< 1 karinthinaḥ 15 >

1 he bhrātaraḥ, yaḥ susaṁvādo mayā yuṣmatsamīpe nivedito yūyañca yaṁ gṛhītavanta āśritavantaśca taṁ puna ryuṣmān vijñāpayāmi|
Nambeambe nendakuwakombosha, ainja na alombo, nnani ya injili yaihubiriwa, ambayo mwaipokile ni yema nakwe.
2 yuṣmākaṁ viśvāso yadi vitatho na bhavet tarhi susaṁvādayuktāni mama vākyāni smaratāṁ yuṣmākaṁ tena susaṁvādena paritrāṇaṁ jāyate|
Ni katika injili yee mwatilopolelwa, kati mwalikamwa imara neno lyaniwahubirie mwenga, ila muaminiya bure.
3 yato'haṁ yad yat jñāpitastadanusārāt yuṣmāsu mukhyāṁ yāṁ śikṣāṁ samārpayaṁ seyaṁ, śāstrānusārāt khrīṣṭo'smākaṁ pāpamocanārthaṁ prāṇān tyaktavān,
Kati kwanza yaniipokii kwa umuhimu niiletike kwinu kati ya ibile: panga bokana na maandiko, Kristo awile kwa ajili ya sambi yitu,
4 śmaśāne sthāpitaśca tṛtīyadine śāstrānusārāt punarutthāpitaḥ|
bokana na maandiko atisikwa, ni panga atifufuka lisoba lya tatu.
5 sa cāgre kaiphai tataḥ paraṁ dvādaśaśiṣyebhyo darśanaṁ dattavān|
Ni panga ywamtokii Kefa, boka po kwa balo komi ni ibele.
6 tataḥ paraṁ pañcaśatādhikasaṁkhyakebhyo bhrātṛbhyo yugapad darśanaṁ dattavān teṣāṁ kecit mahānidrāṁ gatā bahutarāścādyāpi varttante|
Boka po atikwatokiya kwa muda umo ba'ainja na alombo zaidi ya mia tano. Baingi babe babile bado akoto, lakini baadhi yabe bagonjike lugono.
7 tadanantaraṁ yākūbāya tatpaścāt sarvvebhyaḥ preritebhyo darśanaṁ dattavān|
Boka po atikumtokya Yakobo, boka po mitume yote.
8 sarvvaśeṣe'kālajātatulyo yo'haṁ, so'hamapi tasya darśanaṁ prāptavān|
Mwisho wa bote, atikunitokya nenga, kati yee kwa mwana ywabile belekwa katika wakati ubile kwaa sahihi.
9 īśvarasya samitiṁ prati daurātmyācaraṇād ahaṁ preritanāma dharttum ayogyastasmāt preritānāṁ madhye kṣudratamaścāsmi|
Kwa kuwa nenga na nchunu kati ya mitume. Nastahili kwaa kemelwa mtume, kwa sababu natilitesa likanisa lya Nnongo.
10 yādṛśo'smi tādṛśa īśvarasyānugraheṇaivāsmi; aparaṁ māṁ prati tasyānugraho niṣphalo nābhavat, anyebhyaḥ sarvvebhyo mayādhikaḥ śramaḥ kṛtaḥ, kintu sa mayā kṛtastannahi matsahakāriṇeśvarasyānugraheṇaiva|
Lakini kwa neema ya Nnongo nibile kati yanibile, na neema yake kwango yaibile kwaa bure. Badala yake, nipangite bidii kuliko wote. Lakini ibile kwaa nenga, ila neema ya Nnongo ibile nkati yango.
11 ataeva mayā bhavet tai rvā bhavet asmābhistādṛśī vārttā ghoṣyate saiva ca yuṣmābhi rviśvāsena gṛhītā|
Kwa eyo kati ni nenga au bembe, twati lihubiri nyoo na tutiaminiya nyoo.
12 mṛtyudaśātaḥ khrīṣṭa utthāpita iti vārttā yadi tamadhi ghoṣyate tarhi mṛtalokānām utthiti rnāstīti vāg yuṣmākaṁ madhye kaiścit kutaḥ kathyate?
