< 3 yohanaḥ 1 >

1 prācīno 'haṁ satyamatād yasmin prīye taṁ priyatamaṁ gāyaṁ prati patraṁ likhāmi| 2 he priya, tavātmā yādṛk śubhānvitastādṛk sarvvaviṣaye tava śubhaṁ svāsthyañca bhūyāt| 3 bhrātṛbhirāgatya tava satyamatasyārthatastvaṁ kīdṛk satyamatamācarasyetasya sākṣye datte mama mahānando jātaḥ| 4 mama santānāḥ satyamatamācarantītivārttāto mama ya ānando jāyate tato mahattaro nāsti| 5 he priya, bhrātṛn prati viśeṣatastān videśino bhṛtṛn prati tvayā yadyat kṛtaṁ tat sarvvaṁ viśvāsino yogyaṁ| 6 te ca samiteḥ sākṣāt tava pramnaḥ pramāṇaṁ dattavantaḥ, aparam īśvarayogyarūpeṇa tān prasthāpayatā tvayā satkarmma kāriṣyate| 7 yataste tasya nāmnā yātrāṁ vidhāya bhinnajātīyebhyaḥ kimapi na gṛhītavantaḥ| 8 tasmād vayaṁ yat satyamatasya sahāyā bhavema tadarthametādṛśā lokā asmābhiranugrahītavyāḥ| 9 samitiṁ pratyahaṁ patraṁ likhitavān kintu teṣāṁ madhye yo diyatriphiḥ pradhānāyate so 'smān na gṛhlāti| 10 ato 'haṁ yadopasthāsyāmi tadā tena yadyat kriyate tat sarvvaṁ taṁ smārayiṣyāmi, yataḥ sa durvvākyairasmān apavadati, tenāpi tṛptiṁ na gatvā svayamapi bhrātṛn nānugṛhlāti ye cānugrahītumicchanti tān samitito 'pi bahiṣkaroti| 11 he priya, tvayā duṣkarmma nānukriyatāṁ kintu satkarmmaiva| yaḥ satkarmmācārī sa īśvarāt jātaḥ, yo duṣkarmmācārī sa īśvaraṁ na dṛṣṭavān| 12 dīmītriyasya pakṣe sarvvaiḥ sākṣyam adāyi viśeṣataḥ satyamatenāpi, vayamapi tatpakṣe sākṣyaṁ dadmaḥ, asmākañca sākṣyaṁ satyameveti yūyaṁ jānītha| 13 tvāṁ prati mayā bahūni lekhitavyāni kintu masīlekhanībhyāṁ lekhituṁ necchāmi| 14 acireṇa tvāṁ drakṣyāmīti mama pratyāśāste tadāvāṁ sammukhībhūya parasparaṁ sambhāṣiṣyāvahe| tava śānti rbhūyāt| asmākaṁ mitrāṇi tvāṁ namaskāraṁ jñāpayanti tvamapyekaikasya nāma procya mitrebhyo namaskuru| iti|

< 3 yohanaḥ 1 >