinga mmbwiga mwine nkulomba, ajima nkulindilila nkulomba aishe, anakwiinonyela kwa kaje paapilikana lilobhe lika nkulomba alikwiiya. Bhai, kwa nneyo kwiinonyela kwangu kutimilile kwa pilikana genego.
30 tena kramaśo varddhitavyaṁ kintu mayā hsitavyaṁ|
Inapinjikwa bhenebho bhapunde kukuywa, nne mujile nnyuma.”
31 ya ūrdhvādāgacchat sa sarvveṣāṁ mukhyo yaśca saṁsārād udapadyata sa sāṁsārikaḥ saṁsārīyāṁ kathāñca kathayati yastu svargādāgacchat sa sarvveṣāṁ mukhyaḥ|
“Jwene aishe koposhela kunani, ni jwankulungwa kupunda yowe, ikabheje jwa pashilambolyo ni jwa pashilambolyope na gabheleketa ni ga indu ya pashilambolyo. Ikabheje akwiya kukoposhela kunnungu ni jwankulungwa kupunda yowe.
32 sa yadapaśyadaśṛṇocca tasminneva sākṣyaṁ dadāti tathāpi prāyaśaḥ kaścit tasya sākṣyaṁ na gṛhlāti;
Jwenejo yataya yaibhweni na kwipilikana ila, ikabheje jwakwa mundu akunda ntenga gwakwe.
33 kintu yo gṛhlāti sa īśvarasya satyavāditvaṁ mudrāṅgitaṁ karoti|
Ikabheje mundu jo jowe akunda ntenga guka jwenejo, anakong'ondela kuti a Nnungu ni bhakweli.
34 īśvareṇa yaḥ preritaḥ saeva īśvarīyakathāṁ kathayati yata īśvara ātmānaṁ tasmai aparimitam adadāt|
Jwene atumilwe na a Nnungu anabheleketa malobhe ga a Nnungu, pabha a Nnungu bhanakumpa mundu Mbumu jwabho gwangali shipimilo.
35 pitā putre snehaṁ kṛtvā tasya haste sarvvāṇi samarpitavān|
A Nnungu bhanakumpinga Mwana na bhashikunkamuya yowe mmakono gakwe.
36 yaḥ kaścit putre viśvasiti sa evānantam paramāyuḥ prāpnoti kintu yaḥ kaścit putre na viśvasiti sa paramāyuṣo darśanaṁ na prāpnoti kintvīśvarasya kopabhājanaṁ bhūtvā tiṣṭhati| (aiōnios g166)
Akunkulupalila mwana akwete gumi gwa pitipiti, akana kunkulupalila mwana, akakola gumi gwa pitipiti, ikabhe nnjimwa ja a Nnungu jintamile.” (aiōnios g166)

< yohanaḥ 3 >