< yohanaḥ 3 >

1 nikadimanāmā yihūdīyānām adhipatiḥ phirūśī kṣaṇadāyāṁ
Pharise üngka khyang mat Nikawdim ngming naki, Judahea mkhawng veki.
2 yīśaurabhyarṇam āvrajya vyāhārṣīt, he guro bhavān īśvarād āgat eka upadeṣṭā, etad asmābhirjñāyate; yato bhavatā yānyāścaryyakarmmāṇi kriyante parameśvarasya sāhāyyaṁ vinā kenāpi tattatkarmmāṇi karttuṁ na śakyante|
Ani cun mthana Jesuha veia law lü, “Rabbi, nang Pamhnama vei üngka naw lawkia saja, ti kami ksingki. Isetiakyaküng, müncanksee na jah pawha mäih, Pamhnam am ngpüikia u naw am jah pawh khawh,” a ti.
3 tadā yīśuruttaraṁ dattavān tavāhaṁ yathārthataraṁ vyāharāmi punarjanmani na sati kopi mānava īśvarasya rājyaṁ draṣṭuṁ na śaknoti|
Jesuh naw msang lü, “Akcanga ka ning mthehki, am hmi bekia khyang naw Pamhnama Khaw am hmu thei,” a ti.
4 tato nikadīmaḥ pratyavocat manujo vṛddho bhūtvā kathaṁ janiṣyate? sa kiṁ puna rmātṛrjaṭharaṁ praviśya janituṁ śaknoti?
Nikawdim naw, “Ihawkba khyang axü käna hmi be thei khai ni? A nua pum k'uma lut be lü anghngihnak hmi law be thei khai aw?” ti lü a kthäh be.
5 yīśuravādīd yathārthataram ahaṁ kathayāmi manuje toyātmabhyāṁ puna rna jāte sa īśvarasya rājyaṁ praveṣṭuṁ na śaknoti|
Jesuh naw, “Akcanga ka ning mthehki, tui ja Ngmüimkhya üng am hmi bekia khyang Pamhnama Khawa am lut thei.
6 māṁsād yat jāyate tan māṁsameva tathātmano yo jāyate sa ātmaiva|
Nghngicim üng hmi lawki cun nghngicim khyanga kya lü, Ngmüimkhya üng hmiki cun ngmüimkhya khyanga kyaki.
7 yuṣmābhiḥ puna rjanitavyaṁ mamaitasyāṁ kathāyām āścaryaṁ mā maṁsthāḥ|
‘Na hmi be vai ka tia phäha käh cäia.
8 sadāgatiryāṁ diśamicchati tasyāmeva diśi vāti, tvaṁ tasya svanaṁ śuṇoṣi kintu sa kuta āyāti kutra yāti vā kimapi na jānāsi tadvād ātmanaḥ sakāśāt sarvveṣāṁ manujānāṁ janma bhavati|
Khawkhi a ngaihnak da khiki. A khi kthai na ngja kyawki, lüpi hawia khyüh law lü, haw da citki ti am ksingki. Au pi Ngmüimkhya üng hmiki cun acukba ni,” a ti.
9 tadā nikadīmaḥ pṛṣṭavān etat kathaṁ bhavituṁ śaknoti?
Nikawdim naw msang lü, “Ihawkba acukba thawn thei khai ni?” a ti.
10 yīśuḥ pratyaktavān tvamisrāyelo gururbhūtvāpi kimetāṁ kathāṁ na vetsi?
Jesuh naw, “Nang cun Isarele khyangmjü üng saja kyäpa pi kya lü, ahin am na ksingki aw?
11 tubhyaṁ yathārthaṁ kathayāmi, vayaṁ yad vidmastad vacmaḥ yaṁcca paśyāmastasyaiva sākṣyaṁ dadmaḥ kintu yuṣmābhirasmākaṁ sākṣitvaṁ na gṛhyate|
“Akcanga ka ning mthehki, kami ksing ning jah mtheh lü, kami hmuh kami ning jah mhnuh khawiki. Acunüng mat naw pi kami pyen am doei uki.
12 etasya saṁsārasya kathāyāṁ kathitāyāṁ yadi yūyaṁ na viśvasitha tarhi svargīyāyāṁ kathāyāṁ kathaṁ viśvasiṣyatha?
