< preritāḥ 24 >

1 pañcabhyo dinebhyaḥ paraṁ hanānīyanāmā mahāyājako'dhipateḥ samakṣaṁ paulasya prātikūlyena nivedayituṁ tartullanāmānaṁ kañcana vaktāraṁ prācīnajanāṁśca saṅginaḥ kṛtvā kaisariyānagaram āgacchat|
After five days, the high priest, Ananias, came down with certain elders and an orator, one Tertullus. They informed the governor against Paul.
2 tataḥ paule samānīte sati tartullastasyāpavādakathāṁ kathayitum ārabhata he mahāmahimaphīlikṣa bhavato vayam atinirvvighnaṁ kālaṁ yāpayāmo bhavataḥ pariṇāmadarśitayā etaddeśīyānāṁ bahūni maṅgalāni ghaṭitāni,
When he was called, Tertullus began to accuse him, saying, "Seeing that by you we enjoy much peace, and that by your foresight reforms are coming to this nation,
3 iti heto rvayamatikṛtajñāḥ santaḥ sarvvatra sarvvadā bhavato guṇān gāyamaḥ|
we accept it in all ways and in all places, most excellent Felix, with all thankfulness.
4 kintu bahubhiḥ kathābhi rbhavantaṁ yena na virañjayāmi tasmād vinaye bhavān banukampya madalpakathāṁ śṛṇotu|
But, that I do not delay you, I entreat you to bear with us and hear a few words.
5 eṣa mahāmārīsvarūpo nāsaratīyamatagrāhisaṁghātasya mukhyo bhūtvā sarvvadeśeṣu sarvveṣāṁ yihūdīyānāṁ rājadrohācaraṇapravṛttiṁ janayatītyasmābhi rniścitaṁ|
For we have found this man to be a plague, an instigator of insurrections among all the Jews throughout the world, and a ringleader of the sect of the Nazarenes.
6 sa mandiramapi aśuci karttuṁ ceṣṭitavān; iti kāraṇād vayam enaṁ dhṛtvā svavyavasthānusāreṇa vicārayituṁ prāvarttāmahi;
He even tried to profane the temple, and we arrested him. And we would have judged him according to our law,
7 kintu luṣiyaḥ sahasrasenāpatirāgatya balād asmākaṁ karebhya enaṁ gṛhītvā
but the chief captain Lysias came, and with great violence took him away out of our hands,
8 etasyāpavādakān bhavataḥ samīpam āgantum ājñāpayat| vayaṁ yasmin tamapavādāmo bhavatā padapavādakathāyāṁ vicāritāyāṁ satyāṁ sarvvaṁ vṛttāntaṁ vedituṁ śakṣyate|
commanding his accusers to come to you. By examining him yourself you may ascertain all these things of which we accuse him."
9 tato yihūdīyā api svīkṛtya kathitavanta eṣā kathā pramāṇam|
The Jews also joined in the attack, affirming that these things were so.
10 adhipatau kathāṁ kathayituṁ paulaṁ pratīṅgitaṁ kṛtavati sa kathitavān bhavān bahūn vatsarān yāvad etaddeśasya śāsanaṁ karotīti vijñāya pratyuttaraṁ dātum akṣobho'bhavam|
When the governor had beckoned to him to speak, Paul answered, "Because I know that you have been a judge of this nation for many years, I cheerfully make my defense,
11 adya kevalaṁ dvādaśa dināni yātāni, aham ārādhanāṁ karttuṁ yirūśālamanagaraṁ gatavān eṣā kathā bhavatā jñātuṁ śakyate;
seeing that you can recognize that it is not more than twelve days since I went up to worship at Jerusalem.
12 kintvibhe māṁ madhyemandiraṁ kenāpi saha vitaṇḍāṁ kurvvantaṁ kutrāpi bhajanabhavane nagare vā lokān kupravṛttiṁ janayantuṁ na dṛṣṭavantaḥ|
In the temple they did not find me disputing with anyone or stirring up a crowd, either in the synagogues, or in the city.
13 idānīṁ yasmin yasmin mām apavadante tasya kimapi pramāṇaṁ dātuṁ na śaknuvanti|
Nor can they prove to you the things of which they now accuse me.
