< yohanaḥ 3 >

1 nikadimanāmā yihūdīyānām adhipatiḥ phirūśī kṣaṇadāyāṁ
And there was a man of the Pharisees, Nicodemus his name, a ruler of the Jews,
2 yīśaurabhyarṇam āvrajya vyāhārṣīt, he guro bhavān īśvarād āgat eka upadeṣṭā, etad asmābhirjñāyate; yato bhavatā yānyāścaryyakarmmāṇi kriyante parameśvarasya sāhāyyaṁ vinā kenāpi tattatkarmmāṇi karttuṁ na śakyante|
this one came unto him by night, and said to him, 'Rabbi, we have known that from God thou hast come — a teacher, for no one these signs is able to do that thou dost, if God may not be with him.'
3 tadā yīśuruttaraṁ dattavān tavāhaṁ yathārthataraṁ vyāharāmi punarjanmani na sati kopi mānava īśvarasya rājyaṁ draṣṭuṁ na śaknoti|
Jesus answered and said to him, 'Verily, verily, I say to thee, If any one may not be born from above, he is not able to see the reign of God;'
4 tato nikadīmaḥ pratyavocat manujo vṛddho bhūtvā kathaṁ janiṣyate? sa kiṁ puna rmātṛrjaṭharaṁ praviśya janituṁ śaknoti?
Nicodemus saith unto him, 'How is a man able to be born, being old? is he able into the womb of his mother a second time to enter, and to be born?'
5 yīśuravādīd yathārthataram ahaṁ kathayāmi manuje toyātmabhyāṁ puna rna jāte sa īśvarasya rājyaṁ praveṣṭuṁ na śaknoti|
Jesus answered, 'Verily, verily, I say to thee, If any one may not be born of water, and the Spirit, he is not able to enter into the reign of God;
6 māṁsād yat jāyate tan māṁsameva tathātmano yo jāyate sa ātmaiva|
that which hath been born of the flesh is flesh, and that which hath been born of the Spirit is spirit.
7 yuṣmābhiḥ puna rjanitavyaṁ mamaitasyāṁ kathāyām āścaryaṁ mā maṁsthāḥ|
'Thou mayest not wonder that I said to thee, It behoveth you to be born from above;
8 sadāgatiryāṁ diśamicchati tasyāmeva diśi vāti, tvaṁ tasya svanaṁ śuṇoṣi kintu sa kuta āyāti kutra yāti vā kimapi na jānāsi tadvād ātmanaḥ sakāśāt sarvveṣāṁ manujānāṁ janma bhavati|
the Spirit where he willeth doth blow, and his voice thou dost hear, but thou hast not known whence he cometh, and whither he goeth; thus is every one who hath been born of the Spirit.'
9 tadā nikadīmaḥ pṛṣṭavān etat kathaṁ bhavituṁ śaknoti?
Nicodemus answered and said to him, 'How are these things able to happen?'
10 yīśuḥ pratyaktavān tvamisrāyelo gururbhūtvāpi kimetāṁ kathāṁ na vetsi?
Jesus answered and said to him, 'Thou art the teacher of Israel — and these things thou dost not know!
11 tubhyaṁ yathārthaṁ kathayāmi, vayaṁ yad vidmastad vacmaḥ yaṁcca paśyāmastasyaiva sākṣyaṁ dadmaḥ kintu yuṣmābhirasmākaṁ sākṣitvaṁ na gṛhyate|
'Verily, verily, I say to thee — What we have known we speak, and what we have seen we testify, and our testimony ye do not receive;
12 etasya saṁsārasya kathāyāṁ kathitāyāṁ yadi yūyaṁ na viśvasitha tarhi svargīyāyāṁ kathāyāṁ kathaṁ viśvasiṣyatha?
if the earthly things I said to you, and ye do not believe, how, if I shall say to you the heavenly things, will ye believe?
13 yaḥ svarge'sti yaṁ ca svargād avārohat taṁ mānavatanayaṁ vinā kopi svargaṁ nārohat|
and no one hath gone up to the heaven, except he who out of the heaven came down — the Son of Man who is in the heaven.
14 aparañca mūsā yathā prāntare sarpaṁ protthāpitavān manuṣyaputro'pi tathaivotthāpitavyaḥ;
'And as Moses did lift up the serpent in the wilderness, so it behoveth the Son of Man to be lifted up,
15 tasmād yaḥ kaścit tasmin viśvasiṣyati so'vināśyaḥ san anantāyuḥ prāpsyati| (aiōnios g166)
that every one who is believing in him may not perish, but may have life age-during, (aiōnios g166)
16 īśvara itthaṁ jagadadayata yat svamadvitīyaṁ tanayaṁ prādadāt tato yaḥ kaścit tasmin viśvasiṣyati so'vināśyaḥ san anantāyuḥ prāpsyati| (aiōnios g166)
for God did so love the world, that His Son — the only begotten — He gave, that every one who is believing in him may not perish, but may have life age-during. (aiōnios g166)
17 īśvaro jagato lokān daṇḍayituṁ svaputraṁ na preṣya tān paritrātuṁ preṣitavān|
For God did not send His Son to the world that he may judge the world, but that the world may be saved through him;
18 ataeva yaḥ kaścit tasmin viśvasiti sa daṇḍārho na bhavati kintu yaḥ kaścit tasmin na viśvasiti sa idānīmeva daṇḍārho bhavati, yataḥ sa īśvarasyādvitīyaputrasya nāmani pratyayaṁ na karoti|
he who is believing in him is not judged, but he who is not believing hath been judged already, because he hath not believed in the name of the only begotten Son of God.
