< yohanaḥ 3 >

1 nikadimanāmā yihūdīyānām adhipatiḥ phirūśī kṣaṇadāyāṁ
Parmi les Pharisiens se trouvait un homme du nom de Nicodème. C'était l'un des chefs des Juifs.
2 yīśaurabhyarṇam āvrajya vyāhārṣīt, he guro bhavān īśvarād āgat eka upadeṣṭā, etad asmābhirjñāyate; yato bhavatā yānyāścaryyakarmmāṇi kriyante parameśvarasya sāhāyyaṁ vinā kenāpi tattatkarmmāṇi karttuṁ na śakyante|
Il vint à Jésus pendant la nuit. «Rabbi, lui dit-il, nous savons que tu es venu de la part de Dieu comme docteur, car nul ne peut faire les miracles que tu fais, si Dieu n'est avec lui.»
3 tadā yīśuruttaraṁ dattavān tavāhaṁ yathārthataraṁ vyāharāmi punarjanmani na sati kopi mānava īśvarasya rājyaṁ draṣṭuṁ na śaknoti|
Jésus alors lui adressa ces paroles: «En vérité, en vérité, je te le dis, personne, s'il ne naît de nouveau, ne peut voir le Royaume de Dieu.»
4 tato nikadīmaḥ pratyavocat manujo vṛddho bhūtvā kathaṁ janiṣyate? sa kiṁ puna rmātṛrjaṭharaṁ praviśya janituṁ śaknoti?
Nicodème lui dit: «Comment un homme qui est vieux peut-il naître! peut-il retourner dans le sein de sa mère et naître une seconde fois?»
5 yīśuravādīd yathārthataram ahaṁ kathayāmi manuje toyātmabhyāṁ puna rna jāte sa īśvarasya rājyaṁ praveṣṭuṁ na śaknoti|
Jésus répondit: «En vérité, en vérité, je te le dis, personne, ne naît d'eau et d'Esprit, ne peut entrer dans le Royaume de Dieu.
6 māṁsād yat jāyate tan māṁsameva tathātmano yo jāyate sa ātmaiva|
Ce qui est né de la chair est chair; ce qui est né de l'Esprit est Esprit.
7 yuṣmābhiḥ puna rjanitavyaṁ mamaitasyāṁ kathāyām āścaryaṁ mā maṁsthāḥ|
Ne t'étonne pas de ce que je t'aie dit: il faut que vous naissiez de nouveau.
8 sadāgatiryāṁ diśamicchati tasyāmeva diśi vāti, tvaṁ tasya svanaṁ śuṇoṣi kintu sa kuta āyāti kutra yāti vā kimapi na jānāsi tadvād ātmanaḥ sakāśāt sarvveṣāṁ manujānāṁ janma bhavati|
Le vent souffle où il veut; tu en entends le bruit, mais tu ne sais ni d'où il vient, ni où il va. Ainsi en est-il de tout homme né de l'Esprit.»
9 tadā nikadīmaḥ pṛṣṭavān etat kathaṁ bhavituṁ śaknoti?
Nicodème l'interrogea: «Comment, dit-il, cela se peut-il faire?»
10 yīśuḥ pratyaktavān tvamisrāyelo gururbhūtvāpi kimetāṁ kathāṁ na vetsi?
Jésus alors lui adressa ces paroles: «Tu es le docteur d'Israël » et tu ne sais pas ces choses!
11 tubhyaṁ yathārthaṁ kathayāmi, vayaṁ yad vidmastad vacmaḥ yaṁcca paśyāmastasyaiva sākṣyaṁ dadmaḥ kintu yuṣmābhirasmākaṁ sākṣitvaṁ na gṛhyate|
En vérité, en vérité, je te le dis, ce que nous savons, nous le disons; ce que nous avons vu, nous l'attestons; et vous n'acceptez pas notre témoignage.
12 etasya saṁsārasya kathāyāṁ kathitāyāṁ yadi yūyaṁ na viśvasitha tarhi svargīyāyāṁ kathāyāṁ kathaṁ viśvasiṣyatha?
