< kalasinaḥ 2 >

1 yuṣmākaṁ lāyadikeyāsthabhrātṛṇāñca kṛte yāvanto bhrātaraśca mama śārīrikamukhaṁ na dṛṣṭavantasteṣāṁ kṛte mama kiyān yatno bhavati tad yuṣmān jñāpayitum icchāmi|
A I men, komail en aja iran ai pei laud pweki komail, o men Laodijaa, o irail karoj, me jota kilan maj ai ni uduk o.
2 phalataḥ pūrṇabuddhirūpadhanabhogāya premnā saṁyuktānāṁ teṣāṁ manāṁsi yat piturīśvarasya khrīṣṭasya ca nigūḍhavākyasya jñānārthaṁ sāntvanāṁ prāpnuyurityarthamahaṁ yate|
Pwe monion arail en kamaitala o irail en warok pena ni limpok o irail en kakairida ni ar dedeki melel duen me rir en Kot.
3 yato vidyājñānayoḥ sarvve nidhayaḥ khrīṣṭe guptāḥ santi|
Pwe pai en erpit o dedeki, me okiok re a.
4 ko'pi yuṣmān vinayavākyena yanna vañcayet tadartham etāni mayā kathyante|
I me i inda mepukat, pwe aramaj amen ede kotau ki komail lokaia widin kan.
5 yuṣmatsannidhau mama śarīre'varttamāne'pi mamātmā varttate tena yuṣmākaṁ surītiṁ khrīṣṭaviśvāse sthiratvañca dṛṣṭvāham ānandāmi|
A ni pali uduk o nai me doo, a ni pali nen i nai mi re omail, i poronki o kilan omail jondi mau, o omail pojon kelail Krijtuj.
6 ato yūyaṁ prabhuṁ yīśukhrīṣṭaṁ yādṛg gṛhītavantastādṛk tam anucarata|
A duen omail wuki on Krijtuj lejuj Kaun o, iduen komail en weweideki i,
7 tasmin baddhamūlāḥ sthāpitāśca bhavata yā ca śikṣā yuṣmābhi rlabdhā tadanusārād viśvāse susthirāḥ santastenaiva nityaṁ dhanyavādaṁ kuruta|
O podidi on i, o kakau kida i, o komail kelail ni pojon, duen nir komail padak kidar, o nantion
8 sāvadhānā bhavata mānuṣikaśikṣāta ihalokasya varṇamālātaścotpannā khrīṣṭasya vipakṣā yā darśanavidyā mithyāpratāraṇā ca tayā ko'pi yuṣmākaṁ kṣatiṁ na janayatu|
Kalaka pwe amen ede jali kin komail padak mal o padok en kauada duen tiak en aramaj akan en jappa, a kaidin tiak en aramaj akan en jappa, a kaidin tiak en Krijtuj.
9 yata īśvarasya kṛtsnā pūrṇatā mūrttimatī khrīṣṭe vasati|
Pwe aude pan me udah Kot karoj kotikot re a, nan pein war a.
10 yūyañca tena pūrṇā bhavatha yataḥ sa sarvveṣāṁ rājatvakarttṛtvapadānāṁ mūrddhāsti,
O komail me unjok kilar I, me tapwin wei karoj o manaman karoj.
11 tena ca yūyam ahastakṛtatvakchedenārthato yena śārīrapāpānāṁ vigrasatyajyate tena khrīṣṭasya tvakchedena chinnatvaco jātā
Me komail pil jirkomjaijeki on jirkomjaij eu, me jo manin pa, a duen pwilikidi war en uduk ni jirkomjaij eu, me ren Krijtuj.
12 majjane ca tena sārddhaṁ śmaśānaṁ prāptāḥ puna rmṛtānāṁ madhyāt tasyotthāpayiturīśvarasya śakteḥ phalaṁ yo viśvāsastadvārā tasminneva majjane tena sārddham utthāpitā abhavata|
Ni atail ian I jerkidi paptaij, o me komail pil maur kida pojon manaman en Kot, me kaiajada I jan ren me melar akan.
