< yohanaḥ 3 >

1 nikadimanāmā yihūdīyānām adhipatiḥ phirūśī kṣaṇadāyāṁ
Un tur viens cilvēks bija no tiem farizejiem, vārdā Nikademus, Jūdu virsnieks.
2 yīśaurabhyarṇam āvrajya vyāhārṣīt, he guro bhavān īśvarād āgat eka upadeṣṭā, etad asmābhirjñāyate; yato bhavatā yānyāścaryyakarmmāṇi kriyante parameśvarasya sāhāyyaṁ vinā kenāpi tattatkarmmāṇi karttuṁ na śakyante|
Tas nāca pie Jēzus naktī un uz Viņu sacīja: “Rabbi, mēs zinām, ka Tu esi Mācītājs, no Dieva nācis; jo neviens nevar darīt tās brīnuma zīmes, ko Tu dari, ja Dievs nav ar to.”
3 tadā yīśuruttaraṁ dattavān tavāhaṁ yathārthataraṁ vyāharāmi punarjanmani na sati kopi mānava īśvarasya rājyaṁ draṣṭuṁ na śaknoti|
Jēzus atbildēja un uz to sacīja: “Patiesi, Es tev saku, ja kas nav piedzimis no augšienes, tad tas Debesu valstību nevar redzēt.”
4 tato nikadīmaḥ pratyavocat manujo vṛddho bhūtvā kathaṁ janiṣyate? sa kiṁ puna rmātṛrjaṭharaṁ praviśya janituṁ śaknoti?
Nikademus uz Viņu saka: “Kā cilvēks var piedzimt, vecs būdams? Vai viņš atkal var ieiet savas mātes miesās un piedzimt?”
5 yīśuravādīd yathārthataram ahaṁ kathayāmi manuje toyātmabhyāṁ puna rna jāte sa īśvarasya rājyaṁ praveṣṭuṁ na śaknoti|
Un Jēzus atbildēja: “Patiesi, patiesi, Es tev saku: ja kas nepiedzimst caur ūdeni un Garu, tad tas nevar ieiet Dieva valstībā.
6 māṁsād yat jāyate tan māṁsameva tathātmano yo jāyate sa ātmaiva|
Kas piedzimis no miesas, tas ir miesa, un kas piedzimis no Gara, tas ir gars.
7 yuṣmābhiḥ puna rjanitavyaṁ mamaitasyāṁ kathāyām āścaryaṁ mā maṁsthāḥ|
Nebrīnies, ka Es tev esmu sacījis: Jums būs piedzimt no augšienes.
8 sadāgatiryāṁ diśamicchati tasyāmeva diśi vāti, tvaṁ tasya svanaṁ śuṇoṣi kintu sa kuta āyāti kutra yāti vā kimapi na jānāsi tadvād ātmanaḥ sakāśāt sarvveṣāṁ manujānāṁ janma bhavati|
Vējš pūš, kur gribēdams, un tu gan dzirdi viņa pūšanu, bet tu nezini, no kurienes viņš nāk un kurp viņš iet. Tā ir ar ikvienu, kas piedzimis no Gara.”
9 tadā nikadīmaḥ pṛṣṭavān etat kathaṁ bhavituṁ śaknoti?
Nikademus atbildēja un uz Viņu sacīja: “Kā tas var notikt?”
10 yīśuḥ pratyaktavān tvamisrāyelo gururbhūtvāpi kimetāṁ kathāṁ na vetsi?
Jēzus atbildēja un uz to sacīja: “Tu esi mācītājs iekš Israēla un to tu nezini?
11 tubhyaṁ yathārthaṁ kathayāmi, vayaṁ yad vidmastad vacmaḥ yaṁcca paśyāmastasyaiva sākṣyaṁ dadmaḥ kintu yuṣmābhirasmākaṁ sākṣitvaṁ na gṛhyate|
Patiesi, patiesi, Es tev saku. Mēs runājam, ko zinām, un liecinājām, ko esam redzējuši, un jūs mūsu liecību nepieņemat.
12 etasya saṁsārasya kathāyāṁ kathitāyāṁ yadi yūyaṁ na viśvasitha tarhi svargīyāyāṁ kathāyāṁ kathaṁ viśvasiṣyatha?
