< yohanaḥ 3 >

1 nikadimanāmā yihūdīyānām adhipatiḥ phirūśī kṣaṇadāyāṁ
Amo esoha, Yu ouligisu dunu afae (Fa: lisi dunu) ea dio amo Nigoudimase, esalebe ba: i.
2 yīśaurabhyarṇam āvrajya vyāhārṣīt, he guro bhavān īśvarād āgat eka upadeṣṭā, etad asmābhirjñāyate; yato bhavatā yānyāścaryyakarmmāṇi kriyante parameśvarasya sāhāyyaṁ vinā kenāpi tattatkarmmāṇi karttuṁ na śakyante|
E da gasia, wamowane Yesuma misini, amane sia: i, “La: bai (Olelesu)! Gode da hame fidi ganiaba, Dia da musa: hame ba: su dawa: digima: ne olelesu hamonanebe amo hamomu da hamedela: loba. Amo ninia ba: beba: le, di da Godema asunasi olelesu dunu ninia dawa:”
3 tadā yīśuruttaraṁ dattavān tavāhaṁ yathārthataraṁ vyāharāmi punarjanmani na sati kopi mānava īśvarasya rājyaṁ draṣṭuṁ na śaknoti|
Be Yesu da ema bu adole i, “Na dima dafawane sia: sa! Nowa dunu da bu hame lalelegesea, e da Gode Ea Hinadafa Hou hamedafa ba: mu.”
4 tato nikadīmaḥ pratyavocat manujo vṛddho bhūtvā kathaṁ janiṣyate? sa kiṁ puna rmātṛrjaṭharaṁ praviśya janituṁ śaknoti?
Nigoudimase fofogadigili bu adole ba: i, “Abolebela: ? Asigilai dunu da habodane bu lalelegema: bela: ? E da ame ea hagomo ganodini bu galuli amo bu lalelegema: bela: ?”
5 yīśuravādīd yathārthataram ahaṁ kathayāmi manuje toyātmabhyāṁ puna rna jāte sa īśvarasya rājyaṁ praveṣṭuṁ na śaknoti|
Yesu E bu adole i, “Na da dima dafawane sia: sa. Dunu e da hanoga amola A: silibuga bu hame lalelegesea, e da Gode Ea Hinadafa Hou amoga heda: mu hamedei.
6 māṁsād yat jāyate tan māṁsameva tathātmano yo jāyate sa ātmaiva|
Dunu da eda amola eme, amoga ela hamoiba: le lalelegesea, e da da: i hodo fawane hamosa. Be A: silibu Hadigidafa amoga lalelegesea, e da a: silibuwane ahoanumu.
7 yuṣmābhiḥ puna rjanitavyaṁ mamaitasyāṁ kathāyām āścaryaṁ mā maṁsthāḥ|
Dilia huluane da bu lalelegemu da defea, amo Na da sia: beba: le, mae fofogadigima.
8 sadāgatiryāṁ diśamicchati tasyāmeva diśi vāti, tvaṁ tasya svanaṁ śuṇoṣi kintu sa kuta āyāti kutra yāti vā kimapi na jānāsi tadvād ātmanaḥ sakāśāt sarvveṣāṁ manujānāṁ janma bhavati|
Fo da hi hanaiba: le hi logoga ahoa. Fo da habodili misi, amola habodili masunu, di hame dawa: Fo ea sia: fawane naba. Dunu ilia da Gode Ea A: silibu Hadigidafa Gala amoga lalelegebeba: le, ilia hou da amo agoane ba: sa.”
9 tadā nikadīmaḥ pṛṣṭavān etat kathaṁ bhavituṁ śaknoti?
Nigoudimase da bu fofogadigili amane adole ba: i, “Amo hou da habodane mahabela: ?”
10 yīśuḥ pratyaktavān tvamisrāyelo gururbhūtvāpi kimetāṁ kathāṁ na vetsi?
Yesu da bu adole i, “Defea! Di da mimogo olelesu dunu Isala: ili soge ganodini. Amaiba: le, di abuliba: le amo hou hame dawa: sala: ?”
11 tubhyaṁ yathārthaṁ kathayāmi, vayaṁ yad vidmastad vacmaḥ yaṁcca paśyāmastasyaiva sākṣyaṁ dadmaḥ kintu yuṣmābhirasmākaṁ sākṣitvaṁ na gṛhyate|
Na da dafawane sia: dilima olelesa. Na dawa: su liligi, na siga ba: su liligi, amo fawane na dilima sia: ne iaha. Be dilia huluane amo sia: ne iasu nabimu higasa.
12 etasya saṁsārasya kathāyāṁ kathitāyāṁ yadi yūyaṁ na viśvasitha tarhi svargīyāyāṁ kathāyāṁ kathaṁ viśvasiṣyatha?
