< preritāḥ 27 >

1 jalapathenāsmākam itoliyādeśaṁ prati yātrāyāṁ niścitāyāṁ satyāṁ te yūliyanāmno mahārājasya saṁghātāntargatasya senāpateḥ samīpe paulaṁ tadanyān katinayajanāṁśca samārpayan|
Lorsqu'il eut été décidé que nous irions par mer en Italie, on remit Paul et quelques autres prisonniers à un centurion nommé Julius, de la cohorte Augusta.
2 vayam ādrāmuttīyaṁ potamekam āruhya āśiyādeśasya taṭasamīpena yātuṁ matiṁ kṛtvā laṅgaram utthāpya potam amocayāma; mākidaniyādeśasthathiṣalanīkīnivāsyāristārkhanāmā kaścid jano'smābhiḥ sārddham āsīt|
Nous montâmes sur un vaisseau d'Adramytte qui devait longer les côtes de l'Asie, et nous levâmes l'ancre, ayant avec nous Aristarque, Macédonien de Thessalonique.
3 parasmin divase 'smābhiḥ sīdonnagare pote lāgite tatra yūliyaḥ senāpatiḥ paulaṁ prati saujanyaṁ pradarthya sāntvanārthaṁ bandhubāndhavān upayātum anujajñau|
Le jour suivant, nous abordâmes à Sidon; et Julius, qui traitait Paul avec bienveillance, lui permit d'aller chez ses amis et de recevoir leurs soins.
4 tasmāt pote mocite sati sammukhavāyoḥ sambhavād vayaṁ kupropadvīpasya tīrasamīpena gatavantaḥ|
Etant partis de là, nous côtoyâmes l'île de Chypre, parce que les vents étaient contraires.
5 kilikiyāyāḥ pāmphūliyāyāśca samudrasya pāraṁ gatvā lūkiyādeśāntargataṁ murānagaram upātiṣṭhāma|
Après avoir traversé la mer qui baigne la Cilicie et la Pamphylie, nous arrivâmes à Myre, en Lycie.
6 tatsthānād itāliyādeśaṁ gacchati yaḥ sikandariyānagarasya potastaṁ tatra prāpya śatasenāpatistaṁ potam asmān ārohayat|
Le centurion y ayant trouvé un navire d'Alexandrie qui faisait voile pour l'Italie, il nous y fit monter.
7 tataḥ paraṁ bahūni dināni śanaiḥ śanaiḥ rgatvā knīdapārśvopasthtiḥ pūrvvaṁ pratikūlena pavanena vayaṁ salmonyāḥ sammukham upasthāya krītyupadvīpasya tīrasamīpena gatavantaḥ|
Pendant plusieurs jours nous navigâmes lentement, et ce ne fut pas sans difficulté que nous arrivâmes à la hauteur de Cnide, où le vent ne nous permit pas d'aborder. Nous passâmes au-dessous de l'île de Crète, du côté de Salmoné,
8 kaṣṭena tamuttīryya lāseyānagarasyādhaḥ sundaranāmakaṁ khātam upātiṣṭhāma|
et longeant la côte avec peine, nous arrivâmes à un lieu nommé Bons-Ports, près duquel était la ville de Laséa.
9 itthaṁ bahutithaḥ kālo yāpita upavāsadinañcātītaṁ, tatkāraṇāt nauvartmani bhayaṅkare sati paulo vinayena kathitavān,
Un temps assez long s'était écoulé et la navigation devenait dangereuse, car l'époque du jeûne était déjà passée. Paul fit des représentations à l'équipage:
10 he mahecchā ahaṁ niścayaṁ jānāmi yātrāyāmasyām asmākaṁ kleśā bahūnāmapacayāśca bhaviṣyanti, te kevalaṁ potasāmagryoriti nahi, kintvasmākaṁ prāṇānāmapi|
" Mes amis, leur dit-il, je vois que la navigation ne pourra se faire sans danger et sans de graves dommages, non seulement pour la cargaison et le navire, mais encore pour nos personnes. "
11 tadā śatasenāpatiḥ pauloktavākyatopi karṇadhārasya potavaṇijaśca vākyaṁ bahumaṁsta|
Mais le centurion avait plus de confiance en ce que disait le pilote et le patron du navire, que dans les paroles de Paul.
