< preritāḥ 28 >

1 itthaṁ sarvveṣu rakṣāṁ prāpteṣu tatratyopadvīpasya nāma milīteti te jñātavantaḥ| 2 asabhyalokā yatheṣṭam anukampāṁ kṛtvā varttamānavṛṣṭeḥ śītācca vahniṁ prajjvālyāsmākam ātithyam akurvvan| 3 kintu paula indhanāni saṁgṛhya yadā tasmin agrau nirakṣipat, tadā vahneḥ pratāpāt ekaḥ kṛṣṇasarpo nirgatya tasya haste draṣṭavān| 4 te'sabhyalokāstasya haste sarpam avalambamānaṁ dṛṣṭvā parasparam uktavanta eṣa jano'vaśyaṁ narahā bhaviṣyati, yato yadyapi jaladhe rakṣāṁ prāptavān tathāpi pratiphaladāyaka enaṁ jīvituṁ na dadāti| 5 kintu sa hastaṁ vidhunvan taṁ sarpam agnimadhye nikṣipya kāmapi pīḍāṁ nāptavān| 6 tato viṣajvālayā etasya śarīraṁ sphītaṁ bhaviṣyati yadvā haṭhādayaṁ prāṇān tyakṣyatīti niścitya lokā bahukṣaṇāni yāvat tad draṣṭuṁ sthitavantaḥ kintu tasya kasyāścid vipado'ghaṭanāt te tadviparītaṁ vijñāya bhāṣitavanta eṣa kaścid devo bhavet| 7 publiyanāmā jana ekastasyopadvīpasyādhipatirāsīt tatra tasya bhūmyādi ca sthitaṁ| sa jano'smān nijagṛhaṁ nītvā saujanyaṁ prakāśya dinatrayaṁ yāvad asmākaṁ ātithyam akarot| 8 tadā tasya publiyasya pitā jvarātisāreṇa pīḍyamānaḥ san śayyāyām āsīt; tataḥ paulastasya samīpaṁ gatvā prārthanāṁ kṛtvā tasya gātre hastaṁ samarpya taṁ svasthaṁ kṛtavān| 9 itthaṁ bhūte tadvīpanivāsina itarepi rogilokā āgatya nirāmayā abhavan| 10 tasmātte'smākam atīva satkāraṁ kṛtavantaḥ, viśeṣataḥ prasthānasamaye prayojanīyāni nānadravyāṇi dattavantaḥ| 11 itthaṁ tatra triṣu māseṣu gateṣu yasya cihnaṁ diyaskūrī tādṛśa ekaḥ sikandarīyanagarasya potaḥ śītakālaṁ yāpayan tasmin upadvīpe 'tiṣṭhat tameva potaṁ vayam āruhya yātrām akurmma| 12 tataḥ prathamataḥ surākūsanagaram upasthāya tatra trīṇi dināni sthitavantaḥ| 13 tasmād āvṛtya rīgiyanagaram upasthitāḥ dinaikasmāt paraṁ dakṣiṇavayau sānukūlye sati parasmin divase patiyalīnagaram upātiṣṭhāma| 14 tato'smāsu tatratyaṁ bhrātṛgaṇaṁ prāpteṣu te svaiḥ sārddham asmān sapta dināni sthāpayitum ayatanta, itthaṁ vayaṁ romānagaram pratyagacchāma| 15 tasmāt tatratyāḥ bhrātaro'smākam āgamanavārttāṁ śrutvā āppiyapharaṁ triṣṭāvarṇīñca yāvad agresarāḥ santosmān sākṣāt karttum āgaman; teṣāṁ darśanāt paula īśvaraṁ dhanyaṁ vadan āśvāsam āptavān| 16 asmāsu romānagaraṁ gateṣu śatasenāpatiḥ sarvvān bandīn pradhānasenāpateḥ samīpe samārpayat kintu paulāya svarakṣakapadātinā saha pṛthag vastum anumatiṁ dattavān| 17 dinatrayāt paraṁ paulastaddeśasthān pradhānayihūdina āhūtavān