Nambeambe kati Kristo atihubiriwa kati ywafufuka kwa bandu babile mu'kiwo, ibe namani baadhi yinu mubaye ntopo ufufuo wa bandu babile mu'kiwo?
13 mṛtānām utthiti ryadi na bhavet tarhi khrīṣṭo'pi notthāpitaḥ
Lakini mana ntopo Ufufuo wa bandu babile mu'kiwo, bai hata Kristo afufuka kwaa kae.
14 khrīṣṭaśca yadyanutthāpitaḥ syāt tarhyasmākaṁ ghoṣaṇaṁ vitathaṁ yuṣmākaṁ viśvāso'pi vitathaḥ|
Ni mana Kristo afufuka kwaa, nga nyoo mahubiri yitu ni bure, na imani yitu ni bure.
15 vayañceśvarasya mṛṣāsākṣiṇo bhavāmaḥ, yataḥ khrīṣṭa stenotthāpitaḥ iti sākṣyam asmābhirīśvaramadhi dattaṁ kintu mṛtānāmutthiti ryadi na bhavet tarhi sa tena notthāpitaḥ|
Ni twapatikana kuwa mashahidi ba ubocho kumhusu Nnongo, kwa sababu twatimshuhudia Nnongo kinchogo, baya atimfufua Kristo, wakati atikumfufua kwaa.
16 yato mṛtānāmutthiti ryati na bhavet tarhi khrīṣṭo'pyutthāpitatvaṁ na gataḥ|
Kati mana itei bandu bakiwo bafufuliwa kwaa, Yesu kae afufuliwa kwaa.
17 khrīṣṭasya yadyanutthāpitaḥ syāt tarhi yuṣmākaṁ viśvāso vitathaḥ, yūyam adyāpi svapāpeṣu magnāstiṣṭhatha|
Ni kati Kristo afufuliwa kwaa, imani yinu nga ya bure na bado mubile katika sambi yinu.
18 aparaṁ khrīṣṭāśritā ye mānavā mahānidrāṁ gatāste'pi nāśaṁ gatāḥ|
Nga nyoo hata balo babile batiwaa katika Kristo kae batiangamia.
19 khrīṣṭo yadi kevalamihaloke 'smākaṁ pratyāśābhūmiḥ syāt tarhi sarvvamartyebhyo vayameva durbhāgyāḥ|
Mana itei kwa maisha aga kichake tubile ni ujasiri kwa wakati woisa nkati ya Kristo, bandu bote, twenga niwakuhurumilwa zaidi ya bandu bote.
20 idānīṁ khrīṣṭo mṛtyudaśāta utthāpito mahānidrāgatānāṁ madhye prathamaphalasvarūpo jātaśca|
Lakini nambeambe Kristo atifufuka boka mu'kiwo, matunda ya kwanza ya balo babile mu'kiwo.
21 yato yadvat mānuṣadvārā mṛtyuḥ prādurbhūtastadvat mānuṣadvārā mṛtānāṁ punarutthitirapi pradurbhūtā|
Kwa mana kiwo kiisile pitya bandu, pitya kae bandu ni ufufuo wa bandu.
22 ādamā yathā sarvve maraṇādhīnā jātāstathā khrīṣṭena sarvve jīvayiṣyante|
Kwa mana kati katika Adamu bote batiwaa, nga nyoo kae katika Kristo bote balowa pangika akoto.
23 kintvekaikena janena nije nije paryyāya utthātavyaṁ prathamataḥ prathamajātaphalasvarūpena khrīṣṭena, dvitīyatastasyāgamanasamaye khrīṣṭasya lokaiḥ|
Lakini kila yumo kayika mpango wake: Kristo, matunda ga kwanza, ni boka po balo babile ba Kristo bapangite ukoto wakati woisa kwake.
24 tataḥ param anto bhaviṣyati tadānīṁ sa sarvvaṁ śāsanam adhipatitvaṁ parākramañca luptvā svapitarīśvare rājatvaṁ samarpayiṣyati|
Nga po walowa pangika mwisho, palyo Kristo paakabidhi upwalume kwa Nnongo Tate. Ayee nga palyo palowa komesha utawala wote ni mamlaka yote ni ngupu.
