< yohanaḥ 3 >

1 nikadimanāmā yihūdīyānām adhipatiḥ phirūśī kṣaṇadāyāṁ
And there was a man of the Pharisees, his name Nicodemus, a ruler of the Jews;
2 yīśaurabhyarṇam āvrajya vyāhārṣīt, he guro bhavān īśvarād āgat eka upadeṣṭā, etad asmābhirjñāyate; yato bhavatā yānyāścaryyakarmmāṇi kriyante parameśvarasya sāhāyyaṁ vinā kenāpi tattatkarmmāṇi karttuṁ na śakyante|
this one came to Him by night and said to Him, “Rabbi, we have known that You have come from God—a teacher, for no one is able to do these signs that You do, if God may not be with him.”
3 tadā yīśuruttaraṁ dattavān tavāhaṁ yathārthataraṁ vyāharāmi punarjanmani na sati kopi mānava īśvarasya rājyaṁ draṣṭuṁ na śaknoti|
Jesus answered and said to him, “Truly, truly, I say to you, if anyone may not be born from above, he is not able to see the Kingdom of God”;
4 tato nikadīmaḥ pratyavocat manujo vṛddho bhūtvā kathaṁ janiṣyate? sa kiṁ puna rmātṛrjaṭharaṁ praviśya janituṁ śaknoti?
Nicodemus says to Him, “How is a man able to be born, being old? Is he able to enter into the womb of his mother a second time, and to be born?”
5 yīśuravādīd yathārthataram ahaṁ kathayāmi manuje toyātmabhyāṁ puna rna jāte sa īśvarasya rājyaṁ praveṣṭuṁ na śaknoti|
Jesus answered, “Truly, truly, I say to you, if anyone may not be born of water and the Spirit, he is not able to enter into the Kingdom of God;
6 māṁsād yat jāyate tan māṁsameva tathātmano yo jāyate sa ātmaiva|
that which has been born of the flesh is flesh, and that which has been born of the Spirit is spirit.
7 yuṣmābhiḥ puna rjanitavyaṁ mamaitasyāṁ kathāyām āścaryaṁ mā maṁsthāḥ|
You may not wonder that I said to you, It is required for you to be born from above;
8 sadāgatiryāṁ diśamicchati tasyāmeva diśi vāti, tvaṁ tasya svanaṁ śuṇoṣi kintu sa kuta āyāti kutra yāti vā kimapi na jānāsi tadvād ātmanaḥ sakāśāt sarvveṣāṁ manujānāṁ janma bhavati|
the Spirit blows where [that] One wills, and you hear [that] One’s voice, but you have not known from where [that] One comes, and to where [that] One goes; thus is everyone who has been born of the Spirit.”
9 tadā nikadīmaḥ pṛṣṭavān etat kathaṁ bhavituṁ śaknoti?
Nicodemus answered and said to Him, “How are these things able to happen?”
10 yīśuḥ pratyaktavān tvamisrāyelo gururbhūtvāpi kimetāṁ kathāṁ na vetsi?
Jesus answered and said to him, “You are the teacher of Israel and you do not know these things?
11 tubhyaṁ yathārthaṁ kathayāmi, vayaṁ yad vidmastad vacmaḥ yaṁcca paśyāmastasyaiva sākṣyaṁ dadmaḥ kintu yuṣmābhirasmākaṁ sākṣitvaṁ na gṛhyate|
Truly, truly, I say to you, what We have known We speak, and what We have seen We testify, and you do not receive Our testimony;
12 etasya saṁsārasya kathāyāṁ kathitāyāṁ yadi yūyaṁ na viśvasitha tarhi svargīyāyāṁ kathāyāṁ kathaṁ viśvasiṣyatha?
if I spoke to you of the earthly things, and you do not believe, how, if I will speak to you of the heavenly things, will you believe?
13 yaḥ svarge'sti yaṁ ca svargād avārohat taṁ mānavatanayaṁ vinā kopi svargaṁ nārohat|
And no one has gone up to Heaven, except He who came down out of Heaven—the Son of Man who is in Heaven.
14 aparañca mūsā yathā prāntare sarpaṁ protthāpitavān manuṣyaputro'pi tathaivotthāpitavyaḥ;
And as Moses lifted up the serpent in the wilderness, so it is necessary for the Son of Man to be lifted up,
15 tasmād yaḥ kaścit tasmin viśvasiṣyati so'vināśyaḥ san anantāyuḥ prāpsyati| (aiōnios g166)
that everyone who is believing in Him may not perish, but may have continuous life, (aiōnios g166)
16 īśvara itthaṁ jagadadayata yat svamadvitīyaṁ tanayaṁ prādadāt tato yaḥ kaścit tasmin viśvasiṣyati so'vināśyaḥ san anantāyuḥ prāpsyati| (aiōnios g166)
for God so loved the world that He gave the only begotten Son, that everyone who is believing in Him may not perish, but may have continuous life. (aiōnios g166)
17 īśvaro jagato lokān daṇḍayituṁ svaputraṁ na preṣya tān paritrātuṁ preṣitavān|
For God did not send His Son into the world that He may judge the world, but that the world may be saved through Him;
18 ataeva yaḥ kaścit tasmin viśvasiti sa daṇḍārho na bhavati kintu yaḥ kaścit tasmin na viśvasiti sa idānīmeva daṇḍārho bhavati, yataḥ sa īśvarasyādvitīyaputrasya nāmani pratyayaṁ na karoti|
he who is believing in Him is not judged, but he who is not believing has been judged already, because he has not believed in the Name of the only begotten Son of God.