“Khawmdeka mawng ka ning jah mtheh üng am nami na kcangnak üng ta, khankhawa mawng ka ning jah mtheh üng ihawkba nami na kcangnak khai ni?
13 yaḥ svarge'sti yaṁ ca svargād avārohat taṁ mānavatanayaṁ vinā kopi svargaṁ nārohat|
“Khana khyüh kyum lawki Khyanga Capaa thea, u khana am kai khawi.
14 aparañca mūsā yathā prāntare sarpaṁ protthāpitavān manuṣyaputro'pi tathaivotthāpitavyaḥ;
“Mosi naw khawmkyanga tangka am pyang kphyu lup a taiha mäiha, Khyanga Capa pi taiha kya khai.
15 tasmād yaḥ kaścit tasmin viśvasiṣyati so'vināśyaḥ san anantāyuḥ prāpsyati| (aiōnios g166)
“Au pi Ani jumki naküt naw angsäi xünnak yah khaie. (aiōnios g166)
16 īśvara itthaṁ jagadadayata yat svamadvitīyaṁ tanayaṁ prādadāt tato yaḥ kaścit tasmin viśvasiṣyati so'vināśyaḥ san anantāyuḥ prāpsyati| (aiōnios g166)
“Pamhnam naw khawmdek a mhläkphyanak leng lenga phäh a Capa mat däk a jah pet. Ani jumki naküt cun käh thi ti lü angsäia xünnak yah khaie. (aiōnios g166)
17 īśvaro jagato lokān daṇḍayituṁ svaputraṁ na preṣya tān paritrātuṁ preṣitavān|
“Pamhnam naw a Capa, khawmdeka a tüih law cun ngthumkhyah khaia a tüih law am ni. Khawmdek küikyan Bawi vaia a tüih law ni.
18 ataeva yaḥ kaścit tasmin viśvasiti sa daṇḍārho na bhavati kintu yaḥ kaścit tasmin na viśvasiti sa idānīmeva daṇḍārho bhavati, yataḥ sa īśvarasyādvitīyaputrasya nāmani pratyayaṁ na karoti|
“A Capa jumki cun ngthumkhyahnak am khamei. Acunsepi, Ania ngming am jumki cun Pamhnam Capa mat däk am a jumeia phäha, ngthumkhyahnak khamei pängkia kyaki.
19 jagato madhye jyotiḥ prākāśata kintu manuṣyāṇāṁ karmmaṇāṁ dṛṣṭatvāt te jyotiṣopi timire prīyante etadeva daṇḍasya kāraṇāṁ bhavati|
“Hin hin, ngthumkhyahnaka kyaki. Pamhnama akvai khawmdek khana lawki, acunsepi nghngicime naw ami bilawh am a dawa phäha, akvaia kthaka nghmüp jawng na bawkie.
20 yaḥ kukarmma karoti tasyācārasya dṛṣṭatvāt sa jyotirṝtīyitvā tannikaṭaṁ nāyāti;
“Isetiakyaküng, am dawki bilokie naw akvai cun hnengkie, ami bilawh angdang vai kyüh u lü akvaia veia am law u.
21 kintu yaḥ satkarmma karoti tasya sarvvāṇi karmmāṇīśvareṇa kṛtānīti sathā prakāśate tadabhiprāyeṇa sa jyotiṣaḥ sannidhim āyāti|
“Acunsepi, akcang bilokie naw Pamhnama mtheh ami ngjaka mawngma akvai naw mdan khaia, akvai da law khawikie,” a ti.
22 tataḥ param yīśuḥ śiṣyaiḥ sārddhaṁ yihūdīyadeśaṁ gatvā tatra sthitvā majjayitum ārabhata|
Acunkäna, Jesuh ja axüisaw he cun acuia ve u lü khyange am baptican a jah petnak khawia hnün Judah khaw ngnamea citkie.
23 tadā śālam nagarasya samīpasthāyini ainan grāme bahutaratoyasthitestatra yohan amajjayat tathā ca lokā āgatya tena majjitā abhavan|
Johan naw Salim pei Anon, acuia tui a daa phäha, baptican a jah pe k’um üng, law u lü Baptican khan lawkie.
24 tadā yohan kārāyāṁ na baddhaḥ|
Acunüng, Johan thawngim üng am khyum ham u.
