< preritāḥ 25 >

1 anantaraṁ phīṣṭo nijarājyam āgatya dinatrayāt paraṁ kaisariyāto yirūśālamnagaram āgamat|
Festus, étant donc arrivé dans sa province, monta trois jours après de Césarée à Jérusalem.
2 tadā mahāyājako yihūdīyānāṁ pradhānalokāśca tasya samakṣaṁ paulam apāvadanta|
Les chefs des prêtres et les principaux d'entre les Juifs vinrent lui porter plainte contre Paul. Avec beaucoup d'instances
3 bhavān taṁ yirūśālamam ānetum ājñāpayatviti vinīya te tasmād anugrahaṁ vāñchitavantaḥ|
ils lui demandèrent comme une faveur, dans un but hostile à l'Apôtre, qu'il le fît transférer à Jérusalem; ils préparaient un guet-apens pour le faire périr en route.
4 yataḥ pathimadhye gopanena paulaṁ hantuṁ tai rghātakā niyuktāḥ| phīṣṭa uttaraṁ dattavān paulaḥ kaisariyāyāṁ sthāsyati punaralpadināt param ahaṁ tatra yāsyāmi|
Festus répondit que Paul était gardé à Césarée et que lui-même y retournerait sous peu.
5 tatastasya mānuṣasya yadi kaścid aparādhastiṣṭhati tarhi yuṣmākaṁ ye śaknuvanti te mayā saha tatra gatvā tamapavadantu sa etāṁ kathāṁ kathitavān|
" Que ceux d'entre vous, ajouta-t-il, qui ont qualité pour cela, descendent avec moi, et s'il y a des charges contre cet homme, qu'ils l'accusent. "
6 daśadivasebhyo'dhikaṁ vilambya phīṣṭastasmāt kaisariyānagaraṁ gatvā parasmin divase vicārāsana upadiśya paulam ānetum ājñāpayat|
Après avoir seulement passé huit ou dix jours à Jérusalem, Festus descendit à Césarée. Le lendemain, ayant pris place sur son tribunal, il fit amener Paul.
7 paule samupasthite sati yirūśālamnagarād āgatā yihūdīyalokāstaṁ caturdiśi saṁveṣṭya tasya viruddhaṁ bahūn mahādoṣān utthāpitavantaḥ kintu teṣāṁ kimapi pramāṇaṁ dātuṁ na śaknuvantaḥ|
Quand on l'eut amené, les Juifs venus de Jérusalem l'entourèrent, en portant contre lui de nombreuses et graves accusations, qu'ils ne pouvaient prouver.
8 tataḥ paulaḥ svasmin uttaramidam uditavān, yihūdīyānāṁ vyavasthāyā mandirasya kaisarasya vā pratikūlaṁ kimapi karmma nāhaṁ kṛtavān|
Paul dit pour sa défense: " Je n'ai rien fait de répréhensible, ni contre la loi des Juifs, ni contre le temple, ni contre César. "
9 kintu phīṣṭo yihūdīyān santuṣṭān karttum abhilaṣan paulam abhāṣata tvaṁ kiṁ yirūśālamaṁ gatvāsmin abhiyoge mama sākṣād vicārito bhaviṣyasi?
Festus, qui voulait faire plaisir aux Juifs, dit à Paul: " Veux-tu monter à Jérusalem et y être jugé sur ces griefs en ma présence? "
10 tataḥ paula uttaraṁ proktavān, yatra mama vicāro bhavituṁ yogyaḥ kaisarasya tatra vicārāsana eva samupasthitosmi; ahaṁ yihūdīyānāṁ kāmapi hāniṁ nākārṣam iti bhavān yathārthato vijānāti|
Paul répondit: " Je suis devant le tribunal de César; c'est là que je dois être jugé. Je n'ai fait aucun tort aux Juifs, comme tu le sais bien toi-même.
11 kañcidaparādhaṁ kiñcana vadhārhaṁ karmma vā yadyaham akariṣyaṁ tarhi prāṇahananadaṇḍamapi bhoktum udyato'bhaviṣyaṁ, kintu te mama samapavādaṁ kurvvanti sa yadi kalpitamātro bhavati tarhi teṣāṁ kareṣu māṁ samarpayituṁ kasyāpyadhikāro nāsti, kaisarasya nikaṭe mama vicāro bhavatu|
Si j'ai commis quelque injustice ou quelque attentat qui mérite la mort, je ne refuse pas de mourir; mais s'il n'y a rien de fondé dans leurs accusations, personne n'a le droit de me livrer à eux. J'en appelle à César. "
12 tadā phīṣṭo mantribhiḥ sārddhaṁ saṁmantrya paulāya kathitavān, kaisarasya nikaṭe kiṁ tava vicāro bhaviṣyati? kaisarasya samīpaṁ gamiṣyasi|
Alors Festus, après en avoir conféré avec son conseil, répondit: " Tu en as appelé à César, tu iras à César. "
13 kiyaddinebhyaḥ param āgripparājā barṇīkī ca phīṣṭaṁ sākṣāt karttuṁ kaisariyānagaram āgatavantau|
Quelques jours après le roi Agrippa et Bérénice arrivèrent à Césarée pour saluer Festus.
14 tadā tau bahudināni tatra sthitau tataḥ phīṣṭastaṁ rājānaṁ paulasya kathāṁ vijñāpya kathayitum ārabhata paulanāmānam ekaṁ bandi phīlikṣo baddhaṁ saṁsthāpya gatavān|
Comme ils y passèrent plusieurs jours, Festus exposa au roi l'affaire de Paul, en disant: " Il y a ici un homme que Félix a laissé prisonnier.
