< 1 tīmathiyaḥ 1 >

1 asmākaṁ trāṇakartturīśvarasyāsmākaṁ pratyāśābhūmeḥ prabho ryīśukhrīṣṭasya cājñānusārato yīśukhrīṣṭasya preritaḥ paulaḥ svakīyaṁ satyaṁ dharmmaputraṁ tīmathiyaṁ prati patraṁ likhati| 2 asmākaṁ tāta īśvaro'smākaṁ prabhu ryīśukhrīṣṭaśca tvayi anugrahaṁ dayāṁ śāntiñca kuryyāstāṁ| 3 mākidaniyādeśe mama gamanakāle tvam iphiṣanagare tiṣṭhan itaraśikṣā na grahītavyā, ananteṣūpākhyāneṣu vaṁśāvaliṣu ca yuṣmābhi rmano na niveśitavyam 4 iti kāṁścit lokān yad upadiśeretat mayādiṣṭo'bhavaḥ, yataḥ sarvvairetai rviśvāsayukteśvarīyaniṣṭhā na jāyate kintu vivādo jāyate| 5 upadeśasya tvabhipretaṁ phalaṁ nirmmalāntaḥkaraṇena satsaṁvedena niṣkapaṭaviśvāsena ca yuktaṁ prema| 6 kecit janāśca sarvvāṇyetāni vihāya nirarthakakathānām anugamanena vipathagāmino'bhavan, 7 yad bhāṣante yacca niścinvanti tanna budhyamānā vyavasthopadeṣṭāro bhavitum icchanti| 8 sā vyavasthā yadi yogyarūpeṇa gṛhyate tarhyuttamā bhavatīti vayaṁ jānīmaḥ| 9 aparaṁ sā vyavasthā dhārmmikasya viruddhā na bhavati kintvadhārmmiko 'vādhyo duṣṭaḥ pāpiṣṭho 'pavitro 'śuciḥ pitṛhantā mātṛhantā narahantā 10 veśyāgāmī puṁmaithunī manuṣyavikretā mithyāvādī mithyāśapathakārī ca sarvveṣāmeteṣāṁ viruddhā, 11 tathā saccidānandeśvarasya yo vibhavayuktaḥ susaṁvādo mayi samarpitastadanuyāyihitopadeśasya viparītaṁ yat kiñcid bhavati tadviruddhā sā vyavastheti tadgrāhiṇā jñātavyaṁ| 12 mahyaṁ śaktidātā yo'smākaṁ prabhuḥ khrīṣṭayīśustamahaṁ dhanyaṁ vadāmi| 13 yataḥ purā nindaka upadrāvī hiṁsakaśca bhūtvāpyahaṁ tena viśvāsyo 'manye paricārakatve nyayujye ca| tad aviśvāsācaraṇam ajñānena mayā kṛtamiti hetorahaṁ tenānukampito'bhavaṁ| 14 aparaṁ khrīṣṭe yīśau viśvāsapremabhyāṁ sahito'smatprabhoranugraho 'tīva pracuro'bhat| 15 pāpinaḥ paritrātuṁ khrīṣṭo yīśu rjagati samavatīrṇo'bhavat, eṣā kathā viśvāsanīyā sarvvai grahaṇīyā ca| 16 teṣāṁ pāpināṁ madhye'haṁ prathama āsaṁ kintu ye mānavā anantajīvanaprāptyarthaṁ tasmin viśvasiṣyanti teṣāṁ dṛṣṭānte mayi prathame yīśunā khrīṣṭena svakīyā kṛtsnā cirasahiṣṇutā yat prakāśyate tadarthamevāham anukampāṁ prāptavān| (aiōnios g166) 17 anādirakṣayo'dṛśyo rājā yo'dvitīyaḥ sarvvajña īśvarastasya gauravaṁ mahimā cānantakālaṁ yāvad bhūyāt| āmen| (aiōn g165) 18 he putra tīmathiya tvayi yāni bhaviṣyadvākyāni purā kathitāni tadanusārād aham enamādeśaṁ tvayi samarpayāmi, tasyābhiprāyo'yaṁ yattvaṁ tai rvākyairuttamayuddhaṁ karoṣi 19 viśvāsaṁ satsaṁvedañca dhārayasi ca| anayoḥ parityāgāt keṣāñcid viśvāsatarī bhagnābhavat| 20 humināyasikandarau teṣāṁ yau dvau janau, tau yad dharmmanindāṁ puna rna karttuṁ śikṣete tadarthaṁ mayā śayatānasya kare samarpitau|

< 1 tīmathiyaḥ 1 >