14 kintu bhaviṣyadvākyagranthe vyavasthāgranthe ca yā yā kathā likhitāste tāsu sarvvāsu viśvasya yanmatam ime vidharmmaṁ jānanti tanmatānusāreṇāhaṁ nijapitṛpuruṣāṇām īśvaram ārādhayāmītyahaṁ bhavataḥ samakṣam aṅgīkaromi|
But this I confess to you, that after the Way, which they call a sect, so I serve the God of our fathers, believing all things which are according to the Law, and which are written in the Prophets;
15 dhārmmikāṇām adhārmmikāṇāñca pramītalokānāmevotthānaṁ bhaviṣyatīti kathāmime svīkurvvanti tathāhamapi tasmin īśvare pratyāśāṁ karomi;
having hope toward God, which these also themselves look for, that there will be a resurrection, both of the just and unjust.
16 īśvarasya mānavānāñca samīpe yathā nirdoṣo bhavāmi tadarthaṁ satataṁ yatnavān asmi|
This being so, I also do my best to always have a clear conscience toward God and people.
17 bahuṣu vatsareṣu gateṣu svadeśīyalokānāṁ nimittaṁ dānīyadravyāṇi naivedyāni ca samādāya punarāgamanaṁ kṛtavān|
Now after some years, I came to bring gifts for the needy to my nation, and offerings;
18 tatohaṁ śuci rbhūtvā lokānāṁ samāgamaṁ kalahaṁ vā na kāritavān tathāpyāśiyādeśīyāḥ kiyanto yihudīyalokā madhyemandiraṁ māṁ dhṛtavantaḥ|
amid which certain Jews from Asia found me purified in the temple, not with a mob, nor with turmoil.
19 mamopari yadi kācidapavādakathāsti tarhi bhavataḥ samīpam upasthāya teṣāmeva sākṣyadānam ucitam|
They ought to have been here before you, and to make accusation, if they had anything against me.
20 nocet pūrvve mahāsabhāsthānāṁ lokānāṁ sannidhau mama daṇḍāyamānatvasamaye, ahamadya mṛtānāmutthāne yuṣmābhi rvicāritosmi,
Or else let these men themselves say what injustice they found in me when I stood before the council,
21 teṣāṁ madhye tiṣṭhannahaṁ yāmimāṁ kathāmuccaiḥ svareṇa kathitavān tadanyo mama kopi doṣo'labhyata na veti varam ete samupasthitalokā vadantu|
unless it is for this one thing that I shouted out standing among them, 'Concerning the resurrection of the dead I am being judged before you today.'"
22 tadā phīlikṣa etāṁ kathāṁ śrutvā tanmatasya viśeṣavṛttāntaṁ vijñātuṁ vicāraṁ sthagitaṁ kṛtvā kathitavān luṣiye sahasrasenāpatau samāyāte sati yuṣmākaṁ vicāram ahaṁ niṣpādayiṣyāmi|
But Felix, having more exact knowledge concerning the Way, deferred them, saying, "When Lysias, the commanding officer, comes down, I will decide your case."
23 anantaraṁ bandhanaṁ vinā paulaṁ rakṣituṁ tasya sevanāya sākṣātkaraṇāya vā tadīyātmīyabandhujanān na vārayituñca śamasenāpatim ādiṣṭavān|
He ordered the centurion that he should be kept in custody, and should have some privileges, and not to forbid any of his friends to serve him or to visit him.
24 alpadināt paraṁ phīlikṣo'dhipati rdruṣillānāmnā yihūdīyayā svabhāryyayā sahāgatya paulamāhūya tasya mukhāt khrīṣṭadharmmasya vṛttāntam aśrauṣīt|
But after some days, Felix came with Drusilla, his wife, who was Jewish, and sent for Paul, and heard him concerning the faith in Messiah Jesus.
25 paulena nyāyasya parimitabhogasya caramavicārasya ca kathāyāṁ kathitāyāṁ satyāṁ phīlikṣaḥ kampamānaḥ san vyāharad idānīṁ yāhi, aham avakāśaṁ prāpya tvām āhūsyāmi|
As he reasoned about righteousness, self-control, and the judgment to come, Felix was terrified, and answered, "Go your way for this time, and when it is convenient for me, I will summon you."
26 muktipraptyarthaṁ paulena mahyaṁ mudrādāsyante iti patyāśāṁ kṛtvā sa punaḥ punastamāhūya tena sākaṁ kathopakathanaṁ kṛtavān|
Meanwhile, he also hoped that money would be given to him by Paul. Therefore also he sent for him more often, and talked with him.
27 kintu vatsaradvayāt paraṁ parkiyaphīṣṭa phālikṣasya padaṁ prāpte sati phīlikṣo yihūdīyān santuṣṭān cikīrṣan paulaṁ baddhaṁ saṁsthāpya gatavān|
But when two years were fulfilled, Felix was succeeded by Porcius Festus, and desiring to gain favor with the Jews, Felix left Paul in bonds.

< preritāḥ 24 >