Si, quand je vous ai parlé des choses de la terre, vous ne croyez pas, comment croiriez-vous si je vous parlais des choses du ciel?
13 yaḥ svarge'sti yaṁ ca svargād avārohat taṁ mānavatanayaṁ vinā kopi svargaṁ nārohat|
Nul n'est monté au ciel, sinon celui qui est descendu du ciel, le Fils de l'homme qui est au ciel.
14 aparañca mūsā yathā prāntare sarpaṁ protthāpitavān manuṣyaputro'pi tathaivotthāpitavyaḥ;
Et de même que, dans le désert, Moïse a élevé le serpent, de même il faut que le Fils de l'homme soit élevé,
15 tasmād yaḥ kaścit tasmin viśvasiṣyati so'vināśyaḥ san anantāyuḥ prāpsyati| (aiōnios g166)
afin que quiconque croit en lui ait la vie éternelle.» (aiōnios g166)
16 īśvara itthaṁ jagadadayata yat svamadvitīyaṁ tanayaṁ prādadāt tato yaḥ kaścit tasmin viśvasiṣyati so'vināśyaḥ san anantāyuḥ prāpsyati| (aiōnios g166)
«Dieu, en effet, a tant aimé le monde qu'il a donné son Fils unique afin que quiconque croit en lui ne périsse point, mais qu'il ait la vie éternelle. (aiōnios g166)
17 īśvaro jagato lokān daṇḍayituṁ svaputraṁ na preṣya tān paritrātuṁ preṣitavān|
Car Dieu n'a pas envoyé son Fils dans le monde pour juger le monde, mais pour que le monde soit sauvé par lui.»
18 ataeva yaḥ kaścit tasmin viśvasiti sa daṇḍārho na bhavati kintu yaḥ kaścit tasmin na viśvasiti sa idānīmeva daṇḍārho bhavati, yataḥ sa īśvarasyādvitīyaputrasya nāmani pratyayaṁ na karoti|
«Qui croit en lui n'est point jugé; qui ne croit point est déjà jugé parce qu'il n'a pas cru au nom du Fils unique de Dieu.
19 jagato madhye jyotiḥ prākāśata kintu manuṣyāṇāṁ karmmaṇāṁ dṛṣṭatvāt te jyotiṣopi timire prīyante etadeva daṇḍasya kāraṇāṁ bhavati|
Voici quel est le jugement: la lumière est venue dans le monde et les hommes ont mieux aimé les ténèbres que la lumière, parce que leurs oeuvres étaient mauvaises.
20 yaḥ kukarmma karoti tasyācārasya dṛṣṭatvāt sa jyotirṝtīyitvā tannikaṭaṁ nāyāti;
Quiconque, en effet, commet le mal hait la lumière et ne vient pas vers la lumière, de crainte que ses oeuvres ne soient découvertes et condamnées.
21 kintu yaḥ satkarmma karoti tasya sarvvāṇi karmmāṇīśvareṇa kṛtānīti sathā prakāśate tadabhiprāyeṇa sa jyotiṣaḥ sannidhim āyāti|
Quant à celui qui pratique la vérité, il vient vers la lumière, afin que ses oeuvres deviennent manifestes, parce que c'est en Dieu qu'elles sont accomplies.»
22 tataḥ param yīśuḥ śiṣyaiḥ sārddhaṁ yihūdīyadeśaṁ gatvā tatra sthitvā majjayitum ārabhata|
Après cela, Jésus et ses disciples se rendirent en Judée. Il y demeurait avec eux et il baptisait.
23 tadā śālam nagarasya samīpasthāyini ainan grāme bahutaratoyasthitestatra yohan amajjayat tathā ca lokā āgatya tena majjitā abhavan|
Jean baptisait également à Ainon, près de Salim, parce qu'il y avait là beaucoup d'eau. On y venait alors recevoir le baptême.
24 tadā yohan kārāyāṁ na baddhaḥ|
En effet, Jean n'avait pas encore été mis en prison.