19 jagato madhye jyotiḥ prākāśata kintu manuṣyāṇāṁ karmmaṇāṁ dṛṣṭatvāt te jyotiṣopi timire prīyante etadeva daṇḍasya kāraṇāṁ bhavati|
And this is the judgment, that the light has come into the world, and men loved the darkness rather than the light, for their works were evil;
20 yaḥ kukarmma karoti tasyācārasya dṛṣṭatvāt sa jyotirṝtīyitvā tannikaṭaṁ nāyāti;
for everyone who is doing wicked things hates the light, and does not come into the light, that his works may not be detected;
21 kintu yaḥ satkarmma karoti tasya sarvvāṇi karmmāṇīśvareṇa kṛtānīti sathā prakāśate tadabhiprāyeṇa sa jyotiṣaḥ sannidhim āyāti|
but he who is doing the truth comes into the light, that his works may be revealed, that in God they are having been worked.”
22 tataḥ param yīśuḥ śiṣyaiḥ sārddhaṁ yihūdīyadeśaṁ gatvā tatra sthitvā majjayitum ārabhata|
After these things Jesus and His disciples came into the land of Judea, and there He tarried with them, and was immersing;
23 tadā śālam nagarasya samīpasthāyini ainan grāme bahutaratoyasthitestatra yohan amajjayat tathā ca lokā āgatya tena majjitā abhavan|
and John was also immersing in Aenon, near to Salem, because there were many waters there, and they were coming and were being immersed—
24 tadā yohan kārāyāṁ na baddhaḥ|
for John was not yet cast into the prison—
25 aparañca śācakarmmaṇi yohānaḥ śiṣyaiḥ saha yihūdīyalokānāṁ vivāde jāte, te yohanaḥ saṁnnidhiṁ gatvākathayan,
there arose then a question from the disciples of John with [some] Jews about purifying,
26 he guro yarddananadyāḥ pāre bhavatā sārddhaṁ ya āsīt yasmiṁśca bhavān sākṣyaṁ pradadāt paśyatu sopi majjayati sarvve tasya samīpaṁ yānti ca|
and they came to John and said to him, “Rabbi, He who was with you beyond the Jordan, to whom you testified, behold, this One is immersing, and all are coming to Him.”
27 tadā yohan pratyavocad īśvareṇa na datte kopi manujaḥ kimapi prāptuṁ na śaknoti|
John answered and said, “A man is not able to receive anything if it may not have been given him from Heaven;
28 ahaṁ abhiṣikto na bhavāmi kintu tadagre preṣitosmi yāmimāṁ kathāṁ kathitavānāhaṁ tatra yūyaṁ sarvve sākṣiṇaḥ stha|
you yourselves testify to me that I said, I am not the Christ, but that I am having been sent before Him;
29 yo janaḥ kanyāṁ labhate sa eva varaḥ kintu varasya sannidhau daṇḍāyamānaṁ tasya yanmitraṁ tena varasya śabde śrute'tīvāhlādyate mamāpi tadvad ānandasiddhirjātā|
He who is having the bride is bridegroom, and the friend of the bridegroom, who is standing and hearing Him, rejoices with joy because of the voice of the bridegroom; this, then, my joy has been fulfilled.
30 tena kramaśo varddhitavyaṁ kintu mayā hsitavyaṁ|
It is necessary [for] Him to increase, and me to become less;
31 ya ūrdhvādāgacchat sa sarvveṣāṁ mukhyo yaśca saṁsārād udapadyata sa sāṁsārikaḥ saṁsārīyāṁ kathāñca kathayati yastu svargādāgacchat sa sarvveṣāṁ mukhyaḥ|
He who is coming from above is above all; he who is from the earth, from the earth he is, and from the earth he speaks; He who is coming from Heaven is above all.
32 sa yadapaśyadaśṛṇocca tasminneva sākṣyaṁ dadāti tathāpi prāyaśaḥ kaścit tasya sākṣyaṁ na gṛhlāti;
And what He has seen and heard—this He testifies, and none receives His testimony;
33 kintu yo gṛhlāti sa īśvarasya satyavāditvaṁ mudrāṅgitaṁ karoti|
he who is receiving His testimony sealed that God is true;
34 īśvareṇa yaḥ preritaḥ saeva īśvarīyakathāṁ kathayati yata īśvara ātmānaṁ tasmai aparimitam adadāt|
for He whom God sent, He speaks the sayings of God; for God does not give the Spirit by measure;
35 pitā putre snehaṁ kṛtvā tasya haste sarvvāṇi samarpitavān|
the Father loves the Son, and has given all things into His hand;
36 yaḥ kaścit putre viśvasiti sa evānantam paramāyuḥ prāpnoti kintu yaḥ kaścit putre na viśvasiti sa paramāyuṣo darśanaṁ na prāpnoti kintvīśvarasya kopabhājanaṁ bhūtvā tiṣṭhati| (aiōnios g166)
he who is believing in the Son has continuous life; and he who is not believing the Son will not see life, but the wrath of God remains on him.” (aiōnios g166)

< yohanaḥ 3 >