< yohanaḥ 11 >

1 anantaraṁ mariyam tasyā bhaginī marthā ca yasmin vaithanīyāgrāme vasatastasmin grāme iliyāsar nāmā pīḍita eka āsīt|
Now a certain man was sick, Lazarus from Bethany, of the village of Mary and her sister, Martha.
2 yā mariyam prabhuṁ sugandhitelaina marddayitvā svakeśaistasya caraṇau samamārjat tasyā bhrātā sa iliyāsar rogī|
It was that Mary who had anointed the Lord with ointment, and wiped his feet with her hair, whose brother, Lazarus, was sick.
3 aparañca he prabho bhavān yasmin prīyate sa eva pīḍitostīti kathāṁ kathayitvā tasya bhaginyau preṣitavatyau|
The sisters therefore sent to him, saying, "Lord, look, the one you love is sick."
4 tadā yīśurimāṁ vārttāṁ śrutvākathayata pīḍeyaṁ maraṇārthaṁ na kintvīśvarasya mahimārtham īśvaraputrasya mahimaprakāśārthañca jātā|
But when Jesus heard it, he said, "This sickness is not to death, but for the glory of God, that God's Son may be glorified by it."
5 yīśu ryadyapimarthāyāṁ tadbhaginyām iliyāsari cāprīyata,
Now Jesus loved Martha, and her sister, and Lazarus.
6 tathāpi iliyāsaraḥ pīḍāyāḥ kathaṁ śrutvā yatra āsīt tatraiva dinadvayamatiṣṭhat|
When therefore he heard that he was sick, he stayed two days in the place where he was.
7 tataḥ param sa śiṣyānakathayad vayaṁ puna ryihūdīyapradeśaṁ yāmaḥ|
Then after this he said to the disciples, "Let us go into Judea again."
8 tataste pratyavadan, he guro svalpadināni gatāni yihūdīyāstvāṁ pāṣāṇai rhantum udyatāstathāpi kiṁ punastatra yāsyasi?
The disciples told him, "Rabbi, the Jewish leaders were just trying to stone you, and are you going there again?"
9 yīśuḥ pratyavadat, ekasmin dine kiṁ dvādaśaghaṭikā na bhavanti? kopi divā gacchan na skhalati yataḥ sa etajjagato dīptiṁ prāpnoti|
Jesus answered, "Are there not twelve hours of daylight? If anyone walks in the day, he does not stumble, because he sees the light of this world.
10 kintu rātrau gacchan skhalati yato hetostatra dīpti rnāsti|
But if anyone walks in the night, he stumbles, because the light is not in him."
11 imāṁ kathāṁ kathayitvā sa tānavadad, asmākaṁ bandhuḥ iliyāsar nidritobhūd idānīṁ taṁ nidrāto jāgarayituṁ gacchāmi|
He said these things, and after that, he said to them, "Our friend, Lazarus, has fallen asleep, but I am going so that I may awake him out of sleep."
12 yīśu rmṛtau kathāmimāṁ kathitavān kintu viśrāmārthaṁ nidrāyāṁ kathitavān iti jñātvā śiṣyā akathayan,
Then the disciples said to him, "Lord, if he has fallen asleep, he will recover."
13 he guro sa yadi nidrāti tarhi bhadrameva|
Now Jesus had spoken of his death, but they thought that he spoke of taking rest in sleep.
14 tadā yīśuḥ spaṣṭaṁ tān vyāharat, iliyāsar amriyata;
So Jesus said to them plainly then, "Lazarus is dead.
15 kintu yūyaṁ yathā pratītha tadarthamahaṁ tatra na sthitavān ityasmād yuṣmannimittam āhlāditohaṁ, tathāpi tasya samīpe yāma|
I am glad for your sakes that I was not there, so that you may believe. Nevertheless, let us go to him."
16 tadā thomā yaṁ didumaṁ vadanti sa saṅginaḥ śiṣyān avadad vayamapi gatvā tena sārddhaṁ mriyāmahai|
Thomas therefore, who is called Didymus, said to his fellow disciples, "Let us go also, that we may die with him."
17 yīśustatropasthāya iliyāsaraḥ śmaśāne sthāpanāt catvāri dināni gatānīti vārttāṁ śrutavān|
So when Jesus came, he found that he had been in the tomb four days already.
18 vaithanīyā yirūśālamaḥ samīpasthā krośaikamātrāntaritā;
Now Bethany was near Jerusalem, about two miles away.
19 tasmād bahavo yihūdīyā marthāṁ mariyamañca bhyātṛśokāpannāṁ sāntvayituṁ tayoḥ samīpam āgacchan|
Many of the Jewish people had come to Martha and Mary, to console them concerning their brother.
20 marthā yīśorāgamanavārtāṁ śrutvaiva taṁ sākṣād akarot kintu mariyam geha upaviśya sthitā|
Then when Martha heard that Jesus was coming, she went and met him, but Mary stayed in the house.
21 tadā marthā yīśumavādat, he prabho yadi bhavān atrāsthāsyat tarhi mama bhrātā nāmariṣyat|
Therefore Martha said to Jesus, "Lord, if you would have been here, my brother would not have died.