25 yataḥ khrīṣṭasya ripavaḥ sarvve yāvat tena svapādayoradho na nipātayiṣyante tāvat tenaiva rājatvaṁ karttavyaṁ|
Kwa kuwa lazima atawale mpaka paalowa beka maadui bake bote pae ya nyayo yake.
26 tena vijetavyo yaḥ śeṣaripuḥ sa mṛtyureva|
Adui wa mwisho uharibiwa ni kiwo.
27 likhitamāste sarvvāṇi tasya pādayo rvaśīkṛtāni| kintu sarvvāṇyeva tasya vaśīkṛtānītyukte sati sarvvāṇi yena tasya vaśīkṛtāni sa svayaṁ tasya vaśībhūto na jāta iti vyaktaṁ|
Kwa mana “abekite kila kilebe pae ya nyayo yabe.” Lakini paibaya “abekite kila kilebe,” ni wazi panga yee iusishe kwaa balo babekite kila kilebe pae yake mwene.
28 sarvveṣu tasya vaśībhūteṣu sarvvāṇi yena putrasya vaśīkṛtāni svayaṁ putro'pi tasya vaśībhūto bhaviṣyati tata īśvaraḥ sarvveṣu sarvva eva bhaviṣyati|
Wakati ilebe yote ibekilwe pae yake, boka po mwana mwene alowa bekwa pae kwake ywembe ywabile atikuibeka ilebe yote pae yake. Ayee nga ipangike ili panga Nnongo Tate abe yote nkati ya gote.
29 aparaṁ paretalokānāṁ vinimayena ye majjyante taiḥ kiṁ lapsyate? yeṣāṁ paretalokānām utthitiḥ kenāpi prakāreṇa na bhaviṣyati teṣāṁ vinimayena kuto majjanamapi tairaṅgīkriyate?
Au kae bapanga namani balo baabatizwile kwa ajili ya bandu ba kiwo? Kati bandu ba kiwo bafufuliwa kwaa kabisa, kwa namani kae batibatizwa kwa ajili yabe?
30 vayamapi kutaḥ pratidaṇḍaṁ prāṇabhītim aṅgīkurmmahe?
na kwa namani tubile katika hatari kila saa?
31 asmatprabhunā yīśukhrīṣṭena yuṣmatto mama yā ślāghāste tasyāḥ śapathaṁ kṛtvā kathayāmi dine dine'haṁ mṛtyuṁ gacchāmi|
Ainja ni alombo bango, petya kuisifu kwango katika mwenga, ambayo nibile nayo katika Kristo Yesu Ngwana witu, natangaza nyoo: nawaa kila lisoba.
32 iphiṣanagare vanyapaśubhiḥ sārddhaṁ yadi laukikabhāvāt mayā yuddhaṁ kṛtaṁ tarhi tena mama ko lābhaḥ? mṛtānām utthiti ryadi na bhavet tarhi, kurmmo bhojanapāne'dya śvastu mṛtyu rbhaviṣyati|
Ifaika namani, katika mtazamo wa bandu, kati bandu ba'kiwo bafufuliwa kwaa? “Leka bai tulyee ni nywaa, kwa mana malabo twalowa waa.”
33 ityanena dharmmāt mā bhraṁśadhvaṁ| kusaṁsargeṇa lokānāṁ sadācāro vinaśyati|
Kana mulongele ubocho: “Makundi ganoite kwaa uharibia tabia inoyite.
34 yūyaṁ yathocitaṁ sacaitanyāstiṣṭhata, pāpaṁ mā kurudhvaṁ, yato yuṣmākaṁ madhya īśvarīyajñānahīnāḥ ke'pi vidyante yuṣmākaṁ trapāyai mayedaṁ gadyate|
“Mube na kiasi! mutame katika haki! kana muyendelee panga sambi. Kwa mana baadhi yinu mubile kwaa ni maarifa ya Nnongo. Nabaya nyoo kwa oni yinu.
35 aparaṁ mṛtalokāḥ katham utthāsyanti? kīdṛśaṁ vā śarīraṁ labdhvā punareṣyantīti vākyaṁ kaścit prakṣyati|
Lakini mundu ywenge abaya,”Jinsi gani bandu ba kiwo balowa fufuliwa? Na bembe balowa isa na aina gani ya yega?”