Na da osobo bagade hou dilima olelebeba: le, dilia da dafawaneyale hame dawa: be. Amaiba: le, Na da Hebene hou dilima olelesea, dilia da habodane dafawaneyale dawa: ma: bela: ?
13 yaḥ svarge'sti yaṁ ca svargād avārohat taṁ mānavatanayaṁ vinā kopi svargaṁ nārohat|
Osobo bagade dunu da Hebene sogega hamedafa heda: su. Be Dunu Egefe, E da osobo bagadega gudu sa: i, Hi fawane da Hebene sogega esalebe dunu.
14 aparañca mūsā yathā prāntare sarpaṁ protthāpitavān manuṣyaputro'pi tathaivotthāpitavyaḥ;
Mousese da hemonega dunu hame esalebe hafoga: i wadela: i soge ganodini, sania balasiga hamoi amola ifaga gosagisili, gaguia gadole, bugili, amo hou defele ilia da Dunu Egefe gaguia gadomu.
15 tasmād yaḥ kaścit tasmin viśvasiṣyati so'vināśyaḥ san anantāyuḥ prāpsyati| (aiōnios g166)
Dunu huluane amo da Dunu Egefe Ea hou dafawaneyale dawa: sea, eso huluane Fifi Ahoanusu lama: ne, amo hou da doaga: mu. (aiōnios g166)
16 īśvara itthaṁ jagadadayata yat svamadvitīyaṁ tanayaṁ prādadāt tato yaḥ kaścit tasmin viśvasiṣyati so'vināśyaḥ san anantāyuḥ prāpsyati| (aiōnios g166)
Bai Gode da osobo bagade fifi asi gala hodole, ilima asigili, Egefe ilima i. Ea sia: dafawaneyale dawa: sea, lalegagusia, eso huluane mae bogole Fifi Ahoanumu. (aiōnios g166)
17 īśvaro jagato lokān daṇḍayituṁ svaputraṁ na preṣya tān paritrātuṁ preṣitavān|
Gode da osobo bagade dunu huluane ilima se imunusa: fofada: musa: , Egefe hame asunasi. Be dunu huluane gaga: musa: , E da Egefe asunasi dagoi.
18 ataeva yaḥ kaścit tasmin viśvasiti sa daṇḍārho na bhavati kintu yaḥ kaścit tasmin na viśvasiti sa idānīmeva daṇḍārho bhavati, yataḥ sa īśvarasyādvitīyaputrasya nāmani pratyayaṁ na karoti|
Nowa dunu da Gode Egefe dafawaneyale dawa: sea, e da se imunusa: fofada: su hame ba: mu. Be nowa da dafawaneyale hame dawa: sea, e da Yesu Ea Dio dafawaneyale hame dawa: beba: le, se imunusa: fofada: su ba: mu.
19 jagato madhye jyotiḥ prākāśata kintu manuṣyāṇāṁ karmmaṇāṁ dṛṣṭatvāt te jyotiṣopi timire prīyante etadeva daṇḍasya kāraṇāṁ bhavati|
Gode Ea fofada: su da agoane ba: sa. Hadigidafa da osobo bagadega doaga: i dagoi. Be dunu ilia hou da wadela: iba: le, ilia hadigi higale, gasi hanai galebe.
20 yaḥ kukarmma karoti tasyācārasya dṛṣṭatvāt sa jyotirṝtīyitvā tannikaṭaṁ nāyāti;
Nowa dunu da wadela: i hou hamosea, e da hadigi higabeba: le, hadigi amoga hame maha. Eno dunu da ea wadela: i hou ba: sa: besa: le, e da hadigiga hame maha.
21 kintu yaḥ satkarmma karoti tasya sarvvāṇi karmmāṇīśvareṇa kṛtānīti sathā prakāśate tadabhiprāyeṇa sa jyotiṣaḥ sannidhim āyāti|
Be ida: iwane, moloiwane hamosu dunu, ea hadigi da Godema hamoi amo olelemusa: , e da hadigi amoga maha.”
22 tataḥ param yīśuḥ śiṣyaiḥ sārddhaṁ yihūdīyadeśaṁ gatvā tatra sthitvā majjayitum ārabhata|
Amalalu, Yesu amola Ea ado ba: su dunu, ilia da Yudia sogega asili, ouesalu, hanoga fane salasu hou hamonanu.
23 tadā śālam nagarasya samīpasthāyini ainan grāme bahutaratoyasthitestatra yohan amajjayat tathā ca lokā āgatya tena majjitā abhavan|
Inone sogebi (amo da Sa: ilaime moilai gadenei) amoga Yone da ba: bodaise hou hamonanu. Bai amo sogebiga, hano bagohame dialebe ba: i. Dunu bagohame da ema doaga: beba: le, e da ili hanoga fane salasu.
