< 2 karinthinaḥ 6 >

1 tasya sahāyā vayaṁ yuṣmān prārthayāmahe, īśvarasyānugraho yuṣmābhi rvṛthā na gṛhyatāṁ|
Working together, we entreat also that you not receive the grace of God in vain,
2 tenoktametat, saṁśroṣyāmi śubhe kāle tvadīyāṁ prārthanām ahaṁ| upakāraṁ kariṣyāmi paritrāṇadine tava| paśyatāyaṁ śubhakālaḥ paśyatedaṁ trāṇadinaṁ|
for he says, "At an acceptable time I listened to you, and in a day of salvation I helped you." Look, now is the "acceptable time." Look, now is the "day of salvation."
3 asmākaṁ paricaryyā yanniṣkalaṅkā bhavet tadarthaṁ vayaṁ kutrāpi vighnaṁ na janayāmaḥ,
We give no occasion of stumbling in anything, that our service may not be blamed,
4 kintu pracurasahiṣṇutā kleśo dainyaṁ vipat tāḍanā kārābandhanaṁ nivāsahīnatvaṁ pariśramo jāgaraṇam upavasanaṁ
but in everything commending ourselves, as servants of God, in great endurance, in afflictions, in hardships, in distresses,
5 nirmmalatvaṁ jñānaṁ mṛduśīlatā hitaiṣitā
in beatings, in imprisonments, in riots, in labors, in watchings, in fastings;
6 pavitra ātmā niṣkapaṭaṁ prema satyālāpa īśvarīyaśakti
in pureness, in knowledge, in patience, in kindness, in the Holy Spirit, in sincere love,
7 rdakṣiṇavāmābhyāṁ karābhyāṁ dharmmāstradhāraṇaṁ
in the word of truth, in the power of God; by the armor of righteousness on the right hand and on the left,
8 mānāpamānayorakhyātisukhyātyo rbhāgitvam etaiḥ sarvvairīśvarasya praśaṁsyān paricārakān svān prakāśayāmaḥ|
by glory and dishonor, by evil report and good report; as deceivers, and yet true;
9 bhramakasamā vayaṁ satyavādino bhavāmaḥ, aparicitasamā vayaṁ suparicitā bhavāmaḥ, mṛtakalpā vayaṁ jīvāmaḥ, daṇḍyamānā vayaṁ na hanyāmahe,
as unknown, and yet well known; as dying, and look, we live; as punished, and not killed;
10 śokayuktāśca vayaṁ sadānandāmaḥ, daridrā vayaṁ bahūn dhaninaḥ kurmmaḥ, akiñcanāśca vayaṁ sarvvaṁ dhārayāmaḥ|
as sorrowful, yet always rejoicing; as poor, yet making many rich; as having nothing, and yet possessing all things.
11 he karinthinaḥ, yuṣmākaṁ prati mamāsyaṁ muktaṁ mamāntaḥkaraṇāñca vikasitaṁ|
Our mouth is open to you, Corinthians. Our heart is enlarged.
12 yūyaṁ mamāntare na saṅkocitāḥ kiñca yūyameva saṅkocitacittāḥ|
You are not restricted by us, but you are restricted by your own affections.
13 kintu mahyaṁ nyāyyaphaladānārthaṁ yuṣmābhirapi vikasitai rbhavitavyam ityahaṁ nijabālakāniva yuṣmān vadāmi|
Now in return, I speak as to my children, you also be open wide.
14 aparam apratyayibhiḥ sārddhaṁ yūyam ekayuge baddhā mā bhūta, yasmād dharmmādharmmayoḥ kaḥ sambandho'sti? timireṇa sarddhaṁ prabhāyā vā kā tulanāsti?
Do not be unequally yoked with unbelievers, for what fellowship have righteousness and iniquity? Or what fellowship has light with darkness?
15 bilīyāladevena sākaṁ khrīṣṭasya vā kā sandhiḥ? aviśvāsinā sārddhaṁ vā viśvāsilokasyāṁśaḥ kaḥ?
What agreement has Messiah with Belial? Or what portion has a believer with an unbeliever?
16 īśvarasya mandireṇa saha vā devapratimānāṁ kā tulanā? amarasyeśvarasya mandiraṁ yūyameva| īśvareṇa taduktaṁ yathā, teṣāṁ madhye'haṁ svāvāsaṁ nidhāsyāmi teṣāṁ madhye ca yātāyātaṁ kurvvan teṣām īśvaro bhaviṣyāmi te ca mallokā bhaviṣyanti|
What agreement has a temple of God with idols? For we are a temple of the living God. Even as God said, "I will dwell in them, and walk in them; and I will be their God, and they will be my people."
17 ato hetoḥ parameśvaraḥ kathayati yūyaṁ teṣāṁ madhyād bahirbhūya pṛthag bhavata, kimapyamedhyaṁ na spṛśata; tenāhaṁ yuṣmān grahīṣyāmi,
Therefore, "'Go out from their midst, and be separate,' says the Lord, 'and touch no unclean thing,' and I will receive you.
18 yuṣmākaṁ pitā bhaviṣyāmi ca, yūyañca mama kanyāputrā bhaviṣyatheti sarvvaśaktimatā parameśvareṇoktaṁ|
"And I will be a Father to you, and you will be my sons and daughters," says the Lord Almighty.

< 2 karinthinaḥ 6 >