< 2 pitaraḥ 2 >

1 aparaṁ pūrvvakāle yathā lokānāṁ madhye mithyābhaviṣyadvādina upātiṣṭhan tathā yuṣmākaṁ madhye'pi mithyāśikṣakā upasthāsyanti, te sveṣāṁ kretāraṁ prabhum anaṅgīkṛtya satvaraṁ vināśaṁ sveṣu varttayanti vināśakavaidharmmyaṁ guptaṁ yuṣmanmadhyam āneṣyanti| 2 tato 'nekeṣu teṣāṁ vināśakamārgaṁ gateṣu tebhyaḥ satyamārgasya nindā sambhaviṣyati| 3 aparañca te lobhāt kāpaṭyavākyai ryuṣmatto lābhaṁ kariṣyante kintu teṣāṁ purātanadaṇḍājñā na vilambate teṣāṁ vināśaśca na nidrāti| 4 īśvaraḥ kṛtapāpān dūtān na kṣamitvā timiraśṛṅkhalaiḥ pātāle ruddhvā vicārārthaṁ samarpitavān| (Tartaroō g5020) 5 purātanaṁ saṁsāramapi na kṣamitvā taṁ duṣṭānāṁ saṁsāraṁ jalāplāvanena majjayitvā saptajanaiḥ sahitaṁ dharmmapracārakaṁ nohaṁ rakṣitavān| 6 sidomam amorā cetināmake nagare bhaviṣyatāṁ duṣṭānāṁ dṛṣṭāntaṁ vidhāya bhasmīkṛtya vināśena daṇḍitavān; 7 kintu taiḥ kutsitavyabhicāribhi rduṣṭātmabhiḥ kliṣṭaṁ dhārmmikaṁ loṭaṁ rakṣitavān| 8 sa dhārmmiko janasteṣāṁ madhye nivasan svīyadṛṣṭiśrotragocarebhyasteṣām adharmmācārebhyaḥ svakīyadhārmmikamanasi dine dine taptavān| 9 prabhu rbhaktān parīkṣād uddharttuṁ vicāradinañca yāvad daṇḍyāmānān adhārmmikān roddhuṁ pārayati, 10 viśeṣato ye 'medhyābhilāṣāt śārīrikasukham anugacchanti kartṛtvapadāni cāvajānanti tāneva (roddhuṁ pārayati|) te duḥsāhasinaḥ pragalbhāśca| 11 aparaṁ balagauravābhyāṁ śreṣṭhā divyadūtāḥ prabhoḥ sannidhau yeṣāṁ vaiparītyena nindāsūcakaṁ vicāraṁ na kurvvanti teṣām uccapadasthānāṁ nindanād ime na bhītāḥ| 12 kintu ye buddhihīnāḥ prakṛtā jantavo dharttavyatāyai vināśyatāyai ca jāyante tatsadṛśā ime yanna budhyante tat nindantaḥ svakīyavināśyatayā vinaṁkṣyanti svīyādharmmasya phalaṁ prāpsyanti ca| 13 te divā prakṛṣṭabhojanaṁ sukhaṁ manyante nijachalaiḥ sukhabhoginaḥ santo yuṣmābhiḥ sārddhaṁ bhojanaṁ kurvvantaḥ kalaṅkino doṣiṇaśca bhavanti| 14 teṣāṁ locanāni paradārākāṅkṣīṇi pāpe cāśrāntāni te cañcalāni manāṁsi mohayanti lobhe tatparamanasaḥ santi ca| 15 te śāpagrastā vaṁśāḥ saralamārgaṁ vihāya biyoraputrasya biliyamasya vipathena vrajanto bhrāntā abhavan| sa biliyamo 'pyadharmmāt prāpye pāritoṣike'prīyata, 16 kintu nijāparādhād bhartsanām alabhata yato vacanaśaktihīnaṁ vāhanaṁ mānuṣikagiram uccāryya bhaviṣyadvādina unmattatām abādhata| 17 ime nirjalāni prasravaṇāni pracaṇḍavāyunā cālitā meghāśca teṣāṁ kṛte nityasthāyī ghoratarāndhakāraḥ sañcito 'sti| (questioned) 18 ye ca janā bhrāntyācārigaṇāt kṛcchreṇoddhṛtāstān ime 'parimitadarpakathā bhāṣamāṇāḥ śārīrikasukhābhilāṣaiḥ kāmakrīḍābhiśca mohayanti| 19 tebhyaḥ svādhīnatāṁ pratijñāya svayaṁ vināśyatāyā dāsā bhavanti, yataḥ, yo yenaiva parājigye sa jātastasya kiṅkaraḥ| 20 trātuḥ prabho ryīśukhrīṣṭasya jñānena saṁsārasya malebhya uddhṛtā ye punasteṣu nimajjya parājīyante teṣāṁ prathamadaśātaḥ śeṣadaśā kutsitā bhavati| 21 teṣāṁ pakṣe dharmmapathasya jñānāprāpti rvaraṁ na ca nirddiṣṭāt pavitravidhimārgāt jñānaprāptānāṁ parāvarttanaṁ| 22 kintu yeyaṁ satyā dṛṣṭāntakathā saiva teṣu phalitavatī, yathā, kukkuraḥ svīyavāntāya vyāvarttate punaḥ punaḥ| luṭhituṁ karddame tadvat kṣālitaścaiva śūkaraḥ||

< 2 pitaraḥ 2 >