12 tat khātaṁ śītakāle vāsārhasthānaṁ na tasmād avācīpratīcordiśoḥ krītyāḥ phainīkiyakhātaṁ yātuṁ yadi śaknuvantastarhi tatra śītakālaṁ yāpayituṁ prāyeṇa sarvve mantrayāmāsuḥ|
Et comme le port n'était pas bon pour hiverner, la plupart furent d'avis de reprendre la mer et de tâcher d'atteindre, pour y passer l'hiver, Phénice, port de Crète qui regarde l'Africus et le Corus.
13 tataḥ paraṁ dakṣiṇavāyu rmandaṁ vahatīti vilokya nijābhiprāyasya siddheḥ suyogo bhavatīti buddhvā potaṁ mocayitvā krītyupadvīpasya tīrasamīpena calitavantaḥ|
Un léger vent du sud vint à souffler; se croyant maîtres d'exécuter leur dessin, ils levèrent l'ancre et rasèrent plus près les côtes de Crète.
14 kintvalpakṣaṇāt parameva urakludonnāmā pratikūlaḥ pracaṇḍo vāyu rvahan pote'lagīt
Mais bientôt un vent impétueux, nommé Euraquilon, se déchaîna sur l'île.
15 tasyābhimukhaṁ gantum potasyāśaktatvād vayaṁ vāyunā svayaṁ nītāḥ|
Le navire fut entraîné, sans pouvoir lutter contre l'ouragan, et nous nous laissâmes aller à la dérive.
16 anantaraṁ klaudīnāmna upadvīpasya kūlasamīpena potaṁ gamayitvā bahunā kaṣṭena kṣudranāvam arakṣāma|
Nous passâmes rapidement au-dessous d'une petite île, nommée Cauda, et nous eûmes beaucoup de peine à remonter la chaloupe.
17 te tāmāruhya rajjcā potasyādhobhāgam abadhnan tadanantaraṁ cet poto saikate lagatīti bhayād vātavasanānyamocayan tataḥ poto vāyunā cālitaḥ|
Quand on l'eut hissée, les matelots, ayant recours à tous les moyens de salut, ceintrèrent le navire, et dans la crainte d'échouer sur la Syrte, ils abattirent la voilure et se laissèrent aller.
18 kintu kramaśo vāyoḥ prabalatvāt poto dolāyamāno'bhavat parasmin divase potasthāni katipayāni dravyāṇi toye nikṣiptāni|
Comme nous étions violemment battus par la tempête, on jeta le lendemain la cargaison à la mer,
19 tṛtīyadivase vayaṁ svahastaiḥ potasajjanadravyāṇi nikṣiptavantaḥ|
et le jour suivant nous y lançâmes de nos propres mains les agrès du navire.
20 tato bahudināni yāvat sūryyanakṣatrādīni samācchannāni tato 'tīva vātyāgamād asmākaṁ prāṇarakṣāyāḥ kāpi pratyāśā nātiṣṭhat|
Pendant plusieurs jours, ni le soleil ni les étoiles ne se montrèrent, et la tempête continuait de sévir avec violence: tout espoir de salut s'était évanoui.
21 bahudineṣu lokairanāhāreṇa yāpiteṣu sarvveṣāṁ sākṣat paulastiṣṭhan akathayat, he mahecchāḥ krītyupadvīpāt potaṁ na mocayitum ahaṁ pūrvvaṁ yad avadaṁ tadgrahaṇaṁ yuṣmākam ucitam āsīt tathā kṛte yuṣmākam eṣā vipad eṣo'pacayaśca nāghaṭiṣyetām|
Depuis longtemps personne n'avait mangé. Paul, se levant alors au milieu d'eux, leur dit: " Vous auriez dû m'écouter, mes amis, ne point partir de Crète, et vous épargner ce péril et ce dommage.
