< 1 karinthinaḥ 3 >

1 he bhrātaraḥ, ahamātmikairiva yuṣmābhiḥ samaṁ sambhāṣituṁ nāśaknavaṁ kintu śārīrikācāribhiḥ khrīṣṭadharmme śiśutulyaiśca janairiva yuṣmābhiḥ saha samabhāṣe| 2 yuṣmān kaṭhinabhakṣyaṁ na bhojayan dugdham apāyayaṁ yato yūyaṁ bhakṣyaṁ grahītuṁ tadā nāśaknuta idānīmapi na śaknutha, yato hetoradhunāpi śārīrikācāriṇa ādhve| 3 yuṣmanmadhye mātsaryyavivādabhedā bhavanti tataḥ kiṁ śārīrikācāriṇo nādhve mānuṣikamārgeṇa ca na caratha? 4 paulasyāhamityāpallorahamiti vā yadvākyaṁ yuṣmākaṁ kaiścit kaiścit kathyate tasmād yūyaṁ śārīrikācāriṇa na bhavatha? 5 paulaḥ kaḥ? āpallo rvā kaḥ? tau paricārakamātrau tayorekaikasmai ca prabhu ryādṛk phalamadadāt tadvat tayordvārā yūyaṁ viśvāsino jātāḥ| 6 ahaṁ ropitavān āpallośca niṣiktavān īśvaraścāvarddhayat| 7 ato ropayitṛsektārāvasārau varddhayiteśvara eva sāraḥ| 8 ropayitṛsektārau ca samau tayorekaikaśca svaśramayogyaṁ svavetanaṁ lapsyate| 9 āvāmīśvareṇa saha karmmakāriṇau, īśvarasya yat kṣetram īśvarasya yā nirmmitiḥ sā yūyameva| 10 īśvarasya prasādāt mayā yat padaṁ labdhaṁ tasmāt jñāninā gṛhakāriṇeva mayā bhittimūlaṁ sthāpitaṁ tadupari cānyena nicīyate| kintu yena yannicīyate tat tena vivicyatāṁ| 11 yato yīśukhrīṣṭarūpaṁ yad bhittimūlaṁ sthāpitaṁ tadanyat kimapi bhittimūlaṁ sthāpayituṁ kenāpi na śakyate| 12 etadbhittimūlasyopari yadi kecit svarṇarūpyamaṇikāṣṭhatṛṇanalān nicinvanti, 13 tarhyekaikasya karmma prakāśiṣyate yataḥ sa divasastat prakāśayiṣyati| yato hatostana divasena vahnimayenodetavyaṁ tata ekaikasya karmma kīdṛśametasya parīkṣā bahninā bhaviṣyati| 14 yasya nicayanarūpaṁ karmma sthāsnu bhaviṣyati sa vetanaṁ lapsyate| 15 yasya ca karmma dhakṣyate tasya kṣati rbhaviṣyati kintu vahne rnirgatajana iva sa svayaṁ paritrāṇaṁ prāpsyati| 16 yūyam īśvarasya mandiraṁ yuṣmanmadhye ceśvarasyātmā nivasatīti kiṁ na jānītha? 17 īśvarasya mandiraṁ yena vināśyate so'pīśvareṇa vināśayiṣyate yata īśvarasya mandiraṁ pavitrameva yūyaṁ tu tanmandiram ādhve| 18 kopi svaṁ na vañcayatāṁ| yuṣmākaṁ kaścana cedihalokasya jñānena jñānavānahamiti budhyate tarhi sa yat jñānī bhavet tadarthaṁ mūḍho bhavatu| (aiōn g165) 19 yasmādihalokasya jñānam īśvarasya sākṣāt mūḍhatvameva| etasmin likhitamapyāste, tīkṣṇā yā jñānināṁ buddhistayā tān dharatīśvaraḥ| 20 punaśca| jñānināṁ kalpanā vetti parameśo nirarthakāḥ| 21 ataeva ko'pi manujairātmānaṁ na ślāghatāṁ yataḥ sarvvāṇi yuṣmākameva, 22 paula vā āpallo rvā kaiphā vā jagad vā jīvanaṁ vā maraṇaṁ vā varttamānaṁ vā bhaviṣyadvā sarvvāṇyeva yuṣmākaṁ, 23 yūyañca khrīṣṭasya, khrīṣṭaśceśvarasya|

< 1 karinthinaḥ 3 >