< yohanaḥ 13 >

1 nistārotsavasya kiñcitkālāt pūrvvaṁ pṛthivyāḥ pituḥ samīpagamanasya samayaḥ sannikarṣobhūd iti jñātvā yīśurāprathamād yeṣu jagatpravāsiṣvātmīyalokeṣa prema karoti sma teṣu śeṣaṁ yāvat prema kṛtavān| 2 pitā tasya haste sarvvaṁ samarpitavān svayam īśvarasya samīpād āgacchad īśvarasya samīpaṁ yāsyati ca, sarvvāṇyetāni jñātvā rajanyāṁ bhojane sampūrṇe sati, 3 yadā śaitān taṁ parahasteṣu samarpayituṁ śimonaḥ putrasya īṣkāriyotiyasya yihūdā antaḥkaraṇe kupravṛttiṁ samārpayat, 4 tadā yīśu rbhojanāsanād utthāya gātravastraṁ mocayitvā gātramārjanavastraṁ gṛhītvā tena svakaṭim abadhnāt, 5 paścād ekapātre jalam abhiṣicya śiṣyāṇāṁ pādān prakṣālya tena kaṭibaddhagātramārjanavāsasā mārṣṭuṁ prārabhata| 6 tataḥ śimonpitarasya samīpamāgate sa uktavān he prabho bhavān kiṁ mama pādau prakṣālayiṣyati? 7 yīśuruditavān ahaṁ yat karomi tat samprati na jānāsi kintu paścāj jñāsyasi| 8 tataḥ pitaraḥ kathitavān bhavān kadāpi mama pādau na prakṣālayiṣyati| yīśurakathayad yadi tvāṁ na prakṣālaye tarhi mayi tava kopyaṁśo nāsti| (aiōn g165) 9 tadā śimonpitaraḥ kathitavān he prabho tarhi kevalapādau na, mama hastau śiraśca prakṣālayatu| 10 tato yīśuravadad yo jano dhautastasya sarvvāṅgapariṣkṛtatvāt pādau vinānyāṅgasya prakṣālanāpekṣā nāsti| yūyaṁ pariṣkṛtā iti satyaṁ kintu na sarvve, 11 yato yo janastaṁ parakareṣu samarpayiṣyati taṁ sa jñātavāna; ataeva yūyaṁ sarvve na pariṣkṛtā imāṁ kathāṁ kathitavān| 12 itthaṁ yīśusteṣāṁ pādān prakṣālya vastraṁ paridhāyāsane samupaviśya kathitavān ahaṁ yuṣmān prati kiṁ karmmākārṣaṁ jānītha? 13 yūyaṁ māṁ guruṁ prabhuñca vadatha tat satyameva vadatha yatohaṁ saeva bhavāmi| 14 yadyahaṁ prabhu rguruśca san yuṣmākaṁ pādān prakṣālitavān tarhi yuṣmākamapi parasparaṁ pādaprakṣālanam ucitam| 15 ahaṁ yuṣmān prati yathā vyavāharaṁ yuṣmān tathā vyavaharttum ekaṁ panthānaṁ darśitavān| 16 ahaṁ yuṣmānatiyathārthaṁ vadāmi, prabho rdāso na mahān prerakācca prerito na mahān| 17 imāṁ kathāṁ viditvā yadi tadanusārataḥ karmmāṇi kurutha tarhi yūyaṁ dhanyā bhaviṣyatha| 18 sarvveṣu yuṣmāsu kathāmimāṁ kathayāmi iti na, ye mama manonītāstānahaṁ jānāmi, kintu mama bhakṣyāṇi yo bhuṅkte matprāṇaprātikūlyataḥ| utthāpayati pādasya mūlaṁ sa eṣa mānavaḥ|yadetad dharmmapustakasya vacanaṁ tadanusāreṇāvaśyaṁ ghaṭiṣyate| 19 ahaṁ sa jana ityatra yathā yuṣmākaṁ viśvāso jāyate tadarthaṁ etādṛśaghaṭanāt pūrvvam ahamidānīṁ yuṣmabhyamakathayam| 