< yohanaḥ 3 >

1 nikadimanāmā yihūdīyānām adhipatiḥ phirūśī kṣaṇadāyāṁ
Teo t’indaty mpiamo Fariseoo, i Nikodemosy ty tahina’e, mpifehe amo Jiosio,
2 yīśaurabhyarṇam āvrajya vyāhārṣīt, he guro bhavān īśvarād āgat eka upadeṣṭā, etad asmābhirjñāyate; yato bhavatā yānyāścaryyakarmmāṇi kriyante parameśvarasya sāhāyyaṁ vinā kenāpi tattatkarmmāṇi karttuṁ na śakyante|
niheo mb’amy Iesoà mb’eo hàleñe, le nanoa’e ty hoe: O Talè, fohi’ay te mpañòke hirik’ aman’ Añahare rehe; amy te tsy eo ty hahatafe­tetse o viloñe anoe’oo naho tsy aman’ Añahare.
3 tadā yīśuruttaraṁ dattavān tavāhaṁ yathārthataraṁ vyāharāmi punarjanmani na sati kopi mānava īśvarasya rājyaṁ draṣṭuṁ na śaknoti|
Hoe ty natoi’ Iesoà aze: Eka! To o itaroñakoo, naho tsy asamake indraike t’indaty, le tsy hahaoniñe i Fifehean’ Añaharey re.
4 tato nikadīmaḥ pratyavocat manujo vṛddho bhūtvā kathaṁ janiṣyate? sa kiṁ puna rmātṛrjaṭharaṁ praviśya janituṁ śaknoti?
Aa hoe t’i Nikodemosy ama’e: Aia ty hahatolia’ ondaty, ie fa bey? Hahafimoake an-tron-drene’e ao fañindroe’e hao re hasamake?
5 yīśuravādīd yathārthataram ahaṁ kathayāmi manuje toyātmabhyāṁ puna rna jāte sa īśvarasya rājyaṁ praveṣṭuṁ na śaknoti|
Tinoi’ Iesoà: Eka! to t’itaroñako t’ie tsy asamak’ ami’ty rano naho amy Arofoy le tsy hahazilike amy Fifehean’ Añaharey.
6 māṁsād yat jāyate tan māṁsameva tathātmano yo jāyate sa ātmaiva|
Ze nasama’ ty nofotse ro nofotse, fe ze nasama’ i Arofoy ro arofo.
7 yuṣmābhiḥ puna rjanitavyaṁ mamaitasyāṁ kathāyām āścaryaṁ mā maṁsthāḥ|
Ko ilatsà’o i nitaroñakoy ty hoe: Tsy mahay tsy asamake boak’ añ’abo nahareo.
8 sadāgatiryāṁ diśamicchati tasyāmeva diśi vāti, tvaṁ tasya svanaṁ śuṇoṣi kintu sa kuta āyāti kutra yāti vā kimapi na jānāsi tadvād ātmanaḥ sakāśāt sarvveṣāṁ manujānāṁ janma bhavati|
Mitiok’ amy ze nahi’e i tiokey, mahajanjiñe ty feo’e rehe, fe tsy oni’o ty nihirifa’e ndra ty handoaha’e; zay ka ze hene nasama’ i Arofoy.
9 tadā nikadīmaḥ pṛṣṭavān etat kathaṁ bhavituṁ śaknoti?
Hoe ty natoi’ i Nikodemosy, Aia ty hahamete izay?
10 yīśuḥ pratyaktavān tvamisrāyelo gururbhūtvāpi kimetāṁ kathāṁ na vetsi?
Hoe ty natoi’ Iesoà: Ihe mpañana’ Israele hao ro tsy maharen­dreke o raha zao?
11 tubhyaṁ yathārthaṁ kathayāmi, vayaṁ yad vidmastad vacmaḥ yaṁcca paśyāmastasyaiva sākṣyaṁ dadmaḥ kintu yuṣmābhirasmākaṁ sākṣitvaṁ na gṛhyate|
Eka! to t’itaroñako te volañe’ay o fohi’aio vaho talilie’ay o nitrea’aio, fe tsy antofe’ areo o taro’aio.
12 etasya saṁsārasya kathāyāṁ kathitāyāṁ yadi yūyaṁ na viśvasitha tarhi svargīyāyāṁ kathāyāṁ kathaṁ viśvasiṣyatha?