22 kintvidānīmapi yad īśvare prārthayiṣyate īśvarastad dāsyatīti jāne'haṁ|
Even now I know that whatever you ask of God, God will give you."
23 yīśuravādīt tava bhrātā samutthāsyati|
Jesus said to her, "Your brother will rise again."
24 marthā vyāharat śeṣadivase sa utthānasamaye protthāsyatīti jāne'haṁ|
Martha said to him, "I know that he will rise again in the resurrection at the last day."
25 tadā yīśuḥ kathitavān ahameva utthāpayitā jīvayitā ca yaḥ kaścana mayi viśvasiti sa mṛtvāpi jīviṣyati;
Jesus said to her, "I am the resurrection and the life. He who believes in me will still live, even if he dies.
26 yaḥ kaścana ca jīvan mayi viśvasiti sa kadāpi na mariṣyati, asyāṁ kathāyāṁ kiṁ viśvasiṣi? (aiōn g165)
And whoever lives and believes in me will never die. Do you believe this?" (aiōn g165)
27 sāvadat prabho yasyāvataraṇāpekṣāsti bhavān saevābhiṣiktta īśvaraputra iti viśvasimi|
She said to him, "Yes, Lord. I have come to believe that you are the Messiah, the Son of God, he who comes into the world."
28 iti kathāṁ kathayitvā sā gatvā svāṁ bhaginīṁ mariyamaṁ guptamāhūya vyāharat gururupatiṣṭhati tvāmāhūyati ca|
And when she had said this, she went away, and called Mary, her sister, secretly, saying, "The Teacher is here, and is calling you."
29 kathāmimāṁ śrutvā sā tūrṇam utthāya tasya samīpam agacchat|
When she heard this, she arose quickly, and went to him.
30 yīśu rgrāmamadhyaṁ na praviśya yatra marthā taṁ sākṣād akarot tatra sthitavān|
Now Jesus had not yet come into the village, but was still in the place where Martha met him.
31 ye yihūdīyā mariyamā sākaṁ gṛhe tiṣṭhantastām asāntvayana te tāṁ kṣipram utthāya gacchantiṁ vilokya vyāharan, sa śmaśāne rodituṁ yāti, ityuktvā te tasyāḥ paścād agacchan|
Then the Judeans who were with her in the house, and were consoling her, when they saw Mary, that she rose up quickly and went out, followed her, supposing that she was going to the tomb to weep there.
32 yatra yīśuratiṣṭhat tatra mariyam upasthāya taṁ dṛṣṭvā tasya caraṇayoḥ patitvā vyāharat he prabho yadi bhavān atrāsthāsyat tarhi mama bhrātā nāmariṣyat|
Therefore when Mary came to where Jesus was, and saw him, she fell down at his feet, saying to him, "Lord, if you would have been here, my brother would not have died."
33 yīśustāṁ tasyāḥ saṅgino yihūdīyāṁśca rudato vilokya śokārttaḥ san dīrghaṁ niśvasya kathitavān taṁ kutrāsthāpayata?
When Jesus therefore saw her weeping, and the Judeans weeping who came with her, he was deeply moved in spirit and was troubled,
34 te vyāharan, he prabho bhavān āgatya paśyatu|
and said, "Where have you put him?" They told him, "Lord, come and see."
35 yīśunā kranditaṁ|
Jesus wept.
36 ataeva yihūdīyā avadan, paśyatāyaṁ tasmin kidṛg apriyata|
The Judeans therefore said, "See how he loved him."
37 teṣāṁ kecid avadan yondhāya cakṣuṣī dattavān sa kim asya mṛtyuṁ nivārayituṁ nāśaknot?
But some of them said, "Could not this man, who opened the eyes of him who was blind, have also kept this man from dying?"
38 tato yīśuḥ punarantardīrghaṁ niśvasya śmaśānāntikam agacchat| tat śmaśānam ekaṁ gahvaraṁ tanmukhe pāṣāṇa eka āsīt|
So Jesus, deeply moved again, came to the tomb. Now it was a cave, and a stone lay against it.
39 tadā yīśuravadad enaṁ pāṣāṇam apasārayata, tataḥ pramītasya bhaginī marthāvadat prabho, adhunā tatra durgandho jātaḥ, yatodya catvāri dināni śmaśāne sa tiṣṭhati|
Jesus said, "Take away the stone." Martha, the sister of the dead man, said to him, "Lord, by this time there is a stench, for he has been dead four days."
40 tadā yīśuravādīt, yadi viśvasiṣi tarhīśvarasya mahimaprakāśaṁ drakṣyasi kathāmimāṁ kiṁ tubhyaṁ nākathayaṁ?
Jesus said to her, "Did I not tell you that if you believed, you would see God's glory?"
41 tadā mṛtasya śmaśānāt pāṣāṇo'pasārite yīśurūrdvvaṁ paśyan akathayat, he pita rmama nevesanam aśṛṇoḥ kāraṇādasmāt tvāṁ dhanyaṁ vadāmi|
So they took away the stone. And Jesus lifted up his eyes, and said, "Father, I thank you that you listened to me.
