< 2 karinthinaḥ 3 >

1 vayaṁ kim ātmapraśaṁsanaṁ punarārabhāmahe? yuṣmān prati yuṣmatto vā pareṣāṁ keṣāñcid ivāsmākamapi kiṁ praśaṁsāpatreṣu prayojanam āste? 2 yūyamevāsmākaṁ praśaṁsāpatraṁ taccāsmākam antaḥkaraṇeṣu likhitaṁ sarvvamānavaiśca jñeyaṁ paṭhanīyañca| 3 yato 'smābhiḥ sevitaṁ khrīṣṭasya patraṁ yūyapeva, tacca na masyā kintvamarasyeśvarasyātmanā likhitaṁ pāṣāṇapatreṣu tannahi kintu kravyamayeṣu hṛtpatreṣu likhitamiti suspaṣṭaṁ| 4 khrīṣṭeneśvaraṁ pratyasmākam īdṛśo dṛḍhaviśvāso vidyate; 5 vayaṁ nijaguṇena kimapi kalpayituṁ samarthā iti nahi kintvīśvarādasmākaṁ sāmarthyaṁ jāyate| 6 tena vayaṁ nūtananiyamasyārthato 'kṣarasaṁsthānasya tannahi kintvātmana eva sevanasāmarthyaṁ prāptāḥ| akṣarasaṁsthānaṁ mṛtyujanakaṁ kintvātmā jīvanadāyakaḥ| 7 akṣarai rvilikhitapāṣāṇarūpiṇī yā mṛtyoḥ sevā sā yadīdṛk tejasvinī jātā yattasyācirasthāyinastejasaḥ kāraṇāt mūsaso mukham isrāyelīyalokaiḥ saṁdraṣṭuṁ nāśakyata, 8 tarhyātmanaḥ sevā kiṁ tato'pi bahutejasvinī na bhavet? 9 daṇḍajanikā sevā yadi tejoyuktā bhavet tarhi puṇyajanikā sevā tato'dhikaṁ bahutejoyuktā bhaviṣyati| 10 ubhayostulanāyāṁ kṛtāyām ekasyāstejo dvitīyāyāḥ prakharatareṇa tejasā hīnatejo bhavati| 11 yasmād yat lopanīyaṁ tad yadi tejoyuktaṁ bhavet tarhi yat cirasthāyi tad bahutaratejoyuktameva bhaviṣyati| 12 īdṛśīṁ pratyāśāṁ labdhvā vayaṁ mahatīṁ pragalbhatāṁ prakāśayāmaḥ| 13 isrāyelīyalokā yat tasya lopanīyasya tejasaḥ śeṣaṁ na vilokayeyustadarthaṁ mūsā yādṛg āvaraṇena svamukham ācchādayat vayaṁ tādṛk na kurmmaḥ| 14 teṣāṁ manāṁsi kaṭhinībhūtāni yatasteṣāṁ paṭhanasamaye sa purātano niyamastenāvaraṇenādyāpi pracchannastiṣṭhati| 15 tacca na dūrībhavati yataḥ khrīṣṭenaiva tat lupyate| mūsasaḥ śāstrasya pāṭhasamaye'dyāpi teṣāṁ manāṁsi tenāvaraṇena pracchādyante| 16 kintu prabhuṁ prati manasi parāvṛtte tad āvaraṇaṁ dūrīkāriṣyate| 17 yaḥ prabhuḥ sa eva sa ātmā yatra ca prabhorātmā tatraiva muktiḥ| 18 vayañca sarvve'nācchāditenāsyena prabhostejasaḥ pratibimbaṁ gṛhlanta ātmasvarūpeṇa prabhunā rūpāntarīkṛtā varddhamānatejoyuktāṁ tāmeva pratimūrttiṁ prāpnumaḥ|

< 2 karinthinaḥ 3 >