Ja jūs neticat, kad Es jums saku par zemes lietām; kā jūs tad ticēsiet, kad Es jums sacīšu par debesu lietām?
13 yaḥ svarge'sti yaṁ ca svargād avārohat taṁ mānavatanayaṁ vinā kopi svargaṁ nārohat|
Jo neviens nav braucis uz debesīm kā vien Tas, kas ir nācis no debesīm, Tas Cilvēka Dēls, kas ir debesīs.
14 aparañca mūsā yathā prāntare sarpaṁ protthāpitavān manuṣyaputro'pi tathaivotthāpitavyaḥ;
Un kā Mozus tuksnesī čūsku ir paaugstinājis, tāpat Tam Cilvēka Dēlam būs tapt paaugstinātam,
15 tasmād yaḥ kaścit tasmin viśvasiṣyati so'vināśyaḥ san anantāyuḥ prāpsyati| (aiōnios g166)
Lai ikviens, kas tic uz Viņu, dabū mūžīgu dzīvošanu. (aiōnios g166)
16 īśvara itthaṁ jagadadayata yat svamadvitīyaṁ tanayaṁ prādadāt tato yaḥ kaścit tasmin viśvasiṣyati so'vināśyaḥ san anantāyuḥ prāpsyati| (aiōnios g166)
Jo tik ļoti Dievs pasauli mīlējis, ka Viņš Savu vienpiedzimušo Dēlu devis, ka visiem tiem, kas tic uz Viņu, nebūs pazust, bet dabūt mūžīgu dzīvošanu. (aiōnios g166)
17 īśvaro jagato lokān daṇḍayituṁ svaputraṁ na preṣya tān paritrātuṁ preṣitavān|
Jo Dievs Savu Dēlu nav sūtījis pasaulē, ka Tas pasauli sodītu, bet ka pasaule caur Viņu taptu pestīta.
18 ataeva yaḥ kaścit tasmin viśvasiti sa daṇḍārho na bhavati kintu yaḥ kaścit tasmin na viśvasiti sa idānīmeva daṇḍārho bhavati, yataḥ sa īśvarasyādvitīyaputrasya nāmani pratyayaṁ na karoti|
Kas tic uz Viņu, tas netop sodīts, bet kas netic, tas jau ir sodīts, tāpēc ka tas nav ticējis uz tā vienpiedzimušā Dieva Dēla Vārdu.
19 jagato madhye jyotiḥ prākāśata kintu manuṣyāṇāṁ karmmaṇāṁ dṛṣṭatvāt te jyotiṣopi timire prīyante etadeva daṇḍasya kāraṇāṁ bhavati|
Bet šī ir tā sodība, ka gaišums nācis pasaulē un cilvēki vairāk mīlēja tumsību nekā gaišumu, tāpēc ka viņu darbi bija ļauni.
20 yaḥ kukarmma karoti tasyācārasya dṛṣṭatvāt sa jyotirṝtīyitvā tannikaṭaṁ nāyāti;
Jo ikviens, kas dara ļaunu, tas ienīst gaismu un nenāk priekš gaismas, lai viņa darbi netop norāti.
21 kintu yaḥ satkarmma karoti tasya sarvvāṇi karmmāṇīśvareṇa kṛtānīti sathā prakāśate tadabhiprāyeṇa sa jyotiṣaḥ sannidhim āyāti|
Bet kas dara patiesību, tas nāk priekš gaismas, lai viņa darbus var redzēt, jo tie darīti iekš Dieva.”
22 tataḥ param yīśuḥ śiṣyaiḥ sārddhaṁ yihūdīyadeśaṁ gatvā tatra sthitvā majjayitum ārabhata|
Pēc tam Jēzus un Viņa mācekļi nāca uz Jūdu zemi, un Viņš tur ar tiem palika un kristīja.
23 tadā śālam nagarasya samīpasthāyini ainan grāme bahutaratoyasthitestatra yohan amajjayat tathā ca lokā āgatya tena majjitā abhavan|
Un Jānis arīdzan kristīja Enonā, tuvu pie Zalimes, jo tur bija daudz ūdens. Un tie (ļaudis) nogāja un tapa kristīti.
