< yohanaḥ 2 >

1 anantaraṁ trutīyadivase gālīl pradeśiye kānnānāmni nagare vivāha āsīt tatra ca yīśormātā tiṣṭhat| 2 tasmai vivāhāya yīśustasya śiṣyāśca nimantritā āsan| 3 tadanantaraṁ drākṣārasasya nyūnatvād yīśormātā tamavadat eteṣāṁ drākṣāraso nāsti| 4 tadā sa tāmavocat he nāri mayā saha tava kiṁ kāryyaṁ? mama samaya idānīṁ nopatiṣṭhati| 5 tatastasya mātā dāsānavocad ayaṁ yad vadati tadeva kuruta| 6 tasmin sthāne yihūdīyānāṁ śucitvakaraṇavyavahārānusāreṇāḍhakaikajaladharāṇi pāṣāṇamayāni ṣaḍvṛhatpātrāṇiāsan| 7 tadā yīśustān sarvvakalaśān jalaiḥ pūrayituṁ tānājñāpayat, tataste sarvvān kumbhānākarṇaṁ jalaiḥ paryyapūrayan| 8 atha tebhyaḥ kiñciduttāryya bhojyādhipāteḥsamīpaṁ netuṁ sa tānādiśat, te tadanayan| 9 aparañca tajjalaṁ kathaṁ drākṣāraso'bhavat tajjalavāhakādāsā jñātuṁ śaktāḥ kintu tadbhojyādhipo jñātuṁ nāśaknot tadavalihya varaṁ saṁmbodyāvadata, 10 lokāḥ prathamaṁ uttamadrākṣārasaṁ dadati taṣu yatheṣṭaṁ pitavatsu tasmā kiñcidanuttamañca dadati kintu tvamidānīṁ yāvat uttamadrākṣārasaṁ sthāpayasi| 11 itthaṁ yīśurgālīlapradeśe āścaryyakārmma prārambha nijamahimānaṁ prākāśayat tataḥ śiṣyāstasmin vyaśvasan| 12 tataḥ param sa nijamātrubhrātrusśiṣyaiḥ sārddhṁ kapharnāhūmam āgamat kintu tatra bahūdināni ātiṣṭhat| 13 tadanantaraṁ yihūdiyānāṁ nistārotsave nikaṭamāgate yīśu ryirūśālam nagaram āgacchat| 14 tato mandirasya madhye gomeṣapārāvatavikrayiṇo vāṇijakṣcopaviṣṭān vilokya 15 rajjubhiḥ kaśāṁ nirmmāya sarvvagomeṣādibhiḥ sārddhaṁ tān mandirād dūrīkṛtavān| 16 vaṇijāṁ mudrādi vikīryya āsanāni nyūbjīkṛtya pārāvatavikrayibhyo'kathayad asmāt sthānāt sarvāṇyetāni nayata, mama pitugṛhaṁ vāṇijyagṛhaṁ mā kārṣṭa| 17 tasmāt tanmandirārtha udyogo yastu sa grasatīva mām| imāṁ śāstrīyalipiṁ śiṣyāḥsamasmaran| 18 tataḥ param yihūdīyalokā yīṣimavadan tavamidṛśakarmmakaraṇāt kiṁ cihnamasmān darśayasi? 19 tato yīśustānavocad yuṣmābhire tasmin mandire nāśite dinatrayamadhye'haṁ tad utthāpayiṣyāmi| 20 tadā yihūdiyā vyāhārṣuḥ, etasya mandirasa nirmmāṇena ṣaṭcatvāriṁśad vatsarā gatāḥ, tvaṁ kiṁ dinatrayamadhye tad utthāpayiṣyasi? 21 kintu sa nijadeharūpamandire kathāmimāṁ kathitavān| 22 sa yadetādṛśaṁ gaditavān tacchiṣyāḥ śmaśānāt tadīyotthāne sati smṛtvā dharmmagranthe yīśunoktakathāyāṁ ca vyaśvasiṣuḥ| 23 anantaraṁ nistārotsavasya bhojyasamaye yirūśālam nagare tatkrutāścaryyakarmmāṇi vilokya bahubhistasya nāmani viśvasitaṁ| 24 kintu sa teṣāṁ kareṣu svaṁ na samarpayat, yataḥ sa sarvvānavait| 25 sa mānaveṣu kasyacit pramāṇaṁ nāpekṣata yato manujānāṁ madhye yadyadasti tattat sojānāt|

< yohanaḥ 2 >