42 tvaṁ satataṁ śṛṇoṣi tadapyahaṁ jānāmi, kintu tvaṁ māṁ yat prairayastad yathāsmin sthāne sthitā lokā viśvasanti tadartham idaṁ vākyaṁ vadāmi|
I know that you always listen to me, but because of the crowd that stands around I said this, that they may believe that you sent me."
43 imāṁ kathāṁ kathayitvā sa proccairāhvayat, he iliyāsar bahirāgaccha|
When he had said this, he shouted with a loud voice, "Lazarus, come out."
44 tataḥ sa pramītaḥ śmaśānavastrai rbaddhahastapādo gātramārjanavāsasā baddhamukhaśca bahirāgacchat| yīśuruditavān bandhanāni mocayitvā tyajatainaṁ|
The man who had died came out, bound hand and foot with wrappings, and his face was wrapped around with a cloth. Jesus said to them, "Free him, and let him go."
45 mariyamaḥ samīpam āgatā ye yihūdīyalokāstadā yīśoretat karmmāpaśyan teṣāṁ bahavo vyaśvasan,
Therefore many of the Judeans, who came to Mary and had seen the things which he did, believed in him.
46 kintu kecidanye phirūśināṁ samīpaṁ gatvā yīśoretasya karmmaṇo vārttām avadan|
But some of them went away to the Pharisees, and told them the things which Jesus had done.
47 tataḥ paraṁ pradhānayājakāḥ phirūśināśca sabhāṁ kṛtvā vyāharan vayaṁ kiṁ kurmmaḥ? eṣa mānavo bahūnyāścaryyakarmmāṇi karoti|
The chief priests therefore and the Pharisees gathered a council, and said, "What are we doing? For this man does many signs.
48 yadīdṛśaṁ karmma karttuṁ na vārayāmastarhi sarvve lokāstasmin viśvasiṣyanti romilokāścāgatyāsmākam anayā rājadhānyā sārddhaṁ rājyam āchetsyanti|
If we leave him alone like this, everyone will believe in him, and the Romans will come and take away both our place and our nation."
49 tadā teṣāṁ kiyaphānāmā yastasmin vatsare mahāyājakapade nyayujyata sa pratyavadad yūyaṁ kimapi na jānītha;
But a certain one of them, Caiaphas, being high priest that year, said to them, "You know nothing at all,
50 samagradeśasya vināśatopi sarvvalokārtham ekasya janasya maraṇam asmākaṁ maṅgalahetukam etasya vivecanāmapi na kurutha|
nor do you consider that it is advantageous for you that one man should die for the people, and that the whole nation not perish."
51 etāṁ kathāṁ sa nijabuddhyā vyāharad iti na,
Now he did not say this of himself, but being high priest that year, he prophesied that Jesus would die for the nation,
52 kintu yīśūstaddeśīyānāṁ kāraṇāt prāṇān tyakṣyati, diśi diśi vikīrṇān īśvarasya santānān saṁgṛhyaikajātiṁ kariṣyati ca, tasmin vatsare kiyaphā mahāyājakatvapade niyuktaḥ san idaṁ bhaviṣyadvākyaṁ kathitavān|
and not for the nation only, but that he might also gather together into one the children of God who are scattered abroad.
53 taddinamārabhya te kathaṁ taṁ hantuṁ śaknuvantīti mantraṇāṁ karttuṁ prārebhire|
So from that day on they plotted to kill him.
54 ataeva yihūdīyānāṁ madhye yīśuḥ saprakāśaṁ gamanāgamane akṛtvā tasmād gatvā prāntarasya samīpasthāyipradeśasyephrāyim nāmni nagare śiṣyaiḥ sākaṁ kālaṁ yāpayituṁ prārebhe|
Jesus therefore walked no more openly among the Judeans, but departed from there into the country near the wilderness, to a city called Ephraim; and stayed there with his disciples.
55 anantaraṁ yihūdīyānāṁ nistārotsave nikaṭavarttini sati tadutsavāt pūrvvaṁ svān śucīn karttuṁ bahavo janā grāmebhyo yirūśālam nagaram āgacchan,
Now the Jewish Passover was near, and many went up from the country to Jerusalem before the Passover, to purify themselves.
56 yīśoranveṣaṇaṁ kṛtvā mandire daṇḍāyamānāḥ santaḥ parasparaṁ vyāharan, yuṣmākaṁ kīdṛśo bodho jāyate? sa kim utsave'smin atrāgamiṣyati?
Then they sought for Jesus and spoke one with another, as they stood in the temple, "What do you think—that he is not coming to the feast at all?"
57 sa ca kutrāsti yadyetat kaścid vetti tarhi darśayatu pradhānayājakāḥ phirūśinaśca taṁ dharttuṁ pūrvvam imām ājñāṁ prācārayan|
Now the chief priests and the Pharisees had given orders that if anyone knew where he was, he should report it, that they might arrest him.

< yohanaḥ 11 >