tatasteṣu samupasthiteṣu sa kathitavān, he bhrātṛgaṇa nijalokānāṁ pūrvvapuruṣāṇāṁ vā rīte rviparītaṁ kiñcana karmmāhaṁ nākaravaṁ tathāpi yirūśālamanivāsino lokā māṁ bandiṁ kṛtvā romilokānāṁ hasteṣu samarpitavantaḥ| 18 romilokā vicāryya mama prāṇahananārhaṁ kimapi kāraṇaṁ na prāpya māṁ mocayitum aicchan; 19 kintu yihūdilokānām āpattyā mayā kaisararājasya samīpe vicārasya prārthanā karttavyā jātā nocet nijadeśīyalokān prati mama kopyabhiyogo nāsti| 20 etatkāraṇād ahaṁ yuṣmān draṣṭuṁ saṁlapituñcāhūyam isrāyelvaśīyānāṁ pratyāśāhetoham etena śuṅkhalena baddho'bhavam| 21 tadā te tam avādiṣuḥ, yihūdīyadeśād vayaṁ tvāmadhi kimapi patraṁ na prāptā ye bhrātaraḥ samāyātāsteṣāṁ kopi tava kāmapi vārttāṁ nāvadat abhadramapi nākathayacca| 22 tava mataṁ kimiti vayaṁ tvattaḥ śrotumicchāmaḥ| yad idaṁ navīnaṁ matamutthitaṁ tat sarvvatra sarvveṣāṁ nikaṭe ninditaṁ jātama iti vayaṁ jānīmaḥ| 23 taistadartham ekasmin dine nirūpite tasmin dine bahava ekatra militvā paulasya vāsagṛham āgacchan tasmāt paula ā prātaḥkālāt sandhyākālaṁ yāvan mūsāvyavasthāgranthād bhaviṣyadvādināṁ granthebhyaśca yīśoḥ kathām utthāpya īśvarasya rājye pramāṇaṁ datvā teṣāṁ pravṛttiṁ janayituṁ ceṣṭitavān| 24 kecittu tasya kathāṁ pratyāyan kecittu na pratyāyan; 25 etatkāraṇāt teṣāṁ parasparam anaikyāt sarvve calitavantaḥ; tathāpi paula etāṁ kathāmekāṁ kathitavān pavitra ātmā yiśayiyasya bhaviṣyadvaktu rvadanād asmākaṁ pitṛpuruṣebhya etāṁ kathāṁ bhadraṁ kathayāmāsa, yathā, 26 "upagatya janānetān tvaṁ bhāṣasva vacastvidaṁ| karṇaiḥ śroṣyatha yūyaṁ hi kintu yūyaṁ na bhotsyatha| netrai rdrakṣyatha yūyañca jñātuṁ yūyaṁ na śakṣyatha| 27 te mānuṣā yathā netraiḥ paripaśyanti naiva hi| karṇaiḥ ryathā na śṛṇvanti budhyante na ca mānasaiḥ| vyāvarttayatsu cittāni kāle kutrāpi teṣu vai| mattaste manujāḥ svasthā yathā naiva bhavanti ca| tathā teṣāṁ manuṣyāṇāṁ santi sthūlā hi buddhayaḥ| badhirībhūtakarṇāśca jātāśca mudritā dṛśaḥ|| 28 ata īśvarād yat paritrāṇaṁ tasya vārttā bhinnadeśīyānāṁ samīpaṁ preṣitā taeva tāṁ grahīṣyantīti yūyaṁ jānīta| 29 etādṛśyāṁ kathāyāṁ kathitāyāṁ satyāṁ yihūdinaḥ parasparaṁ bahuvicāraṁ kurvvanto gatavantaḥ| 30 itthaṁ paulaḥ sampūrṇaṁ vatsaradvayaṁ yāvad bhāṭakīye vāsagṛhe vasan ye lokāstasya sannidhim āgacchanti tān sarvvāneva parigṛhlan, 31 nirvighnam atiśayaniḥkṣobham īśvarīyarājatvasya kathāṁ pracārayan prabhau yīśau khrīṣṭe kathāḥ samupādiśat| iti||

< preritāḥ 28 >