25 aparañca śācakarmmaṇi yohānaḥ śiṣyaiḥ saha yihūdīyalokānāṁ vivāde jāte, te yohanaḥ saṁnnidhiṁ gatvākathayan,
Or, à la suite d'une discussion des disciples de Jean et d'un Juif à propos de la purification,
26 he guro yarddananadyāḥ pāre bhavatā sārddhaṁ ya āsīt yasmiṁśca bhavān sākṣyaṁ pradadāt paśyatu sopi majjayati sarvve tasya samīpaṁ yānti ca|
ceux-ci vinrent à Jean et lui dirent: «Rabbi, celui qui était avec toi au delà du Jourdain, celui dont tu as été le témoin, voici qu'il baptise et que tout le monde vient à lui.»
27 tadā yohan pratyavocad īśvareṇa na datte kopi manujaḥ kimapi prāptuṁ na śaknoti|
Jean répondit par ces paroles: «Un homme ne peut rien prendre qui ne lui soit donné du ciel.
28 ahaṁ abhiṣikto na bhavāmi kintu tadagre preṣitosmi yāmimāṁ kathāṁ kathitavānāhaṁ tatra yūyaṁ sarvve sākṣiṇaḥ stha|
Vous-mêmes vous me rendez le témoignage que j'ai dit: «Je ne suis pas, moi, le Christ; mais je suis envoyé devant lui.»
29 yo janaḥ kanyāṁ labhate sa eva varaḥ kintu varasya sannidhau daṇḍāyamānaṁ tasya yanmitraṁ tena varasya śabde śrute'tīvāhlādyate mamāpi tadvad ānandasiddhirjātā|
L'époux c'est celui qui a l'épouse; l'ami de l'époux qui se tient près de lui et l'écoute, est réjoui d'une grande joie par la voix de l'époux. Cette joie-là est pleinement mienne.
30 tena kramaśo varddhitavyaṁ kintu mayā hsitavyaṁ|
Lui, il faut qu'il croisse; moi, que je diminue.»
31 ya ūrdhvādāgacchat sa sarvveṣāṁ mukhyo yaśca saṁsārād udapadyata sa sāṁsārikaḥ saṁsārīyāṁ kathāñca kathayati yastu svargādāgacchat sa sarvveṣāṁ mukhyaḥ|
«Celui qui vient d'en haut est au-dessus de tous. Celui qui vient de la terre est de la terre et parle de la terre; celui qui vient du ciel est au-dessus de tous;
32 sa yadapaśyadaśṛṇocca tasminneva sākṣyaṁ dadāti tathāpi prāyaśaḥ kaścit tasya sākṣyaṁ na gṛhlāti;
il atteste ce qu'il a vu et entendu et personne n'accepte son témoignage.
33 kintu yo gṛhlāti sa īśvarasya satyavāditvaṁ mudrāṅgitaṁ karoti|
Celui qui accepte son témoignage confirme que Dieu est véridique.
34 īśvareṇa yaḥ preritaḥ saeva īśvarīyakathāṁ kathayati yata īśvara ātmānaṁ tasmai aparimitam adadāt|
Car ce sont les paroles de Dieu que prononce celui que Dieu a envoyé, parce que ce n'est pas avec mesure que Dieu donne l'Esprit.
35 pitā putre snehaṁ kṛtvā tasya haste sarvvāṇi samarpitavān|
Le Père aime le Fils, et a tout remis entre ses mains.
36 yaḥ kaścit putre viśvasiti sa evānantam paramāyuḥ prāpnoti kintu yaḥ kaścit putre na viśvasiti sa paramāyuṣo darśanaṁ na prāpnoti kintvīśvarasya kopabhājanaṁ bhūtvā tiṣṭhati| (aiōnios g166)
Qui croit au Fils a la vie éternelle; qui refuse de croire au Fils ne verra pas la vie; mais la colère de Dieu demeure sur lui.» (aiōnios g166)

< yohanaḥ 3 >