< 2 yohanaḥ 1 >

1 he abhirucite kuriye, tvāṁ tava putrāṁśca prati prācīno'haṁ patraṁ likhāmi|
The elder, to the chosen lady and her children, whom I love in truth; and not I only, but also all those who know the truth;
2 satyamatād yuṣmāsu mama premāsti kevalaṁ mama nahi kintu satyamatajñānāṁ sarvveṣāmeva| yataḥ satyamatam asmāsu tiṣṭhatyanantakālaṁ yāvaccāsmāsu sthāsyati| (aiōn g165)
for the truth's sake, which remains in us, and it will be with us forever: (aiōn g165)
3 piturīśvarāt tatpituḥ putrāt prabho ryīśukhrīṣṭācca prāpyo 'nugrahaḥ kṛpā śāntiśca satyatāpremabhyāṁ sārddhaṁ yuṣmān adhitiṣṭhatu|
Grace, mercy, and peace will be with us, from God the Father, and from Jesus (the) Messiah, the Son of the Father, in truth and love.
4 vayaṁ pitṛto yām ājñāṁ prāptavantastadanusāreṇa tava kecid ātmajāḥ satyamatam ācarantyetasya pramāṇaṁ prāpyāhaṁ bhṛśam ānanditavān|
I rejoice greatly that I have found some of your children walking in truth, even as we have been commanded by the Father.
5 sāmpratañca he kuriye, navīnāṁ kāñcid ājñāṁ na likhannaham ādito labdhām ājñāṁ likhan tvām idaṁ vinaye yad asmābhiḥ parasparaṁ prema karttavyaṁ|
And now I ask you, dear lady, not as though I wrote to you a new commandment, but that which we had from the beginning, that we love one another.
6 aparaṁ premaitena prakāśate yad vayaṁ tasyājñā ācarema| ādito yuṣmābhi ryā śrutā seyam ājñā sā ca yuṣmābhirācaritavyā|
This is love, that we should walk according to his commandments. This is the commandment, even as you heard from the beginning, that you should walk in it.
7 yato bahavaḥ pravañcakā jagat praviśya yīśukhrīṣṭo narāvatāro bhūtvāgata etat nāṅgīkurvvanti sa eva pravañcakaḥ khrīṣṭāriścāsti|
For many deceivers have gone out into the world, those who do not confess that Jesus (the) Messiah came in the flesh. This is the deceiver and the antimessiah.
8 asmākaṁ śramo yat paṇḍaśramo na bhavet kintu sampūrṇaṁ vetanamasmābhi rlabhyeta tadarthaṁ svānadhi sāvadhānā bhavataḥ|
Watch yourselves, that you do not lose the things which we have accomplished, but that you receive a full reward.
9 yaḥ kaścid vipathagāmī bhūtvā khrīṣṭasya śikṣāyāṁ na tiṣṭhati sa īśvaraṁ na dhārayati khrīṣṭasya śijñāyāṁ yastiṣṭhati sa pitaraṁ putrañca dhārayati|
Whoever goes on and does not remain in the teaching of Messiah, does not have God. He who remains in the teaching, the same has both the Father and the Son.
10 yaḥ kaścid yuṣmatsannidhimāgacchan śikṣāmenāṁ nānayati sa yuṣmābhiḥ svaveśmani na gṛhyatāṁ tava maṅgalaṁ bhūyāditi vāgapi tasmai na kathyatāṁ|
If anyone comes to you, and does not bring this teaching, do not receive him into your house, and do not welcome him,
11 yatastava maṅgalaṁ bhūyāditi vācaṁ yaḥ kaścit tasmai kathayati sa tasya duṣkarmmaṇām aṁśī bhavati|
for he who welcomes him participates in his evil works.
12 yuṣmān prati mayā bahūni lekhitavyāni kintu patramasībhyāṁ tat karttuṁ necchāmi, yato 'smākam ānando yathā sampūrṇo bhaviṣyati tathā yuṣmatsamīpamupasthāyāhaṁ sammukhībhūya yuṣmābhiḥ sambhāṣiṣya iti pratyāśā mamāste|
Having many things to write to you, I do not want to do so with paper and ink, but I hope to come to you, and to speak face to face, that our joy may be made full.
13 tavābhirucitāyā bhaginyā bālakāstvāṁ namaskāraṁ jñāpayanti| āmen|
The children of your chosen sister greet you.

< 2 yohanaḥ 1 >