15 yirūśālami mama sthitikāle mahāyājako yihūdīyānāṁ prācīnalokāśca tam apodya tamprati daṇḍājñāṁ prārthayanta|
Lorsque j'étais à Jérusalem, les princes des prêtres et les Anciens des Juifs ont porté plainte contre lui, demandant sa condamnation.
16 tatoham ityuttaram avadaṁ yāvad apodito janaḥ svāpavādakān sākṣāt kṛtvā svasmin yo'parādha āropitastasya pratyuttaraṁ dātuṁ suyogaṁ na prāpnoti, tāvatkālaṁ kasyāpi mānuṣasya prāṇanāśājñāpanaṁ romilokānāṁ rīti rnahi|
Je leur ai répondu que ce n'est pas la coutume des Romains de livrer un homme avant d'avoir confronté l'accusé avec ses accusateurs et de lui avoir donné les moyens de se justifier de ce dont on l'accuse.
17 tatasteṣvatrāgateṣu parasmin divase'ham avilambaṁ vicārāsana upaviśya taṁ mānuṣam ānetum ājñāpayam|
Ils sont donc venus ici, et, sans différer, j'ai pris place le lendemain sur mon tribunal, et j'ai ordonné de m'amener cet homme.
18 tadanantaraṁ tasyāpavādakā upasthāya yādṛśam ahaṁ cintitavān tādṛśaṁ kañcana mahāpavādaṁ notthāpya
Les accusateurs, s'étant présentés, ne lui imputèrent aucun des crimes que je supposais;
19 sveṣāṁ mate tathā paulo yaṁ sajīvaṁ vadati tasmin yīśunāmani mṛtajane ca tasya viruddhaṁ kathitavantaḥ|
mais ils eurent avec lui des controverses ayant trait à leur religion particulière et à un certain Jésus, qui est mort et que Paul affirmait être vivant.
20 tatohaṁ tādṛgvicāre saṁśayānaḥ san kathitavān tvaṁ yirūśālamaṁ gatvā kiṁ tatra vicārito bhavitum icchasi?
Comme j'étais embarrassé pour faire une enquête sur ces matières, je lui demandai s'il voulait aller à Jérusalem et y être jugé sur ces accusations.
21 tadā paulo mahārājasya nikaṭe vicārito bhavituṁ prārthayata, tasmād yāvatkālaṁ taṁ kaisarasya samīpaṁ preṣayituṁ na śaknomi tāvatkālaṁ tamatra sthāpayitum ādiṣṭavān|
Mais Paul en ayant appelé, pour que sa cause fût réservée à la connaissance de l'empereur, j'ai ordonné de le garder jusqu'à ce que je l'envoie à César. "
22 tata āgrippaḥ phīṣṭam uktavān, ahamapi tasya mānuṣasya kathāṁ śrotum abhilaṣāmi| tadā phīṣṭo vyāharat śvastadīyāṁ kathāṁ tvaṁ śroṣyasi|
Agrippa dit à Festus: " J'aurais voulu, moi aussi, entendre cet homme. " — " Demain, répondit Festus, tu l'entendras. "
23 parasmin divase āgrippo barṇīkī ca mahāsamāgamaṁ kṛtvā pradhānavāhinīpatibhi rnagarasthapradhānalokaiśca saha militvā rājagṛhamāgatya samupasthitau tadā phīṣṭasyājñayā paula ānīto'bhavat|
Le lendemain, Agrippa et Bérénice vinrent en grand faste. Quand ils furent dans la salle d'audience avec les tribuns et les principaux personnages de la ville, Paul fut amené par l'ordre de Festus.
24 tadā phīṣṭaḥ kathitavān he rājan āgrippa he upasthitāḥ sarvve lokā yirūśālamnagare yihūdīyalokasamūho yasmin mānuṣe mama samīpe nivedanaṁ kṛtvā proccaiḥ kathāmimāṁ kathitavān punaralpakālamapi tasya jīvanaṁ nocitaṁ tametaṁ mānuṣaṁ paśyata|
Et Festus dit: " Roi Agrippa, et vous tous qui êtes présents avec nous, vous avez devant vous l'homme au sujet duquel les Juifs sont venus en foule me parler soit à Jérusalem, soit ici, en criant qu'il ne fallait plus le laisser vivre.
25 kintveṣa janaḥ prāṇanāśarhaṁ kimapi karmma na kṛtavān ityajānāṁ tathāpi sa mahārājasya sannidhau vicārito bhavituṁ prārthayata tasmāt tasya samīpaṁ taṁ preṣayituṁ matimakaravam|
Pour moi, ayant reconnu qu'il n'a rien fait qui mérite la mort, et lui-même en ayant appelé à l'empereur, j'ai résolu de le lui envoyer.
26 kintu śrīyuktasya samīpam etasmin kiṁ lekhanīyam ityasya kasyacin nirṇayasya na jātatvād etasya vicāre sati yathāhaṁ lekhituṁ kiñcana niścitaṁ prāpnomi tadarthaṁ yuṣmākaṁ samakṣaṁ viśeṣato he āgripparāja bhavataḥ samakṣam etam ānaye|
Comme je n'ai rien de précis à écrire à l'empereur sur son compte, je l'ai fait comparaître devant vous, et surtout devant toi, roi Agrippa, afin qu'après cette audience je puisse rédiger mon rapport.
27 yato bandipreṣaṇasamaye tasyābhiyogasya kiñcidalekhanam aham ayuktaṁ jānāmi|
Car il me paraît déraisonnable d'envoyer un prisonnier, sans indiquer en même temps de quoi on l'accuse. "

< preritāḥ 25 >