< 2 karinthinaḥ 13 >

1 etattṛtīyavāram ahaṁ yuṣmatsamīpaṁ gacchāmi tena sarvvā kathā dvayostrayāṇāṁ vā sākṣiṇāṁ mukhena niśceṣyate|
This is the third time I am coming to you. "At the mouth of two or three witnesses will every word be established."
2 pūrvvaṁ ye kṛtapāpāstebhyo'nyebhyaśca sarvvebhyo mayā pūrvvaṁ kathitaṁ, punarapi vidyamānenevedānīm avidyamānena mayā kathyate, yadā punarāgamiṣyāmi tadāhaṁ na kṣamiṣye|
I have said beforehand, and I do say beforehand, as when I was present the second time, so now, being absent, to those who have sinned before now, and to all the rest, that, if I come again, I will not spare;
3 khrīṣṭo mayā kathāṁ kathayatyetasya pramāṇaṁ yūyaṁ mṛgayadhve, sa tu yuṣmān prati durbbalo nahi kintu sabala eva|
seeing that you seek a proof of Messiah who speaks in me; who toward you is not weak, but is powerful in you.
4 yadyapi sa durbbalatayā kruśa āropyata tathāpīśvarīyaśaktayā jīvati; vayamapi tasmin durbbalā bhavāmaḥ, tathāpi yuṣmān prati prakāśitayeśvarīyaśaktyā tena saha jīviṣyāmaḥ|
For indeed he was crucified through weakness, yet he lives through the power of God. For we also are weak in him, but we will live with him through the power of God toward you.
5 ato yūyaṁ viśvāsayuktā ādhve na veti jñātumātmaparīkṣāṁ kurudhvaṁ svānevānusandhatta| yīśuḥ khrīṣṭo yuṣmanmadhye vidyate svānadhi tat kiṁ na pratijānītha? tasmin avidyamāne yūyaṁ niṣpramāṇā bhavatha|
Test your own selves, whether you are in the faith. Test your own selves. Or do you not know as to your own selves, that Jesus (the) Messiah is in you?—unless indeed you are disqualified.
6 kintu vayaṁ niṣpramāṇā na bhavāma iti yuṣmābhi rbhotsyate tatra mama pratyāśā jāyate|
But I hope that you will know that we are not disqualified.
7 yūyaṁ kimapi kutsitaṁ karmma yanna kurutha tadaham īśvaramuddiśya prārthaye| vayaṁ yat prāmāṇikā iva prakāśāmahe tadarthaṁ tat prārthayāmaha iti nahi, kintu yūyaṁ yat sadācāraṁ kurutha vayañca niṣpramāṇā iva bhavāmastadarthaṁ|
Now we pray to God that you do no evil; not that we may appear approved, but that you may do that which is honorable, though we are as reprobate.
8 yataḥ satyatāyā vipakṣatāṁ karttuṁ vayaṁ na samarthāḥ kintu satyatāyāḥ sāhāyyaṁ karttumeva|
For we can do nothing against the truth, but for the truth.
9 vayaṁ yadā durbbalā bhavāmastadā yuṣmān sabalān dṛṣṭvānandāmo yuṣmākaṁ siddhatvaṁ prārthayāmahe ca|
For we rejoice when we are weak and you are strong. And this we also pray for, even your perfecting.
10 ato hetoḥ prabhu ryuṣmākaṁ vināśāya nahi kintu niṣṭhāyai yat sāmarthyam asmabhyaṁ dattavān tena yad upasthitikāle kāṭhinyaṁ mayācaritavyaṁ na bhavet tadartham anupasthitena mayā sarvvāṇyetāni likhyante|
For this cause I write these things while absent, that I may not deal sharply when present, according to the authority which the Lord gave me for building up, and not for tearing down.
11 he bhrātaraḥ, śeṣe vadāmi yūyam ānandata siddhā bhavata parasparaṁ prabodhayata, ekamanaso bhavata praṇayabhāvam ācarata| premaśāntyorākara īśvaro yuṣmākaṁ sahāyo bhūyāt|
Finally, brothers, rejoice. Be perfected, be comforted, be of the same mind, live in peace, and the God of love and peace will be with you.
12 yūyaṁ pavitracumbanena parasparaṁ namaskurudhvaṁ|
Greet one another with a holy kiss.
13 pavitralokāḥ sarvve yuṣmān namanti|
All the saints greet you.
14 prabho ryīśukhrīṣṭasyānugraha īśvarasya prema pavitrasyātmano bhāgitvañca sarvvān yuṣmān prati bhūyāt| tathāstu|
The grace of the Lord Jesus (the) Messiah, the love of God, and the fellowship of the Holy Spirit, be with you all.

< 2 karinthinaḥ 13 >