< iphiṣiṇaḥ 2 >

1 purā yūyam aparādhaiḥ pāpaiśca mṛtāḥ santastānyācaranta ihalokasya saṁsārānusāreṇākāśarājyasyādhipatim (aiōn g165) 2 arthataḥ sāmpratam ājñālaṅghivaṁśeṣu karmmakāriṇam ātmānam anvavrajata| 3 teṣāṁ madhye sarvve vayamapi pūrvvaṁ śarīrasya manaskāmanāyāñcehāṁ sādhayantaḥ svaśarīrasyābhilāṣān ācarāma sarvve'nya iva ca svabhāvataḥ krodhabhajanānyabhavāma| 4 kintu karuṇānidhirīśvaro yena mahāpremnāsmān dayitavān 5 tasya svapremno bāhulyād aparādhai rmṛtānapyasmān khrīṣṭena saha jīvitavān yato'nugrahād yūyaṁ paritrāṇaṁ prāptāḥ| 6 sa ca khrīṣṭena yīśunāsmān tena sārddham utthāpitavān svarga upaveśitavāṁśca| 7 itthaṁ sa khrīṣṭena yīśunāsmān prati svahitaiṣitayā bhāviyugeṣu svakīyānugrahasyānupamaṁ nidhiṁ prakāśayitum icchati| (aiōn g165) 8 yūyam anugrahād viśvāsena paritrāṇaṁ prāptāḥ, tacca yuṣmanmūlakaṁ nahi kintvīśvarasyaiva dānaṁ, 9 tat karmmaṇāṁ phalam api nahi, ataḥ kenāpi na ślāghitavyaṁ| 10 yato vayaṁ tasya kāryyaṁ prāg īśvareṇa nirūpitābhiḥ satkriyābhiḥ kālayāpanāya khrīṣṭe yīśau tena mṛṣṭāśca| 11 purā janmanā bhinnajātīyā hastakṛtaṁ tvakchedaṁ prāptai rlokaiścācchinnatvaca itināmnā khyātā ye yūyaṁ tai ryuṣmābhiridaṁ smarttavyaṁ 12 yat tasmin samaye yūyaṁ khrīṣṭād bhinnā isrāyelalokānāṁ sahavāsād dūrasthāḥ pratijñāsambalitaniyamānāṁ bahiḥ sthitāḥ santo nirāśā nirīśvarāśca jagatyādhvam iti| 13 kintvadhunā khrīṣṭe yīśāvāśrayaṁ prāpya purā dūravarttino yūyaṁ khrīṣṭasya śoṇitena nikaṭavarttino'bhavata| 14 yataḥ sa evāsmākaṁ sandhiḥ sa dvayam ekīkṛtavān śatrutārūpiṇīṁ madhyavarttinīṁ prabhedakabhittiṁ bhagnavān daṇḍājñāyuktaṁ vidhiśāstraṁ svaśarīreṇa luptavāṁśca| 15 yataḥ sa sandhiṁ vidhāya tau dvau svasmin ekaṁ nutanaṁ mānavaṁ karttuṁ 16 svakīyakruśe śatrutāṁ nihatya tenaivaikasmin śarīre tayo rdvayorīśvareṇa sandhiṁ kārayituṁ niścatavān| 17 sa cāgatya dūravarttino yuṣmān nikaṭavarttino 'smāṁśca sandhe rmaṅgalavārttāṁ jñāpitavān| 18 yatastasmād ubhayapakṣīyā vayam ekenātmanā pituḥ samīpaṁ gamanāya sāmarthyaṁ prāptavantaḥ| 19 ata idānīṁ yūyam asamparkīyā videśinaśca na tiṣṭhanataḥ pavitralokaiḥ sahavāsina īśvarasya veśmavāsinaścādhve| 20 aparaṁ preritā bhaviṣyadvādinaśca yatra bhittimūlasvarūpāstatra yūyaṁ tasmin mūle nicīyadhve tatra ca svayaṁ yīśuḥ khrīṣṭaḥ pradhānaḥ koṇasthaprastaraḥ| 21 tena kṛtsnā nirmmitiḥ saṁgrathyamānā prabhoḥ pavitraṁ mandiraṁ bhavituṁ varddhate| 22 yūyamapi tatra saṁgrathyamānā ātmaneśvarasya vāsasthānaṁ bhavatha|

< iphiṣiṇaḥ 2 >