Aa naho itaroñako raha an-tane atoio, fa tsy antofe’ areo, le aia ty hahatokisa’ areo te itaroñako rahan-dindìñe ao?
13 yaḥ svarge'sti yaṁ ca svargād avārohat taṁ mānavatanayaṁ vinā kopi svargaṁ nārohat|
Toe tsy eo ty nionjoñe mb’andindìñe ey naho tsy i nizotso hirik’ andikerañey, toe i Ana’ Ondatiy.
14 aparañca mūsā yathā prāntare sarpaṁ protthāpitavān manuṣyaputro'pi tathaivotthāpitavyaḥ;
Manahake ty nañonjona’ i Mosè i mereñe am-patrambey añey, ro tsi-mete tsy hañengañe i Ana’ Ondatiy.
15 tasmād yaḥ kaścit tasmin viśvasiṣyati so'vināśyaḥ san anantāyuḥ prāpsyati| (aiōnios g166)
Soa te, hanan-kaveloñe nai­nai’e iaby naho tsy ho momoke ze miato ama’e. (aiōnios g166)
16 īśvara itthaṁ jagadadayata yat svamadvitīyaṁ tanayaṁ prādadāt tato yaḥ kaścit tasmin viśvasiṣyati so'vināśyaḥ san anantāyuḥ prāpsyati| (aiōnios g166)
Akore ty hakokoan’ Añahare ty voatse toy, kanao nitolora’e i lahy bako-toka’ey, soa tsy haito ze miato ama’e fa hanan-kaveloñe nai­nai’e. (aiōnios g166)
17 īśvaro jagato lokān daṇḍayituṁ svaputraṁ na preṣya tān paritrātuṁ preṣitavān|
Tsy nirahen’ Añahare mb’ ami’ty voatse toy hamàtse ty voatse toy i Anakey; fa t’ie ho fandrombahañe ty voatse toy.
18 ataeva yaḥ kaścit tasmin viśvasiti sa daṇḍārho na bhavati kintu yaḥ kaścit tasmin na viśvasiti sa idānīmeva daṇḍārho bhavati, yataḥ sa īśvarasyādvitīyaputrasya nāmani pratyayaṁ na karoti|
Tsy hafàtse ze miato ama’e; fa nafàtse ka ty tsi-miato, amy te tsy nato­kisa’e ty tahina’ i Ana-dahi-bako tokan’ Añaharey.
19 jagato madhye jyotiḥ prākāśata kintu manuṣyāṇāṁ karmmaṇāṁ dṛṣṭatvāt te jyotiṣopi timire prīyante etadeva daṇḍasya kāraṇāṁ bhavati|
Zao o fàtseo, te nivo­trak’ an-tane atoy i hazavàñey fe nitea’ ondatio o ieñeo te amy hazavàñey, ie raty sata.
20 yaḥ kukarmma karoti tasyācārasya dṛṣṭatvāt sa jyotirṝtīyitvā tannikaṭaṁ nāyāti;
Heje’ ze hene mpanao ratio i hazavàñey, ie tsy miheo mb’amy hazavàñey tsy mone ho ventareñe o sata-rati’eo.
21 kintu yaḥ satkarmma karoti tasya sarvvāṇi karmmāṇīśvareṇa kṛtānīti sathā prakāśate tadabhiprāyeṇa sa jyotiṣaḥ sannidhim āyāti|
Fe mb’amo hazavàñeo ty manao to, hampidodeàñe o fitoloña’eo, t’ie nanoeñe aman’ Añahare.
22 tataḥ param yīśuḥ śiṣyaiḥ sārddhaṁ yihūdīyadeśaṁ gatvā tatra sthitvā majjayitum ārabhata|
Ie añe, le nomb’an-tane’ Iehodà mb’eo t’Iesoà rekets’ o mpiama’eo le nitamañe añe miharo am’ iereo vaho nampilipotse.
23 tadā śālam nagarasya samīpasthāyini ainan grāme bahutaratoyasthitestatra yohan amajjayat tathā ca lokā āgatya tena majjitā abhavan|
Nampilipotse e Ainone marine i Saleime añe ka t’i Jaona, amy t’ie maro rano, le nimb’ama’e mb’eo iareo vaho nampiliporeñe.
24 tadā yohan kārāyāṁ na baddhaḥ|
Mbe tsy nafe­tsak’ an-drohy ao hey t’i Jaona.