13 sa ca yuṣmān aparādhaiḥ śārīrikātvakchedena ca mṛtān dṛṣṭvā tena sārddhaṁ jīvitavān yuṣmākaṁ sarvvān aparādhān kṣamitavān,
O ni anjaun omail mela ni dip o jojirkomjaij en uduk omail, a kotin kamaur komail da ianaki I, ni a kotin maki on kitail japun kan karoj.
14 yacca daṇḍājñārūpaṁ ṛṇapatram asmākaṁ viruddham āsīt tat pramārjjitavān śalākābhiḥ kruśe baddhvā dūrīkṛtavāṁśca|
O a kotin iroj wei jan intin o, me kapokon on kitail, me audekier kujoned akan, ap palian kitail, I me a kotin kawelar ni a pajurede on I nin lopu.
15 kiñca tena rājatvakarttṛtvapadāni nistejāṁsi kṛtvā parājitān ripūniva pragalbhatayā sarvveṣāṁ dṛṣṭigocare hrepitavān|
A lau kaloedier wei kan o manaman akan, ap kajanjanle irail ada o wia kin ir kilel en kaperen eu.
16 ato hetoḥ khādyākhādye peyāpeye utsavaḥ pratipad viśrāmavāraścaiteṣu sarvveṣu yuṣmākaṁ nyāyādhipatirūpaṁ kamapi mā gṛhlīta|
Jota amen en kadeik komail da pweki kijin mana, de pil nim, de ran a akai, de maram pul, de japat akan.
17 yata etāni chāyāsvarūpāṇi kintu satyā mūrttiḥ khrīṣṭaḥ|
Pwe mepukat mot en me pan pwarado, a war o iei Krijtuj.
18 aparañca namratā svargadūtānāṁ sevā caitādṛśam iṣṭakarmmācaran yaḥ kaścit parokṣaviṣayān praviśati svakīyaśārīrikabhāvena ca mudhā garvvitaḥ san
Jota me pan kataue jan komail katin pamail; pwe iei i me kin wiawia pein injen a ni a karakarak o poni on tounlen kan, me a jota kilaner o me aklapalap o perenki pein i ni tiak en uduk a.
19 sandhibhiḥ śirābhiścopakṛtaṁ saṁyuktañca kṛtsnaṁ śarīraṁ yasmāt mūrddhata īśvarīyavṛddhiṁ prāpnoti taṁ mūrddhānaṁ na dhārayati tena mānavena yuṣmattaḥ phalāpaharaṇaṁ nānujānīta|
O a jota kin keleki tapwi, me war pon ale jan kijin mana ki kokon akan, iduen a pan kakairida ni kupur en Kot
20 yadi yūyaṁ khrīṣṭena sārddhaṁ saṁsārasya varṇamālāyai mṛtā abhavata tarhi yai rdravyai rbhogena kṣayaṁ gantavyaṁ
A ma komail ian Krijtuj melar jan tiak en jappa, menda komail pil lodi on tiak kan likamata komail memaureta nin jappa.
21 tāni mā spṛśa mā bhuṁkṣva mā gṛhāṇeti mānavairādiṣṭān śikṣitāṁśca vidhīn
Re kin inda: Koe der doke, koe der jon, koe der jair!
22 ācaranto yūyaṁ kutaḥ saṁsāre jīvanta iva bhavatha?
A mepukat karoj pan okila kadokepa; ari kijin kujoned mal akan, me aramaj akan ta wiadar.
23 te vidhayaḥ svecchābhaktyā namratayā śarīrakleśanena ca jñānavidhivat prakāśante tathāpi te'gaṇyāḥ śārīrikabhāvavarddhakāśca santi|
Me janjal en lolekon ni ar wiada pein ar kaudok o karakarak o ar kaloke pali war arail; a mepukat kin kapwaiada pali uduk eta.

< kalasinaḥ 2 >