< 1 pitaraḥ 1 >

1 panta-gālātiyā-kappadakiyā-āśiyā-bithuniyādeśeṣu pravāsino ye vikīrṇalokāḥ
Peter, an apostle of Jesus Christ, to the chosen ones who are living as foreigners in the Dispersion in Pontus, Galatia, Cappadocia, Asia, and Bithynia,
2 piturīśvarasya pūrvvanirṇayād ātmanaḥ pāvanena yīśukhrīṣṭasyājñāgrahaṇāya śoṇitaprokṣaṇāya cābhirucitāstān prati yīśukhrīṣṭasya preritaḥ pitaraḥ patraṁ likhati| yuṣmān prati bāhulyena śāntiranugrahaśca bhūyāstāṁ|
according to the foreknowledge of God the Father, in sanctification of the Spirit, that you may obey Jesus Christ and be sprinkled with his blood: Grace to you and peace be multiplied.
3 asmākaṁ prabho ryīśukhrīṣṭasya tāta īśvaro dhanyaḥ, yataḥ sa svakīyabahukṛpāto mṛtagaṇamadhyād yīśukhrīṣṭasyotthānena jīvanapratyāśārtham arthato
Blessed be the God and Father of our Lord Jesus Christ, who according to his great mercy caused us to be born again to a living hope through the resurrection of Jesus Christ from the dead,
4 'kṣayaniṣkalaṅkāmlānasampattiprāptyartham asmān puna rjanayāmāsa| sā sampattiḥ svarge 'smākaṁ kṛte sañcitā tiṣṭhati,
to an incorruptible and undefiled inheritance that doesn’t fade away, reserved in Heaven for you,
5 yūyañceśvarasya śaktitaḥ śeṣakāle prakāśyaparitrāṇārthaṁ viśvāsena rakṣyadhve|
who by the power of God are guarded through faith for a salvation ready to be revealed in the last time.
6 tasmād yūyaṁ yadyapyānandena praphullā bhavatha tathāpi sāmprataṁ prayojanahetoḥ kiyatkālaparyyantaṁ nānāvidhaparīkṣābhiḥ kliśyadhve|
In this you greatly rejoice, though now for a little while, if need be, you have been grieved in various trials,
7 yato vahninā yasya parīkṣā bhavati tasmāt naśvarasuvarṇādapi bahumūlyaṁ yuṣmākaṁ viśvāsarūpaṁ yat parīkṣitaṁ svarṇaṁ tena yīśukhrīṣṭasyāgamanasamaye praśaṁsāyāḥ samādarasya gauravasya ca yogyatā prāptavyā|
that the proof of your faith, which is more precious than gold that perishes, even though it is tested by fire, may be found to result in praise, glory, and honour at the revelation of Jesus Christ—
8 yūyaṁ taṁ khrīṣṭam adṛṣṭvāpi tasmin prīyadhve sāmprataṁ taṁ na paśyanto'pi tasmin viśvasanto 'nirvvacanīyena prabhāvayuktena cānandena praphullā bhavatha,
whom, not having known, you love. In him, though now you don’t see him, yet believing, you rejoice greatly with joy that is unspeakable and full of glory,
9 svaviśvāsasya pariṇāmarūpam ātmanāṁ paritrāṇaṁ labhadhve ca|
receiving the result of your faith, the salvation of your souls.
10 yuṣmāsu yo 'nugraho varttate tadviṣaye ya īśvarīyavākyaṁ kathitavantaste bhaviṣyadvādinastasya paritrāṇasyānveṣaṇam anusandhānañca kṛtavantaḥ|
Concerning this salvation, the prophets sought and searched diligently. They prophesied of the grace that would come to you,
11 viśeṣatasteṣāmantarvvāsī yaḥ khrīṣṭasyātmā khrīṣṭe varttiṣyamāṇāni duḥkhāni tadanugāmiprabhāvañca pūrvvaṁ prākāśayat tena kaḥ kīdṛśo vā samayo niradiśyataitasyānusandhānaṁ kṛtavantaḥ|
searching for who or what kind of time the Spirit of Christ which was in them pointed to when he predicted the sufferings of Christ and the glories that would follow them.