25 aparañca śācakarmmaṇi yohānaḥ śiṣyaiḥ saha yihūdīyalokānāṁ vivāde jāte, te yohanaḥ saṁnnidhiṁ gatvākathayan,
Ie amy zao nifandietse amo fañaliovañeo o Tehodao naho o mpiamy Jaonao.
26 he guro yarddananadyāḥ pāre bhavatā sārddhaṁ ya āsīt yasmiṁśca bhavān sākṣyaṁ pradadāt paśyatu sopi majjayati sarvve tasya samīpaṁ yānti ca|
Aa le nimb’ amy Jaona iereo, nanao ty hoe: O Raby, i nindre ama’o alafe’ Iordaneiy, i nitalilie’oy, inao, ie ka ro mampilipotse, le kila mb’ama’e mb’eo.
27 tadā yohan pratyavocad īśvareṇa na datte kopi manujaḥ kimapi prāptuṁ na śaknoti|
Hoe ty natoi’ i Jaona: Tsy maha-rambe ndra inoñ’ inoñe t’indaty naho tsy natolots’aze boak’ andindìñe añe.
28 ahaṁ abhiṣikto na bhavāmi kintu tadagre preṣitosmi yāmimāṁ kathāṁ kathitavānāhaṁ tatra yūyaṁ sarvve sākṣiṇaḥ stha|
Inahareo ro valolombeloñe te nita­roñeko ty hoe, Tsy zaho i Norizañey, fa nahitrike ho fiaolo’e.
29 yo janaḥ kanyāṁ labhate sa eva varaḥ kintu varasya sannidhau daṇḍāyamānaṁ tasya yanmitraṁ tena varasya śabde śrute'tīvāhlādyate mamāpi tadvad ānandasiddhirjātā|
Talè’ ty enga-vao ty mpañenga; mijohañe eo naho mitsendreñe aze ty rañe’ i mpañengay, le mahavaranehake aze ty fiarañanaña’ i mpañengay; zay ty mañeneke o haehakoo.
30 tena kramaśo varddhitavyaṁ kintu mayā hsitavyaṁ|
Mahity te ie ty haonjoñe vaho zaho ty hareke.
31 ya ūrdhvādāgacchat sa sarvveṣāṁ mukhyo yaśca saṁsārād udapadyata sa sāṁsārikaḥ saṁsārīyāṁ kathāñca kathayati yastu svargādāgacchat sa sarvveṣāṁ mukhyaḥ|
Ambone’ ze he’e i hirik’ amboney. Le a ty tane toy ty hirik’an-tane atoy, vaho ty tane toy ro fisaontsie’e; lohà’ ze he’e i boak’ andindìñey.
32 sa yadapaśyadaśṛṇocca tasminneva sākṣyaṁ dadāti tathāpi prāyaśaḥ kaścit tasya sākṣyaṁ na gṛhlāti;
Ze nivazoho’e naho nijanjiñe’e ro taroñe’e; fe tsy eo ty mandrambe i taro’ey.
33 kintu yo gṛhlāti sa īśvarasya satyavāditvaṁ mudrāṅgitaṁ karoti|
I nian­toke i taro’eiy ty namolitomboke te to t’i Andrianañahare.
34 īśvareṇa yaḥ preritaḥ saeva īśvarīyakathāṁ kathayati yata īśvara ātmānaṁ tasmai aparimitam adadāt|
Saontsie’ i nahitrin’ Añaharey o tsaran’ Añahareo, amy te tsy arañen’ Añahare ty fanolorañe i Arofoy.
35 pitā putre snehaṁ kṛtvā tasya haste sarvvāṇi samarpitavān|
Kokoan-dRae i Anakey vaho kila natolo’e am-pità’e.
36 yaḥ kaścit putre viśvasiti sa evānantam paramāyuḥ prāpnoti kintu yaḥ kaścit putre na viśvasiti sa paramāyuṣo darśanaṁ na prāpnoti kintvīśvarasya kopabhājanaṁ bhūtvā tiṣṭhati| (aiōnios g166)
Aman-kaveloñe nainai’e ty miato amy Anakey; fe tsy hahaisake i haveloñey ty manjehatse i Anakey, ie mb’e fehe’ ty haviñeran’ Añahare. (aiōnios g166)

< yohanaḥ 3 >