24 tadā yohan kārāyāṁ na baddhaḥ|
(Amo esoha, Yone da se iasu diasu ganodini hame sali.)
25 aparañca śācakarmmaṇi yohānaḥ śiṣyaiḥ saha yihūdīyalokānāṁ vivāde jāte, te yohanaḥ saṁnnidhiṁ gatvākathayan,
Yone ea ado ba: su dunu da Yu dunuma sia: ga gegei. Ilia hanoga ulasu sema amoma dawa: beba: le, sia: ga gegei.
26 he guro yarddananadyāḥ pāre bhavatā sārddhaṁ ya āsīt yasmiṁśca bhavān sākṣyaṁ pradadāt paśyatu sopi majjayati sarvve tasya samīpaṁ yānti ca|
Amalalu, ilia Yonema misini, amane sia: i, “Olelesu! Dunu amo da ali Yodane gusu bega: amoga esalu. Di da Ea hou ninima olelei. Amo da wali ba: bodaise hou hamonanebeba: le, dunu huluane da Ema ahoa!”
27 tadā yohan pratyavocad īśvareṇa na datte kopi manujaḥ kimapi prāptuṁ na śaknoti|
Yone da bu adole i “Gode da osobo bagade dunuma hou hame olelei ganiaba, e da gasa bagade hou hame dawa: la: loba.
28 ahaṁ abhiṣikto na bhavāmi kintu tadagre preṣitosmi yāmimāṁ kathāṁ kathitavānāhaṁ tatra yūyaṁ sarvve sākṣiṇaḥ stha|
Na sia: dilia huluane nabi dagoi. Na amane sia: i, ‘Na da Mesaia hame be E bisili masa: ne, Gode da na asunasi.
29 yo janaḥ kanyāṁ labhate sa eva varaḥ kintu varasya sannidhau daṇḍāyamānaṁ tasya yanmitraṁ tena varasya śabde śrute'tīvāhlādyate mamāpi tadvad ānandasiddhirjātā|
Uda da uda lamu dunu amo ea uda. Be uda lamu dunu ea na: iyado, e da uda lamu dunu ea sia: nababeba: le, hahawane ba: sa. Amaiba: le, na hahawane hou da nabaiwane diala.
30 tena kramaśo varddhitavyaṁ kintu mayā hsitavyaṁ|
Ea mimogo hou da heda: le, amola na hou da gudu sa: imu da defea.”
31 ya ūrdhvādāgacchat sa sarvveṣāṁ mukhyo yaśca saṁsārād udapadyata sa sāṁsārikaḥ saṁsārīyāṁ kathāñca kathayati yastu svargādāgacchat sa sarvveṣāṁ mukhyaḥ|
Gadodafa amoga misi dunu da osobo bagade dunu huluane baligisa. Osobo bagade dunu da osobo bagadega esalebeba: le, osobo bagade hou fawane sia: daha. Be Hebene sogega misi dunu da liligi huluane baligisa.
32 sa yadapaśyadaśṛṇocca tasminneva sākṣyaṁ dadāti tathāpi prāyaśaḥ kaścit tasya sākṣyaṁ na gṛhlāti;
E da Ea ba: su amola Ea nabasu liligi olelesa. Be dunu huluane da Ea sia: hame lalegagusa.
33 kintu yo gṛhlāti sa īśvarasya satyavāditvaṁ mudrāṅgitaṁ karoti|
Be nowa dunu Ea sia: dafawane lalegagusia, amo dunu e da Gode Ea hou da dafawanedafa eno dunuma olelesa.
34 īśvareṇa yaḥ preritaḥ saeva īśvarīyakathāṁ kathayati yata īśvara ātmānaṁ tasmai aparimitam adadāt|
Gode Ea asunasi dunu da Gode Ea sia: fawane olelesa. Bai Gode da Ea A: silibu nabaiwane Ema iaha.
35 pitā putre snehaṁ kṛtvā tasya haste sarvvāṇi samarpitavān|
Adadafa da Egefema asigiba: le, Ea gasa bagade hou huludafa Ema ia dagoi.
36 yaḥ kaścit putre viśvasiti sa evānantam paramāyuḥ prāpnoti kintu yaḥ kaścit putre na viśvasiti sa paramāyuṣo darśanaṁ na prāpnoti kintvīśvarasya kopabhājanaṁ bhūtvā tiṣṭhati| (aiōnios g166)
Nowa da Gode Egefe dafawaneyale dawa: sea, e da eso huluane Fifi Ahoanusu lai dagoi. Be nowa da Gode Egefe Ea sia: hame nabawane hame hamosea, e da eso huluane Fifi Ahoanusu mae lale, Gode Ea ougi se iasu ba: mu agoai galebe!” (aiōnios g166)

< yohanaḥ 3 >