< 2 karinthinaḥ 1 >

1 īśvarasyecchayā yīśukhrīṣṭasya preritaḥ paulastimathirbhrātā ca dvāvetau karinthanagarasthāyai īśvarīyasamitaya ākhāyādeśasthebhyaḥ sarvvebhyaḥ pavitralokebhyaśca patraṁ likhataḥ|
Paul, an apostle of Messiah Jesus through the will of God, and Timothy our brother, to the church of God which is at Corinth, with all the saints who are in the whole of Achaia:
2 asmākaṁ tātasyeśvarasya prabhoryīśukhrīṣṭasya cānugrahaḥ śāntiśca yuṣmāsu varttatāṁ|
Grace to you and peace from God our Father and the Lord Jesus (the) Messiah.
3 kṛpāluḥ pitā sarvvasāntvanākārīśvaraśca yo'smatprabhoryīśukhrīṣṭasya tāta īśvaraḥ sa dhanyo bhavatu|
Blessed be the God and Father of our Lord Jesus (the) Messiah, the Father of mercies and God of all comfort;
4 yato vayam īśvarāt sāntvanāṁ prāpya tayā sāntvanayā yat sarvvavidhakliṣṭān lokān sāntvayituṁ śaknuyāma tadarthaṁ so'smākaṁ sarvvakleśasamaye'smān sāntvayati|
who comforts us in all our affliction, that we may be able to comfort those who are in any affliction, through the comfort with which we ourselves are comforted by God.
5 yataḥ khrīṣṭasya kleśā yadvad bāhulyenāsmāsu varttante tadvad vayaṁ khrīṣṭena bahusāntvanāḍhyā api bhavāmaḥ|
For as the sufferings of Messiah abound to us, even so our comfort also abounds through Messiah.
6 vayaṁ yadi kliśyāmahe tarhi yuṣmākaṁ sāntvanāparitrāṇayoḥ kṛte kliśyāmahe yato'smābhi ryādṛśāni duḥkhāni sahyante yuṣmākaṁ tādṛśaduḥkhānāṁ sahanena tau sādhayiṣyete ityasmin yuṣmānadhi mama dṛḍhā pratyāśā bhavati|
But if we are afflicted, it is for your comfort and salvation. If we are comforted, it is for your comfort, which produces in you the patient enduring of the same sufferings which we also suffer.
7 yadi vā vayaṁ sāntvanāṁ labhāmahe tarhi yuṣmākaṁ sāntvanāparitrāṇayoḥ kṛte tāmapi labhāmahe| yato yūyaṁ yādṛg duḥkhānāṁ bhāgino'bhavata tādṛk sāntvanāyā api bhāgino bhaviṣyatheti vayaṁ jānīmaḥ|
Our hope for you is steadfast, knowing that, since you are partakers of the sufferings, so also are you of the comfort.
8 he bhrātaraḥ, āśiyādeśe yaḥ kleśo'smān ākrāmyat taṁ yūyaṁ yad anavagatāstiṣṭhata tanmayā bhadraṁ na manyate| tenātiśaktikleśena vayamatīva pīḍitāstasmāt jīvanarakṣaṇe nirupāyā jātāśca,
For we do not desire to have you uninformed, brothers, concerning our affliction which happened in Asia, that we were weighed down exceedingly, beyond our power, so much that we despaired even of life.
9 ato vayaṁ sveṣu na viśvasya mṛtalokānām utthāpayitarīśvare yad viśvāsaṁ kurmmastadartham asmābhiḥ prāṇadaṇḍo bhoktavya iti svamanasi niścitaṁ|
Yes, we ourselves have had the sentence of death within ourselves, that we should not trust in ourselves, but in God who raises the dead,
10 etādṛśabhayaṅkarāt mṛtyo ryo 'smān atrāyatedānīmapi trāyate sa itaḥ paramapyasmān trāsyate 'smākam etādṛśī pratyāśā vidyate|
who delivered us out of so great a death, and he will deliver us. On him we have set our hope that he will also deliver us again;
11 etadarthamasmatkṛte prārthanayā vayaṁ yuṣmābhirupakarttavyāstathā kṛte bahubhi ryācito yo'nugraho'smāsu varttiṣyate tatkṛte bahubhirīśvarasya dhanyavādo'pi kāriṣyate|
you also helping together on our behalf by your petition; that, for the gift bestowed on us by means of many, thanks may be given by many persons on our behalf.
