< 1 thiṣalanīkinaḥ 3 >

1 ato'haṁ yadā sandehaṁ punaḥ soḍhuṁ nāśaknuvaṁ tadānīm āthīnīnagara ekākī sthātuṁ niścitya
Therefore, when we could not stand it any longer, we thought it good to be left behind at Athens alone,
2 svabhrātaraṁ khrīṣṭasya susaṁvāde sahakāriṇañceśvarasya paricārakaṁ tīmathiyaṁ yuṣmatsamīpam apreṣayaṁ|
and sent Timothy, our brother and God's fellow worker in the gospel of Messiah, to establish you, and to comfort you concerning your faith;
3 varttamānaiḥ kleśaiḥ kasyāpi cāñcalyaṁ yathā na jāyate tathā te tvayā sthirīkriyantāṁ svakīyadharmmamadhi samāśvāsyantāñceti tam ādiśaṁ|
that no one be moved by these afflictions. For you know that we are appointed to this task.
4 vayametādṛśe kleśe niyuktā āsmaha iti yūyaṁ svayaṁ jānītha, yato'smākaṁ durgati rbhaviṣyatīti vayaṁ yuṣmākaṁ samīpe sthitikāle'pi yuṣmān abodhayāma, tādṛśameva cābhavat tadapi jānītha|
For truly, when we were with you, we told you beforehand that we are to suffer affliction, even as it happened, and you know.
5 tasmāt parīkṣakeṇa yuṣmāsu parīkṣiteṣvasmākaṁ pariśramo viphalo bhaviṣyatīti bhayaṁ soḍhuṁ yadāhaṁ nāśaknuvaṁ tadā yuṣmākaṁ viśvāsasya tattvāvadhāraṇāya tam apreṣayaṁ|
For this cause I also, when I could not stand it any longer, sent that I might know your faith, for fear that by any means the tempter had tempted you, and our labor would have been in vain.
6 kintvadhunā tīmathiyo yuṣmatsamīpād asmatsannidhim āgatya yuṣmākaṁ viśvāsapremaṇī adhyasmān suvārttāṁ jñāpitavān vayañca yathā yuṣmān smarāmastathā yūyamapyasmān sarvvadā praṇayena smaratha draṣṭum ākāṅkṣadhve ceti kathitavān|
But when Timothy came just now to us from you, and brought us glad news of your faith and love, and that you have good memories of us always, longing to see us, even as we also long to see you;
7 he bhrātaraḥ, vārttāmimāṁ prāpya yuṣmānadhi viśeṣato yuṣmākaṁ kleśaduḥkhānyadhi yuṣmākaṁ viśvāsād asmākaṁ sāntvanājāyata;
for this cause, brothers, we were comforted over you in all our distress and affliction through your faith.
8 yato yūyaṁ yadi prabhāvavatiṣṭhatha tarhyanena vayam adhunā jīvāmaḥ|
For now we live, since you stand firm in the Lord.
9 vayañcāsmadīyeśvarasya sākṣād yuṣmatto jātena yenānandena praphullā bhavāmastasya kṛtsnasyānandasya yogyarūpeṇeśvaraṁ dhanyaṁ vadituṁ kathaṁ śakṣyāmaḥ?
For what thanksgiving can we render again to God for you, for all the joy with which we rejoice for your sakes before our God;
10 vayaṁ yena yuṣmākaṁ vadanāni draṣṭuṁ yuṣmākaṁ viśvāse yad asiddhaṁ vidyate tat siddhīkarttuñca śakṣyāmastādṛśaṁ varaṁ divāniśaṁ prārthayāmahe|
night and day praying exceedingly that we may see your face, and may perfect that which is lacking in your faith?
11 asmākaṁ tāteneśvareṇa prabhunā yīśukhrīṣṭena ca yuṣmatsamīpagamanāyāsmākaṁ panthā sugamaḥ kriyatāṁ|
Now may our God and Father himself, and our Lord Jesus, direct our way to you;
12 parasparaṁ sarvvāṁśca prati yuṣmākaṁ prema yuṣmān prati cāsmākaṁ prema prabhunā varddhyatāṁ bahuphalaṁ kriyatāñca|
and the Lord make you to increase and abound in love for one another and for all, even as we also do toward you,
13 aparamasmākaṁ prabhu ryīśukhrīṣṭaḥ svakīyaiḥ sarvvaiḥ pavitralokaiḥ sārddhaṁ yadāgamiṣyati tadā yūyaṁ yathāsmākaṁ tātasyeśvarasya sammukhe pavitratayā nirdoṣā bhaviṣyatha tathā yuṣmākaṁ manāṁsi sthirīkriyantāṁ|
to the end he may establish your hearts blameless in holiness before our God and Father, at the coming of our Lord Jesus with all his saints.

< 1 thiṣalanīkinaḥ 3 >