36 he ajña tvayā yad bījam upyate tad yadi na mriyeta tarhi na jīvayiṣyate|
Wenga wa nlalo muno! Chelo chaukipandile kiweza kwaa kuanza kukua ila kiwile.
37 yayā mūrttyā nirgantavyaṁ sā tvayā nopyate kintu śuṣkaṁ bījameva; tacca godhūmādīnāṁ kimapi bījaṁ bhavituṁ śaknoti|
Na chelo cha ukipandike ni yega kwaa ambao walowa kua, ila mbeyu yaichipua. Iweza kuwa ngano au kilebe chenge.
38 īśvareṇeva yathābhilāṣaṁ tasmai mūrtti rdīyate, ekaikasmai bījāya svā svā mūrttireva dīyate|
Lakini Nnongo aipeya yega kati yaapendile, na katika kila mbeyu yega yake mwene.
39 sarvvāṇi palalāni naikavidhāni santi, manuṣyapaśupakṣimatsyādīnāṁ bhinnarūpāṇi palalāni santi|
Yega yote ilandana kwaa, ila, kwabile na yega imo wa bandu, ni yega yenge ya anyama, na yega yenge ya iyuni, ni yenge kwa ajili ya omba.
40 aparaṁ svargīyā mūrttayaḥ pārthivā mūrttayaśca vidyante kintu svargīyānām ekarūpaṁ tejaḥ pārthivānāñca tadanyarūpaṁ tejo'sti|
Pabile na yega ya kumaunde kae ni yega ya mu'dunia. Lakini utukufu wa yega ya kumaunde ni aina yimo na utukufu wa mu'dunia ni wenge.
41 sūryyasya teja ekavidhaṁ candrasya tejastadanyavidhaṁ tārāṇāñca tejo'nyavidhaṁ, tārāṇāṁ madhye'pi tejasastāratamyaṁ vidyate|
Kwabile ni utukufu umo wa lilumu, ni utukufu wenge wa mwei, ni utukufu wenge wa tondwa. Kwa mana tondwa yimo itofautiana ni tondwa yenge katika utukufu.
42 tatra likhitamāste yathā, ‘ādipuruṣa ādam jīvatprāṇī babhūva,’ kintvantima ādam (khrīṣṭo) jīvanadāyaka ātmā babhūva|
Nga nyoo ubile kae ni ufufuo wa bandu ba kiwo. Chelo chakipandwile, na chakiotile kiaribika kwaa.
43 yad upyate tat tucchaṁ yaccotthāsyati tad gauravānvitaṁ; yad upyate tannirbbalaṁ yaccotthāsyati tat śaktiyuktaṁ|
Kipandilwe katika matumizi ya kawaida, kioteshwa katika utukufu. Kipandilwe katika udhaifu, kioteshwa katika ngufu.
44 yat śarīram upyate tat prāṇānāṁ sadma, yacca śarīram utthāsyati tad ātmanaḥ sadma| prāṇasadmasvarūpaṁ śarīraṁ vidyate, ātmasadmasvarūpamapi śarīraṁ vidyate|
Kipandilwe katika yega wa asili, kioteshwa katika yega wa kiroho. Kati kwabile ni yega wa asili, kubile ni yega ya kiroho kae.
45 tatra likhitamāste yathā, ādipuruṣa ādam jīvatprāṇī babhūva, kintvantima ādam (khrīṣṭo) jīvanadāyaka ātmā babhūva|
Nga nyoo iandikilwe kae,”Mundu wa kwanza Adamu atipangika roho yaatama.” Adamu wa mwisho atipangika roho yaitoa ukoto.
46 ātmasadma na prathamaṁ kintu prāṇasadmaiva tatpaścād ātmasadma|
Lakini wa kiroho aisa kwaa kwanza ila wa asili, ni boka po wa kiroho.
47 ādyaḥ puruṣe mṛda utpannatvāt mṛṇmayo dvitīyaśca puruṣaḥ svargād āgataḥ prabhuḥ|
Mundu wa kwanza ni wa dunia, atitengenezwa kwa mavumbi. Mundu wanaibele aboka kumaunde.