22 kintu sāmprataṁ yuṣmān vinīya bravīmyahaṁ, yūyaṁ na kṣubhyata yuṣmākam ekasyāpi prāṇino hāni rna bhaviṣyati, kevalasya potasya hāni rbhaviṣyati|
Cependant je vous exhorte à prendre courage, car aucun de vous ne perdra la vie; le vaisseau seul sera perdu.
23 yato yasyeśvarasya loko'haṁ yañcāhaṁ paricarāmi tadīya eko dūto hyo rātrau mamāntike tiṣṭhan kathitavān,
Cette nuit même un ange de Dieu à qui j'appartiens et que je sers, m'est apparu,
24 he paula mā bhaiṣīḥ kaisarasya sammukhe tvayopasthātavyaṁ; tavaitān saṅgino lokān īśvarastubhyaṁ dattavān|
et m'a dit: Paul, ne crains point; il faut que tu comparaisses devant César, et voici que Dieu t'a donné tous ceux qui naviguent avec toi.
25 ataeva he mahecchā yūyaṁ sthiramanaso bhavata mahyaṁ yā kathākathi sāvaśyaṁ ghaṭiṣyate mamaitādṛśī viśvāsa īśvare vidyate,
Courage donc, mes amis; car j'ai confiance en Dieu qu'il en sera comme il m'a été dit.
26 kintu kasyacid upadvīpasyopari patitavyam asmābhiḥ|
Nous devons échouer sur une île. "
27 tataḥ param ādriyāsamudre potastathaiva dolāyamānaḥ san itastato gacchan caturdaśadivasasya rātre rdvitīyapraharasamaye kasyacit sthalasya samīpamupatiṣṭhatīti potīyalokā anvamanyanta|
La quatorzième nuit, comme nous étions ballottés dans l'Adriatique, les matelots soupçonnèrent, vers le milieu de la nuit, qu'on approchait de quelque terre.
28 tataste jalaṁ parimāya tatra viṁśati rvyāmā jalānīti jñātavantaḥ| kiñciddūraṁ gatvā punarapi jalaṁ parimitavantaḥ| tatra pañcadaśa vyāmā jalāni dṛṣṭvā
Jetant aussitôt la sonde, ils trouvèrent vingt brasses; un peu plus loin, il la jetèrent de nouveau, et en trouvèrent quinze.
29 cet pāṣāṇe lagatīti bhayāt potasya paścādbhāgataścaturo laṅgarān nikṣipya divākaram apekṣya sarvve sthitavantaḥ|
Dans la crainte de heurter contre des récifs, ils jetèrent quatre ancres de la poupe, et attendirent le jour avec impatience.
30 kintu potīyalokāḥ potāgrabhāge laṅgaranikṣepaṁ chalaṁ kṛtvā jaladhau kṣudranāvam avarohya palāyitum aceṣṭanta|
Mais comme les matelots cherchaient à s'échapper du navire, et que déjà, sous prétexte d'aller jeter des ancres du côté de la proue, ils avaient mis la chaloupe à flot,
31 tataḥ paulaḥ senāpataye sainyagaṇāya ca kathitavān, ete yadi potamadhye na tiṣṭhanti tarhi yuṣmākaṁ rakṣaṇaṁ na śakyaṁ|
Paul dit au centurion et aux soldats: " Si ces hommes ne restent pas dans le navire, vous êtes tous perdus. "
32 tadā senāgaṇo rajjūn chitvā nāvaṁ jale patitum adadāt|
Alors les soldats coupèrent les amarres de la chaloupe, et la laissèrent tomber.
33 prabhātasamaye paulaḥ sarvvān janān bhojanārthaṁ prārthya vyāharat, adya caturdaśadināni yāvad yūyam apekṣamānā anāhārāḥ kālam ayāpayata kimapi nābhuṁgdhaṁ|
En attendant le jour, Paul exhorta tout le monde à prendre de la nourriture: " Voici, leur dit-il, le quatorzième jour que, remplis d'anxiété, vous restez à jeun sans rien prendre.