25 aparañca śācakarmmaṇi yohānaḥ śiṣyaiḥ saha yihūdīyalokānāṁ vivāde jāte, te yohanaḥ saṁnnidhiṁ gatvākathayan,
Acuia Johana xüisawe avang ja Judahea nglak üng, khawning ngcimcaihnaka mawng ngcuhnak ve lawki.
26 he guro yarddananadyāḥ pāre bhavatā sārddhaṁ ya āsīt yasmiṁśca bhavān sākṣyaṁ pradadāt paśyatu sopi majjayati sarvve tasya samīpaṁ yānti ca|
Johana veia law u lü, “Saja aw, tenga, Jordan mliktuia nghngilawa na hlawnga veki, a mawng na pyen naw Baptican jah pe se, khyang ami van a veia cit ve u,” ami ti.
27 tadā yohan pratyavocad īśvareṇa na datte kopi manujaḥ kimapi prāptuṁ na śaknoti|
Johan naw jah msang lü, “Au naw pi, khana khyüh am pet üng ta i am yah khawh.
28 ahaṁ abhiṣikto na bhavāmi kintu tadagre preṣitosmi yāmimāṁ kathāṁ kathitavānāhaṁ tatra yūyaṁ sarvve sākṣiṇaḥ stha|
‘Kei Mesijah am ni, acunsepi, kei cun ania maa tüih lawa ka kyaki ni’ ka ti cen nangmi hin ka ning jah saksie ni.
29 yo janaḥ kanyāṁ labhate sa eva varaḥ kintu varasya sannidhau daṇḍāyamānaṁ tasya yanmitraṁ tena varasya śabde śrute'tīvāhlādyate mamāpi tadvad ānandasiddhirjātā|
“Cambumkia cangpyang üng va cangla cun sängeiki. Cunsepi cangpyanga peia ngdüi lü cangpyanga kthai ngjaki a nglawipüi cun naw cangpyanga kthai a ngjak üng jekyaiki. Acukba ni ka jenak akümbe.
30 tena kramaśo varddhitavyaṁ kintu mayā hsitavyaṁ|
“Ani hlüngtai law dämdäm se, kei ka ju nem phätphät khai.
31 ya ūrdhvādāgacchat sa sarvveṣāṁ mukhyo yaśca saṁsārād udapadyata sa sāṁsārikaḥ saṁsārīyāṁ kathāñca kathayati yastu svargādāgacchat sa sarvveṣāṁ mukhyaḥ|
“Khan üngkhyüh lawki cun avana kthaka dämduh bawki ni. Mce üngka cun mce üng sängei lü khawmdeka mawngma va pyetksaki. Cunüngpi, Khankhaw üngkhyüh lawki cun anaküta khana dämduh bawki ni.
32 sa yadapaśyadaśṛṇocca tasminneva sākṣyaṁ dadāti tathāpi prāyaśaḥ kaścit tasya sākṣyaṁ na gṛhlāti;
“A hmuh ja a ngjak jah mtheh kyaw sepi, a pyen u naw pi am dokhamei u.
33 kintu yo gṛhlāti sa īśvarasya satyavāditvaṁ mudrāṅgitaṁ karoti|
“Au pi, a pyen dokhamki cun Pamhnam cangki tia mdangki ni.
34 īśvareṇa yaḥ preritaḥ saeva īśvarīyakathāṁ kathayati yata īśvara ātmānaṁ tasmai aparimitam adadāt|
“Pamhnama tüih lawa khyang cun naw Mhnama ngthu pyenki. Isetiakyaküng, Pamhnam naw ani üng kümceikia a Ngmüimkhya a peta phäha kyaki.
35 pitā putre snehaṁ kṛtvā tasya haste sarvvāṇi samarpitavān|
“Pa naw a Capa mhläkphya na lü, ahmäi naküt a kut üng a msum.
36 yaḥ kaścit putre viśvasiti sa evānantam paramāyuḥ prāpnoti kintu yaḥ kaścit putre na viśvasiti sa paramāyuṣo darśanaṁ na prāpnoti kintvīśvarasya kopabhājanaṁ bhūtvā tiṣṭhati| (aiōnios g166)
“Au pi, a Capa jumki naw anglät xünnak yahki; au pi a Capa am jumki naküt naw xünnak am yah. Pamhnama mkhuimkhanaka kea ve khaie,” a ti. (aiōnios g166)

< yohanaḥ 3 >