20 ahaṁ yuṣmānatīva yathārthaṁ vadāmi, mayā preritaṁ janaṁ yo gṛhlāti sa māmeva gṛhlāti yaśca māṁ gṛhlāti sa matprerakaṁ gṛhlāti| 21 etāṁ kathāṁ kathayitvā yīśu rduḥkhī san pramāṇaṁ dattvā kathitavān ahaṁ yuṣmānatiyathārthaṁ vadāmi yuṣmākam eko jano māṁ parakareṣu samarpayiṣyati| 22 tataḥ sa kamuddiśya kathāmetāṁ kathitavān ityatra sandigdhāḥ śiṣyāḥ parasparaṁ mukhamālokayituṁ prārabhanta| 23 tasmin samaye yīśu ryasmin aprīyata sa śiṣyastasya vakṣaḥsthalam avālambata| 24 śimonpitarastaṁ saṅketenāvadat, ayaṁ kamuddiśya kathāmetām kathayatīti pṛccha| 25 tadā sa yīśo rvakṣaḥsthalam avalambya pṛṣṭhavān, he prabho sa janaḥ kaḥ? 26 tato yīśuḥ pratyavadad ekakhaṇḍaṁ pūpaṁ majjayitvā yasmai dāsyāmi saeva saḥ; paścāt pūpakhaṇḍamekaṁ majjayitvā śimonaḥ putrāya īṣkariyotīyāya yihūdai dattavān| 27 tasmin datte sati śaitān tamāśrayat; tadā yīśustam avadat tvaṁ yat kariṣyasi tat kṣipraṁ kuru| 28 kintu sa yenāśayena tāṁ kathāmakathāyat tam upaviṣṭalokānāṁ kopi nābudhyata; 29 kintu yihūdāḥ samīpe mudrāsampuṭakasthiteḥ kecid ittham abudhyanta pārvvaṇāsādanārthaṁ kimapi dravyaṁ kretuṁ vā daridrebhyaḥ kiñcid vitarituṁ kathitavān| 30 tadā pūpakhaṇḍagrahaṇāt paraṁ sa tūrṇaṁ bahiragacchat; rātriśca samupasyitā| 31 yihūde bahirgate yīśurakathayad idānīṁ mānavasutasya mahimā prakāśate teneśvarasyāpi mahimā prakāśate| 32 yadi teneśvarasya mahimā prakāśate tarhīśvaropi svena tasya mahimānaṁ prakāśayiṣyati tūrṇameva prakāśayiṣyati| 33 he vatsā ahaṁ yuṣmābhiḥ sārddhaṁ kiñcitkālamātram āse, tataḥ paraṁ māṁ mṛgayiṣyadhve kintvahaṁ yatsthānaṁ yāmi tatsthānaṁ yūyaṁ gantuṁ na śakṣyatha, yāmimāṁ kathāṁ yihūdīyebhyaḥ kathitavān tathādhunā yuṣmabhyamapi kathayāmi| 34 yūyaṁ parasparaṁ prīyadhvam ahaṁ yuṣmāsu yathā prīye yūyamapi parasparam tathaiva prīyadhvaṁ, yuṣmān imāṁ navīnām ājñām ādiśāmi| 35 tenaiva yadi parasparaṁ prīyadhve tarhi lakṣaṇenānena yūyaṁ mama śiṣyā iti sarvve jñātuṁ śakṣyanti| 36 śimonapitaraḥ pṛṣṭhavān he prabho bhavān kutra yāsyati? tato yīśuḥ pratyavadat, ahaṁ yatsthānaṁ yāmi tatsthānaṁ sāmprataṁ mama paścād gantuṁ na śaknoṣi kintu paścād gamiṣyasi| 37 tadā pitaraḥ pratyuditavān, he prabho sāmprataṁ kuto hetostava paścād gantuṁ na śaknomi? tvadarthaṁ prāṇān dātuṁ śaknomi| 38 tato yīśuḥ pratyuktavān mannimittaṁ kiṁ prāṇān dātuṁ śaknoṣi? tvāmahaṁ yathārthaṁ vadāmi, kukkuṭaravaṇāt pūrvvaṁ tvaṁ tri rmām apahnoṣyase|

< yohanaḥ 13 >