24 tadā yohan kārāyāṁ na baddhaḥ|
Jo Jānis vēl nebija likts cietumā.
25 aparañca śācakarmmaṇi yohānaḥ śiṣyaiḥ saha yihūdīyalokānāṁ vivāde jāte, te yohanaḥ saṁnnidhiṁ gatvākathayan,
Tad viena apjautāšanās cēlās starp Jāņa mācekļiem un tiem Jūdiem par šķīstīšanu.
26 he guro yarddananadyāḥ pāre bhavatā sārddhaṁ ya āsīt yasmiṁśca bhavān sākṣyaṁ pradadāt paśyatu sopi majjayati sarvve tasya samīpaṁ yānti ca|
Un tie nāca pie Jāņa un uz to sacīja: “Rabbi, Tas, kas bija pie tevis viņpus Jardānes, kam tu liecību devi, redzi, Tas kristī, un visi nāk pie Viņa.”
27 tadā yohan pratyavocad īśvareṇa na datte kopi manujaḥ kimapi prāptuṁ na śaknoti|
Jānis atbildēja un sacīja: “Cilvēks nekā nevar ņemties, ja tas viņam nav dots no debesīm.
28 ahaṁ abhiṣikto na bhavāmi kintu tadagre preṣitosmi yāmimāṁ kathāṁ kathitavānāhaṁ tatra yūyaṁ sarvve sākṣiṇaḥ stha|
Jūs paši esat mani liecinieki, ka es esmu sacījis: Es neesmu Tas Kristus, bet sūtīts Viņa priekšā.
29 yo janaḥ kanyāṁ labhate sa eva varaḥ kintu varasya sannidhau daṇḍāyamānaṁ tasya yanmitraṁ tena varasya śabde śrute'tīvāhlādyate mamāpi tadvad ānandasiddhirjātā|
Kam tā brūte, tas ir brūtgāns, bet tā brūtgāna draugs, kas stāv un viņu dzird, priecājās ļoti par tā brūtgāna balsi. Tad nu šis mans prieks ir piepildīts.
30 tena kramaśo varddhitavyaṁ kintu mayā hsitavyaṁ|
Viņam būs iet lielumā, bet man mazumā.
31 ya ūrdhvādāgacchat sa sarvveṣāṁ mukhyo yaśca saṁsārād udapadyata sa sāṁsārikaḥ saṁsārīyāṁ kathāñca kathayati yastu svargādāgacchat sa sarvveṣāṁ mukhyaḥ|
Kas nāk no augšienes, tas ir pār visiem; kas ir no zemes, tas ir no zemes: kas nāk no debesīm, tas ir pār visiem.
32 sa yadapaśyadaśṛṇocca tasminneva sākṣyaṁ dadāti tathāpi prāyaśaḥ kaścit tasya sākṣyaṁ na gṛhlāti;
Un ko Tas ir redzējis un dzirdējis, to Tas apliecina; un Viņa liecību neviens nepieņem.
33 kintu yo gṛhlāti sa īśvarasya satyavāditvaṁ mudrāṅgitaṁ karoti|
Kas Viņa liecību pieņēmis, tas ir apzieģelējis, Dievu esam patiesīgu.
34 īśvareṇa yaḥ preritaḥ saeva īśvarīyakathāṁ kathayati yata īśvara ātmānaṁ tasmai aparimitam adadāt|
Jo ko Dievs ir sūtījis, tas runā Dieva vārdus, jo Dievs nedod To Garu ar mēru.
35 pitā putre snehaṁ kṛtvā tasya haste sarvvāṇi samarpitavān|
Tas Tēvs mīļo To Dēlu un visas lietas ir devis Viņa rokā.
36 yaḥ kaścit putre viśvasiti sa evānantam paramāyuḥ prāpnoti kintu yaḥ kaścit putre na viśvasiti sa paramāyuṣo darśanaṁ na prāpnoti kintvīśvarasya kopabhājanaṁ bhūtvā tiṣṭhati| (aiōnios g166)
Kas tic uz To Dēlu, tam ir mūžīga dzīvība; bet kas Tam Dēlam neklausa, tas dzīvību neredzēs, bet Dieva dusmība uz tā paliek.” (aiōnios g166)

< yohanaḥ 3 >