12 tatastai rviṣayaiste yanna svān kintvasmān upakurvvantyetat teṣāṁ nikaṭe prākāśyata| yāṁśca tān viṣayān divyadūtā apyavanataśiraso nirīkṣitum abhilaṣanti te viṣayāḥ sāmprataṁ svargāt preṣitasya pavitrasyātmanaḥ sahāyyād yuṣmatsamīpe susaṁvādapracārayitṛbhiḥ prākāśyanta|
To them it was revealed that they served not themselves, but you, in these things, which now have been announced to you through those who preached the Good News to you by the Holy Spirit sent out from heaven; which things angels desire to look into.
13 ataeva yūyaṁ manaḥkaṭibandhanaṁ kṛtvā prabuddhāḥ santo yīśukhrīṣṭasya prakāśasamaye yuṣmāsu varttiṣyamānasyānugrahasya sampūrṇāṁ pratyāśāṁ kuruta|
Therefore prepare your minds for action. Be sober, and set your hope fully on the grace that will be brought to you at the revelation of Jesus Christ—
14 aparaṁ pūrvvīyājñānatāvasthāyāḥ kutsitābhilāṣāṇāṁ yogyam ācāraṁ na kurvvanto yuṣmadāhvānakārī yathā pavitro 'sti
as children of obedience, not conforming yourselves according to your former lusts as in your ignorance,
15 yūyamapyājñāgrāhisantānā iva sarvvasmin ācāre tādṛk pavitrā bhavata|
but just as he who called you is holy, you yourselves also be holy in all of your behaviour,
16 yato likhitam āste, yūyaṁ pavitrāstiṣṭhata yasmādahaṁ pavitraḥ|
because it is written, “You shall be holy, for I am holy.”
17 aparañca yo vināpakṣapātam ekaikamānuṣasya karmmānusārād vicāraṁ karoti sa yadi yuṣmābhistāta ākhyāyate tarhi svapravāsasya kālo yuṣmābhi rbhītyā yāpyatāṁ|
If you call on him as Father, who without respect of persons judges according to each man’s work, pass the time of your living as foreigners here in reverent fear,
18 yūyaṁ nirarthakāt paitṛkācārāt kṣayaṇīyai rūpyasuvarṇādibhi rmuktiṁ na prāpya
knowing that you were redeemed, not with corruptible things like silver or gold, from the useless way of life handed down from your fathers,
19 niṣkalaṅkanirmmalameṣaśāvakasyeva khrīṣṭasya bahumūlyena rudhireṇa muktiṁ prāptavanta iti jānītha|
but with precious blood, as of a lamb without blemish or spot, the blood of Christ,
20 sa jagato bhittimūlasthāpanāt pūrvvaṁ niyuktaḥ kintu caramadineṣu yuṣmadarthaṁ prakāśito 'bhavat|
who was foreknown indeed before the foundation of the world, but was revealed in this last age for your sake,
21 yatastenaiva mṛtagaṇāt tasyotthāpayitari tasmai gauravadātari ceśvare viśvasitha tasmād īśvare yuṣmākaṁ viśvāsaḥ pratyāśā cāste|
who through him are believers in God, who raised him from the dead and gave him glory, so that your faith and hope might be in God.
22 yūyam ātmanā satyamatasyājñāgrahaṇadvārā niṣkapaṭāya bhrātṛpremne pāvitamanaso bhūtvā nirmmalāntaḥkaraṇaiḥ parasparaṁ gāḍhaṁ prema kuruta|
Seeing you have purified your souls in your obedience to the truth through the Spirit in sincere brotherly affection, love one another from the heart fervently,
23 yasmād yūyaṁ kṣayaṇīyavīryyāt nahi kintvakṣayaṇīyavīryyād īśvarasya jīvanadāyakena nityasthāyinā vākyena punarjanma gṛhītavantaḥ| (aiōn g165)
having been born again, not of corruptible seed, but of incorruptible, through the word of God, which lives and remains forever. (aiōn g165)
24 sarvvaprāṇī tṛṇaistulyastattejastṛṇapuṣpavat| tṛṇāni pariśuṣyati puṣpāṇi nipatanti ca|
For, “All flesh is like grass, and all of man’s glory like the flower in the grass. The grass withers, and its flower falls;
25 kintu vākyaṁ pareśasyānantakālaṁ vitiṣṭhate| tadeva ca vākyaṁ susaṁvādena yuṣmākam antike prakāśitaṁ| (aiōn g165)
but the Lord’s word endures forever.” This is the word of Good News which was preached to you. (aiōn g165)

< 1 pitaraḥ 1 >