12 aparañca saṁsāramadhye viśeṣato yuṣmanmadhye vayaṁ sāṁsārikyā dhiyā nahi kintvīśvarasyānugraheṇākuṭilatām īśvarīyasāralyañcācaritavanto'trāsmākaṁ mano yat pramāṇaṁ dadāti tena vayaṁ ślāghāmahe|
For our boasting is this: the testimony of our conscience, that with pure motives and sincerity of God, not in fleshly wisdom but in the grace of God we conducted ourselves in the world, and more abundantly toward you.
13 yuṣmābhi ryad yat paṭhyate gṛhyate ca tadanyat kimapi yuṣmabhyam asmābhi rna likhyate taccāntaṁ yāvad yuṣmābhi rgrahīṣyata ityasmākam āśā|
For we write no other things to you, than what you read or even acknowledge, and I hope you will fully acknowledge;
14 yūyamitaḥ pūrvvamapyasmān aṁśato gṛhītavantaḥ, yataḥ prabho ryīśukhrīṣṭasya dine yadvad yuṣmāsvasmākaṁ ślāghā tadvad asmāsu yuṣmākamapi ślāghā bhaviṣyati|
as also you acknowledged us in part, that we are your boasting, even as you also are ours, in the day of our Lord Jesus.
15 aparaṁ yūyaṁ yad dvitīyaṁ varaṁ labhadhve tadarthamitaḥ pūrvvaṁ tayā pratyāśayā yuṣmatsamīpaṁ gamiṣyāmi
In this confidence, I was determined to come first to you, that you might have a second benefit;
16 yuṣmaddeśena mākidaniyādeśaṁ vrajitvā punastasmāt mākidaniyādeśāt yuṣmatsamīpam etya yuṣmābhi ryihūdādeśaṁ preṣayiṣye ceti mama vāñchāsīt|
and by you to pass into Macedonia, and again from Macedonia to come to you, and to be sent forward by you on my journey to Judea.
17 etādṛśī mantraṇā mayā kiṁ cāñcalyena kṛtā? yad yad ahaṁ mantraye tat kiṁ viṣayiloka̮iva mantrayāṇa ādau svīkṛtya paścād asvīkurvve?
When I therefore was planning this, did I do it lightly? Or the things that I purpose, do I purpose according to the flesh, that with me there should be the "Yes, yes" and the "No, no?"
18 yuṣmān prati mayā kathitāni vākyānyagre svīkṛtāni śeṣe'svīkṛtāni nābhavan eteneśvarasya viśvastatā prakāśate|
But as God is faithful, our word toward you is not "Yes and no."
19 mayā silvānena timathinā ceśvarasya putro yo yīśukhrīṣṭo yuṣmanmadhye ghoṣitaḥ sa tena svīkṛtaḥ punarasvīkṛtaśca tannahi kintu sa tasya svīkārasvarūpaeva|
For the Son of God, Jesus (the) Messiah, who was preached among you by us, by me, Silvanus, and Timothy, was not "Yes and no," but in him is "Yes."
20 īśvarasya mahimā yad asmābhiḥ prakāśeta tadartham īśvareṇa yad yat pratijñātaṁ tatsarvvaṁ khrīṣṭena svīkṛtaṁ satyībhūtañca|
For however many are the promises of God, in him they are "Yes." Therefore also through him they are "Amen," to the glory of God through us.
21 yuṣmān asmāṁścābhiṣicya yaḥ khrīṣṭe sthāsnūn karoti sa īśvara eva|
Now he who establishes us with you in Messiah, and anointed us, is God;
22 sa cāsmān mudrāṅkitān akārṣīt satyāṅkārasya paṇakharūpam ātmānaṁ asmākam antaḥkaraṇeṣu nirakṣipacca|
who also sealed us, and gave us the down payment of the Spirit in our hearts.
23 aparaṁ yuṣmāsu karuṇāṁ kurvvan aham etāvatkālaṁ yāvat karinthanagaraṁ na gatavān iti satyametasmin īśvaraṁ sākṣiṇaṁ kṛtvā mayā svaprāṇānāṁ śapathaḥ kriyate|
But I call God as a witness to my soul, that to spare you I did not come again to Corinth.
24 vayaṁ yuṣmākaṁ viśvāsasya niyantāro na bhavāmaḥ kintu yuṣmākam ānandasya sahāyā bhavāmaḥ, yasmād viśvāse yuṣmākaṁ sthiti rbhavati|
Not that we rule over your faith, but are fellow workers with you for your joy. For you stand firm in faith.

< 2 karinthinaḥ 1 >