48 mṛṇmayo yādṛśa āsīt mṛṇmayāḥ sarvve tādṛśā bhavanti svargīyaśca yādṛśo'sti svargīyāḥ sarvve tādṛśā bhavanti|
Kati ya yolo ywapangilwe kwa mavumbi, nga nyoo pia balo bapangilwe kwa mavumbi. Kati ya mundu wa kumaunde abile, nga nyoo kae balo ba kumaunde.
49 mṛṇmayasya rūpaṁ yadvad asmābhi rdhāritaṁ tadvat svargīyasya rūpamapi dhārayiṣyate|
Kati ambavyo tupapike mfano wa mundu wa mavumbi, tupapike kae mfano wa mundu wa kumaunde.
50 he bhrātaraḥ, yuṣmān prati vyāharāmi, īśvarasya rājye raktamāṁsayoradhikāro bhavituṁ na śaknoti, akṣayatve ca kṣayasyādhikāro na bhaviṣyati|
Nambeambe naabakiya, ainja na alombo bango, panga yega na mwai iweza kwaa kuurithi upwalume wa Nnongo. Wala wakuharibika kurithi wauharibika kwaa.
51 paśyatāhaṁ yuṣmabhyaṁ nigūḍhāṁ kathāṁ nivedayāmi|
Linga! Naabakiya mwenga siri ya kweli: Twawile kwaa bote, ila bote twalowa badilishwa.
52 sarvvairasmābhi rmahānidrā na gamiṣyate kintvantimadine tūryyāṁ vāditāyām ekasmin vipale nimiṣaikamadhye sarvvai rūpāntaraṁ gamiṣyate, yatastūrī vādiṣyate, mṛtalokāścākṣayībhūtā utthāsyanti vayañca rūpāntaraṁ gamiṣyāmaḥ|
Twalowa badilishwa katika muda, katika kufumba ni kufumbua kwa liyo, katika tarumbeta lya mwisho. Kwa kuwa tarumbeta yalowa lela, ni banda babile mu'kiwo balowa fufuliwa na hali ya haribika kwaa, na twalowa badilishwa.
53 yataḥ kṣayaṇīyenaitena śarīreṇākṣayatvaṁ parihitavyaṁ, maraṇādhīnenaitena dehena cāmaratvaṁ parihitavyaṁ|
Kwani awoo waharibika ni lazima uwale wa haribika kwaa, ni wolo wa waa lazima uwale wa waa kwaa.
54 etasmin kṣayaṇīye śarīre 'kṣayatvaṁ gate, etasman maraṇādhīne dehe cāmaratvaṁ gate śāstre likhitaṁ vacanamidaṁ setsyati, yathā, jayena grasyate mṛtyuḥ|
Lakini muda woo wa haribika walowa walikwa wa haribika kwaa, ni wolo wa kiwo walowa jingya mu'kiwo, nga waisa msema ambao uandikilwe,”Kiwo chamezwile katika ushindi.”
55 mṛtyo te kaṇṭakaṁ kutra paraloka jayaḥ kka te|| (Hadēs g86)
Kiwo, ushindi wako ubile kwaako? Kiwo, ubile kwaako ni uchungu wako?” (Hadēs g86)
56 mṛtyoḥ kaṇṭakaṁ pāpameva pāpasya ca balaṁ vyavasthā|
Uchungu wa kiwo ni sambi, ni nguvu ya sambi ni saliya.
57 īśvaraśca dhanyo bhavatu yataḥ so'smākaṁ prabhunā yīśukhrīṣṭenāsmān jayayuktān vidhāpayati|
Lakini shukrani kwa Nnongo, ywatupeile twenga ushindi pitya Ngwana witu Yesu Kristo!
58 ato he mama priyabhrātaraḥ; yūyaṁ susthirā niścalāśca bhavata prabhoḥ sevāyāṁ yuṣmākaṁ pariśramo niṣphalo na bhaviṣyatīti jñātvā prabhoḥ kāryye sadā tatparā bhavata|
Kwa eyo, apendwa ainja na alombo bango, mube imara na kana mlendeme. Daima muipange kazi ya Ngwana, kwa sababu mutangite kuwa kazi yinu katika Ngwana ni yabure kwaa.

< 1 karinthinaḥ 15 >