< yohanaḥ 3 >

1 nikadimanāmā yihūdīyānām adhipatiḥ phirūśī kṣaṇadāyāṁ
Now there was a man among the Pharisees, named Nicodemus, a leader of the Jews.
2 yīśaurabhyarṇam āvrajya vyāhārṣīt, he guro bhavān īśvarād āgat eka upadeṣṭā, etad asmābhirjñāyate; yato bhavatā yānyāścaryyakarmmāṇi kriyante parameśvarasya sāhāyyaṁ vinā kenāpi tattatkarmmāṇi karttuṁ na śakyante|
He went to Jesus at night, and he said to him: “Rabbi, we know that you have arrived as a teacher from God. For no one would be able to accomplish these signs, which you accomplish, unless God were with him.”
3 tadā yīśuruttaraṁ dattavān tavāhaṁ yathārthataraṁ vyāharāmi punarjanmani na sati kopi mānava īśvarasya rājyaṁ draṣṭuṁ na śaknoti|
Jesus responded and said to him, “Amen, amen, I say to you, unless one has been reborn anew, he is not able to see the kingdom of God.”
4 tato nikadīmaḥ pratyavocat manujo vṛddho bhūtvā kathaṁ janiṣyate? sa kiṁ puna rmātṛrjaṭharaṁ praviśya janituṁ śaknoti?
Nicodemus said to him: “How could a man be born when he is old? Surely, he cannot enter a second time into his mother’s womb to be reborn?”
5 yīśuravādīd yathārthataram ahaṁ kathayāmi manuje toyātmabhyāṁ puna rna jāte sa īśvarasya rājyaṁ praveṣṭuṁ na śaknoti|
Jesus responded: “Amen, amen, I say to you, unless one has been reborn by water and the Holy Spirit, he is not able to enter into the kingdom of God.
6 māṁsād yat jāyate tan māṁsameva tathātmano yo jāyate sa ātmaiva|
What is born of the flesh is flesh, and what is born of the Spirit is spirit.
7 yuṣmābhiḥ puna rjanitavyaṁ mamaitasyāṁ kathāyām āścaryaṁ mā maṁsthāḥ|
You should not be amazed that I said to you: You must be born anew.
8 sadāgatiryāṁ diśamicchati tasyāmeva diśi vāti, tvaṁ tasya svanaṁ śuṇoṣi kintu sa kuta āyāti kutra yāti vā kimapi na jānāsi tadvād ātmanaḥ sakāśāt sarvveṣāṁ manujānāṁ janma bhavati|
The Spirit inspires where he wills. And you hear his voice, but you do not know where he comes from, or where he is going. So it is with all who are born of the Spirit.”
9 tadā nikadīmaḥ pṛṣṭavān etat kathaṁ bhavituṁ śaknoti?
Nicodemus responded and said to him, “How are these things able to be accomplished?”
10 yīśuḥ pratyaktavān tvamisrāyelo gururbhūtvāpi kimetāṁ kathāṁ na vetsi?
Jesus responded and said to him: “You are a teacher in Israel, and you are ignorant of these things?
11 tubhyaṁ yathārthaṁ kathayāmi, vayaṁ yad vidmastad vacmaḥ yaṁcca paśyāmastasyaiva sākṣyaṁ dadmaḥ kintu yuṣmābhirasmākaṁ sākṣitvaṁ na gṛhyate|
Amen, amen, I say to you, that we speak about what we know, and we testify about what we have seen. But you do not accept our testimony.
12 etasya saṁsārasya kathāyāṁ kathitāyāṁ yadi yūyaṁ na viśvasitha tarhi svargīyāyāṁ kathāyāṁ kathaṁ viśvasiṣyatha?
If I have spoken to you about earthly things, and you have not believed, then how will you believe, if I will speak to you about heavenly things?
13 yaḥ svarge'sti yaṁ ca svargād avārohat taṁ mānavatanayaṁ vinā kopi svargaṁ nārohat|
And no one has ascended to heaven, except the one who descended from heaven: the Son of man who is in heaven.
14 aparañca mūsā yathā prāntare sarpaṁ protthāpitavān manuṣyaputro'pi tathaivotthāpitavyaḥ;
And just as Moses lifted up the serpent in the desert, so also must the Son of man be lifted up,
15 tasmād yaḥ kaścit tasmin viśvasiṣyati so'vināśyaḥ san anantāyuḥ prāpsyati| (aiōnios g166)
so that whoever believes in him may not perish, but may have eternal life. (aiōnios g166)
16 īśvara itthaṁ jagadadayata yat svamadvitīyaṁ tanayaṁ prādadāt tato yaḥ kaścit tasmin viśvasiṣyati so'vināśyaḥ san anantāyuḥ prāpsyati| (aiōnios g166)
For God so loved the world that he gave his only-begotten Son, so that all who believe in him may not perish, but may have eternal life. (aiōnios g166)
17 īśvaro jagato lokān daṇḍayituṁ svaputraṁ na preṣya tān paritrātuṁ preṣitavān|
For God did not send his Son into the world, in order to judge the world, but in order that the world may be saved through him.