19 jagato madhye jyotiḥ prākāśata kintu manuṣyāṇāṁ karmmaṇāṁ dṛṣṭatvāt te jyotiṣopi timire prīyante etadeva daṇḍasya kāraṇāṁ bhavati|
'And this is the judgment, that the light hath come to the world, and men did love the darkness rather than the light, for their works were evil;
20 yaḥ kukarmma karoti tasyācārasya dṛṣṭatvāt sa jyotirṝtīyitvā tannikaṭaṁ nāyāti;
for every one who is doing wicked things hateth the light, and doth not come unto the light, that his works may not be detected;
21 kintu yaḥ satkarmma karoti tasya sarvvāṇi karmmāṇīśvareṇa kṛtānīti sathā prakāśate tadabhiprāyeṇa sa jyotiṣaḥ sannidhim āyāti|
but he who is doing the truth doth come to the light, that his works may be manifested, that in God they are having been wrought.'
22 tataḥ param yīśuḥ śiṣyaiḥ sārddhaṁ yihūdīyadeśaṁ gatvā tatra sthitvā majjayitum ārabhata|
After these things came Jesus and his disciples to the land of Judea, and there he did tarry with them, and was baptizing;
23 tadā śālam nagarasya samīpasthāyini ainan grāme bahutaratoyasthitestatra yohan amajjayat tathā ca lokā āgatya tena majjitā abhavan|
and John was also baptizing in Aenon, nigh to Salem, because there were many waters there, and they were coming and were being baptized —
24 tadā yohan kārāyāṁ na baddhaḥ|
for John was not yet cast into the prison —
25 aparañca śācakarmmaṇi yohānaḥ śiṣyaiḥ saha yihūdīyalokānāṁ vivāde jāte, te yohanaḥ saṁnnidhiṁ gatvākathayan,
there arose then a question from the disciples of John with [some] Jews about purifying,
26 he guro yarddananadyāḥ pāre bhavatā sārddhaṁ ya āsīt yasmiṁśca bhavān sākṣyaṁ pradadāt paśyatu sopi majjayati sarvve tasya samīpaṁ yānti ca|
and they came unto John, and said to him, 'Rabbi, he who was with thee beyond the Jordan, to whom thou didst testify, lo, this one is baptizing, and all are coming unto him.'
27 tadā yohan pratyavocad īśvareṇa na datte kopi manujaḥ kimapi prāptuṁ na śaknoti|
John answered and said, 'A man is not able to receive anything, if it may not have been given him from the heaven;
28 ahaṁ abhiṣikto na bhavāmi kintu tadagre preṣitosmi yāmimāṁ kathāṁ kathitavānāhaṁ tatra yūyaṁ sarvve sākṣiṇaḥ stha|
ye yourselves do testify to me that I said, I am not the Christ, but, that I am having been sent before him;
29 yo janaḥ kanyāṁ labhate sa eva varaḥ kintu varasya sannidhau daṇḍāyamānaṁ tasya yanmitraṁ tena varasya śabde śrute'tīvāhlādyate mamāpi tadvad ānandasiddhirjātā|
he who is having the bride is bridegroom, and the friend of the bridegroom, who is standing and hearing him, with joy doth rejoice because of the voice of the bridegroom; this, then, my joy hath been fulfilled.
30 tena kramaśo varddhitavyaṁ kintu mayā hsitavyaṁ|
'Him it behoveth to increase, and me to become less;
31 ya ūrdhvādāgacchat sa sarvveṣāṁ mukhyo yaśca saṁsārād udapadyata sa sāṁsārikaḥ saṁsārīyāṁ kathāñca kathayati yastu svargādāgacchat sa sarvveṣāṁ mukhyaḥ|
he who from above is coming is above all; he who is from the earth, from the earth he is, and from the earth he speaketh; he who from the heaven is coming is above all.
32 sa yadapaśyadaśṛṇocca tasminneva sākṣyaṁ dadāti tathāpi prāyaśaḥ kaścit tasya sākṣyaṁ na gṛhlāti;
'And what he hath seen and heard this he doth testify, and his testimony none receiveth;
33 kintu yo gṛhlāti sa īśvarasya satyavāditvaṁ mudrāṅgitaṁ karoti|
he who is receiving his testimony did seal that God is true;
34 īśvareṇa yaḥ preritaḥ saeva īśvarīyakathāṁ kathayati yata īśvara ātmānaṁ tasmai aparimitam adadāt|
for he whom God sent, the sayings of God he speaketh; for not by measure doth God give the Spirit;
35 pitā putre snehaṁ kṛtvā tasya haste sarvvāṇi samarpitavān|
the Father doth love the Son, and all things hath given into his hand;
36 yaḥ kaścit putre viśvasiti sa evānantam paramāyuḥ prāpnoti kintu yaḥ kaścit putre na viśvasiti sa paramāyuṣo darśanaṁ na prāpnoti kintvīśvarasya kopabhājanaṁ bhūtvā tiṣṭhati| (aiōnios g166)
he who is believing in the Son, hath life age-during; and he who is not believing the Son, shall not see life, but the wrath of God doth remain upon him.' (aiōnios g166)

< yohanaḥ 3 >