34 ato vinaye'haṁ bhakṣyaṁ bhujyatāṁ tato yuṣmākaṁ maṅgalaṁ bhaviṣyati, yuṣmākaṁ kasyacijjanasya śirasaḥ keśaikopi na naṁkṣyati|
Je vous engage donc à manger, car cela importe à votre salut; aucun de vous ne perdra un cheveu de sa tête. "
35 iti vyāhṛtya paulaṁ pūpaṁ gṛhītveśvaraṁ dhanyaṁ bhāṣamāṇastaṁ bhaṁktvā bhoktum ārabdhavān|
Ayant ainsi parlé, il prit du pain, et après avoir rendu grâces à Dieu devant tous, il le rompit et se mit à manger.
36 anantaraṁ sarvve ca susthirāḥ santaḥ khādyāni parpyagṛhlan|
Et tous, reprenant courage, mangèrent aussi.
37 asmākaṁ pote ṣaṭsaptatyadhikaśatadvayalokā āsan|
Nous étions en tout, sur le bâtiment, deux cent soixante-seize personnes.
38 sarvveṣu lokeṣu yatheṣṭaṁ bhuktavatsu potasthan godhūmān jaladhau nikṣipya taiḥ potasya bhāro laghūkṛtaḥ|
Quand ils eurent mangés suffisamment, ils allégèrent le navire en jetant les provisions à la mer.
39 dine jāte'pi sa ko deśa iti tadā na paryyacīyata; kintu tatra samataṭam ekaṁ khātaṁ dṛṣṭvā yadi śaknumastarhi vayaṁ tasyābhyantaraṁ potaṁ gamayāma iti matiṁ kṛtvā te laṅgarān chittvā jaladhau tyaktavantaḥ|
Le jour étant venu, ils ne reconnurent pas la côte; mais ayant aperçu une baie qui avait une plage de sable, ils résolurent de faire échouer le navire, s'ils le pouvaient.
40 tathā karṇabandhanaṁ mocayitvā pradhānaṁ vātavasanam uttolya tīrasamīpaṁ gatavantaḥ|
On coupa donc les amarres des ancres, qu'on abandonna à la mer; on lâcha en même temps les attaches des gouvernails, on mit au vent la voile d'artimon et on se dirigea vers la plage.
41 kintu dvayoḥ samudrayoḥ saṅgamasthāne saikatopari pote nikṣipte 'grabhāge bādhite paścādbhāge prabalataraṅgo'lagat tena poto bhagnaḥ|
Mais ayant touché sur une langue de terre, ils y échouèrent; la proue s'enfonça et resta immobile, tandis que la poupe se disloquait sous la violence des vagues.
42 tasmād bandayaśced bāhubhistarantaḥ palāyante ityāśaṅkayā senāgaṇastān hantum amantrayat;
Les soldats furent d'avis de tuer les prisonniers, de peur que quelqu'un d'entre eux ne s'échappât à la nage.
43 kintu śatasenāpatiḥ paulaṁ rakṣituṁ prayatnaṁ kṛtvā tān tacceṣṭāyā nivartya ityādiṣṭavān, ye bāhutaraṇaṁ jānanti te'gre prollampya samudre patitvā bāhubhistīrttvā kūlaṁ yāntu|
Mais le centurion, qui voulait sauver Paul, les empêcha d'exécuter leur dessein. Il ordonna à ceux qui savaient nager de se jeter à l'eau les premiers et de gagner la terre,
44 aparam avaśiṣṭā janāḥ kāṣṭhaṁ potīyaṁ dravyaṁ vā yena yat prāpyate tadavalambya yāntu; itthaṁ sarvve bhūmiṁ prāpya prāṇai rjīvitāḥ|
et aux autres de se mettre sur des planches ou sur des débris du vaisseau. Et ainsi tous atteignirent le rivage sains et saufs.

< preritāḥ 27 >