18 ataeva yaḥ kaścit tasmin viśvasiti sa daṇḍārho na bhavati kintu yaḥ kaścit tasmin na viśvasiti sa idānīmeva daṇḍārho bhavati, yataḥ sa īśvarasyādvitīyaputrasya nāmani pratyayaṁ na karoti|
Whoever believes in him is not judged. But whoever does not believe is already judged, because he does not believe in the name of the only-begotten Son of God.
19 jagato madhye jyotiḥ prākāśata kintu manuṣyāṇāṁ karmmaṇāṁ dṛṣṭatvāt te jyotiṣopi timire prīyante etadeva daṇḍasya kāraṇāṁ bhavati|
And this is the judgment: that the Light has come into the world, and men loved darkness more than light. For their works were evil.
20 yaḥ kukarmma karoti tasyācārasya dṛṣṭatvāt sa jyotirṝtīyitvā tannikaṭaṁ nāyāti;
For everyone who does evil hates the Light and does not go toward the Light, so that his works may not be corrected.
21 kintu yaḥ satkarmma karoti tasya sarvvāṇi karmmāṇīśvareṇa kṛtānīti sathā prakāśate tadabhiprāyeṇa sa jyotiṣaḥ sannidhim āyāti|
But whoever acts in truth goes toward the Light, so that his works may be manifested, because they have been accomplished in God.”
22 tataḥ param yīśuḥ śiṣyaiḥ sārddhaṁ yihūdīyadeśaṁ gatvā tatra sthitvā majjayitum ārabhata|
After these things, Jesus and his disciples went into the land of Judea. And he was living there with them and baptizing.
23 tadā śālam nagarasya samīpasthāyini ainan grāme bahutaratoyasthitestatra yohan amajjayat tathā ca lokā āgatya tena majjitā abhavan|
Now John was also baptizing, at Aenon near Salim, because there was much water in that place. And they were arriving and being baptized.
24 tadā yohan kārāyāṁ na baddhaḥ|
For John had not yet been cast into prison.
25 aparañca śācakarmmaṇi yohānaḥ śiṣyaiḥ saha yihūdīyalokānāṁ vivāde jāte, te yohanaḥ saṁnnidhiṁ gatvākathayan,
Then a dispute occurred between the disciples of John and the Jews, about purification.
26 he guro yarddananadyāḥ pāre bhavatā sārddhaṁ ya āsīt yasmiṁśca bhavān sākṣyaṁ pradadāt paśyatu sopi majjayati sarvve tasya samīpaṁ yānti ca|
And they went to John and said to him: “Rabbi, the one who was with you across the Jordan, about whom you offered testimony: behold, he is baptizing and everyone is going to him.”
27 tadā yohan pratyavocad īśvareṇa na datte kopi manujaḥ kimapi prāptuṁ na śaknoti|
John responded and said: “A man is not able to receive anything, unless it has been given to him from heaven.
28 ahaṁ abhiṣikto na bhavāmi kintu tadagre preṣitosmi yāmimāṁ kathāṁ kathitavānāhaṁ tatra yūyaṁ sarvve sākṣiṇaḥ stha|
You yourselves offer testimony for me that I said, ‘I am not the Christ,’ but that I have been sent before him.
29 yo janaḥ kanyāṁ labhate sa eva varaḥ kintu varasya sannidhau daṇḍāyamānaṁ tasya yanmitraṁ tena varasya śabde śrute'tīvāhlādyate mamāpi tadvad ānandasiddhirjātā|
He who holds the bride is the groom. But the friend of the groom, who stands and listens to Him, rejoices joyfully at the voice of the groom. And so, this, my joy, has been fulfilled.
30 tena kramaśo varddhitavyaṁ kintu mayā hsitavyaṁ|
He must increase, while I must decrease.
31 ya ūrdhvādāgacchat sa sarvveṣāṁ mukhyo yaśca saṁsārād udapadyata sa sāṁsārikaḥ saṁsārīyāṁ kathāñca kathayati yastu svargādāgacchat sa sarvveṣāṁ mukhyaḥ|
He who comes from above, is above everything. He who is from below, is of the earth, and he speaks about the earth. He who comes from heaven is above everything.
32 sa yadapaśyadaśṛṇocca tasminneva sākṣyaṁ dadāti tathāpi prāyaśaḥ kaścit tasya sākṣyaṁ na gṛhlāti;
And what he has seen and heard, about this he testifies. And no one accepts his testimony.
33 kintu yo gṛhlāti sa īśvarasya satyavāditvaṁ mudrāṅgitaṁ karoti|
Whoever has accepted his testimony has certified that God is truthful.
34 īśvareṇa yaḥ preritaḥ saeva īśvarīyakathāṁ kathayati yata īśvara ātmānaṁ tasmai aparimitam adadāt|
For he whom God has sent speaks the words of God. For God does not give the Spirit by measure.
35 pitā putre snehaṁ kṛtvā tasya haste sarvvāṇi samarpitavān|
The Father loves the Son, and he has given everything into his hand.
36 yaḥ kaścit putre viśvasiti sa evānantam paramāyuḥ prāpnoti kintu yaḥ kaścit putre na viśvasiti sa paramāyuṣo darśanaṁ na prāpnoti kintvīśvarasya kopabhājanaṁ bhūtvā tiṣṭhati| (aiōnios g166)
Whoever believes in the Son has eternal life. But whoever is unbelieving toward the Son shall not see life; instead the wrath of God remains upon him.” (aiōnios g166)

< yohanaḥ 3 >