< 1 karinthinaḥ 12 >

1 he bhrātaraḥ, yūyaṁ yad ātmikān dāyān anavagatāstiṣṭhatha tadahaṁ nābhilaṣāmi| 2 pūrvvaṁ bhinnajātīyā yūyaṁ yadvad vinītāstadvad avākpratimānām anugāmina ādhbam iti jānītha| 3 iti hetorahaṁ yuṣmabhyaṁ nivedayāmi, īśvarasyātmanā bhāṣamāṇaḥ ko'pi yīśuṁ śapta iti na vyāharati, punaśca pavitreṇātmanā vinītaṁ vinānyaḥ ko'pi yīśuṁ prabhuriti vyāharttuṁ na śaknoti| 4 dāyā bahuvidhāḥ kintveka ātmā 5 paricaryyāśca bahuvidhāḥ kintvekaḥ prabhuḥ| 6 sādhanāni bahuvidhāni kintu sarvveṣu sarvvasādhaka īśvara ekaḥ| 7 ekaikasmai tasyātmano darśanaṁ parahitārthaṁ dīyate| 8 ekasmai tenātmanā jñānavākyaṁ dīyate, anyasmai tenaivātmanādiṣṭaṁ vidyāvākyam, 9 anyasmai tenaivātmanā viśvāsaḥ, anyasmai tenaivātmanā svāsthyadānaśaktiḥ, 10 anyasmai duḥsādhyasādhanaśaktiranyasmai ceśvarīyādeśaḥ, anyasmai cātimānuṣikasyādeśasya vicārasāmarthyam, anyasmai parabhāṣābhāṣaṇaśaktiranyasmai ca bhāṣārthabhāṣaṇasāmaryaṁ dīyate| 11 ekenādvitīyenātmanā yathābhilāṣam ekaikasmai janāyaikaikaṁ dānaṁ vitaratā tāni sarvvāṇi sādhyante| 12 deha ekaḥ sannapi yadvad bahvaṅgayukto bhavati, tasyaikasya vapuṣo 'ṅgānāṁ bahutvena yadvad ekaṁ vapu rbhavati, tadvat khrīṣṭaḥ| 13 yato heto ryihūdibhinnajātīyadāsasvatantrā vayaṁ sarvve majjanenaikenātmanaikadehīkṛtāḥ sarvve caikātmabhuktā abhavāma| 14 ekenāṅgena vapu rna bhavati kintu bahubhiḥ| 15 tatra caraṇaṁ yadi vadet nāhaṁ hastastasmāt śarīrasya bhāgo nāsmīti tarhyanena śarīrāt tasya viyogo na bhavati| 16 śrotraṁ vā yadi vadet nāhaṁ nayanaṁ tasmāt śarīrasyāṁśo nāsmīti tarhyanena śarīrāt tasya viyogo na bhavati| 17 kṛtsnaṁ śarīraṁ yadi darśanendriyaṁ bhavet tarhi śravaṇendriyaṁ kutra sthāsyati? tat kṛtsnaṁ yadi vā śravaṇendriyaṁ bhavet tarhi ghraṇendriyaṁ kutra sthāsyati? 18 kintvidānīm īśvareṇa yathābhilaṣitaṁ tathaivāṅgapratyaṅgānām ekaikaṁ śarīre sthāpitaṁ| 19 tat kṛtsnaṁ yadyekāṅgarūpi bhavet tarhi śarīre kutra sthāsyati? 20 tasmād aṅgāni bahūni santi śarīraṁ tvekameva| 21 ataeva tvayā mama prayojanaṁ nāstīti vācaṁ pāṇiṁ vadituṁ nayanaṁ na śaknoti, tathā yuvābhyāṁ mama prayojanaṁ nāstīti mūrddhā caraṇau vadituṁ na śaknotiḥ; 22 vastutastu vigrahasya yānyaṅgānyasmābhi rdurbbalāni budhyante tānyeva saprayojanāni santi| 23 yāni ca śarīramadhye'vamanyāni budhyate tānyasmābhiradhikaṁ śobhyante| yāni ca kudṛśyāni tāni sudṛśyatarāṇi kriyante 24 kintu yāni svayaṁ sudṛśyāni teṣāṁ śobhanam niṣprayojanaṁ| 25 śarīramadhye yad bhedo na bhavet kintu sarvvāṇyaṅgāni yad aikyabhāvena sarvveṣāṁ hitaṁ cintayanti tadartham īśvareṇāpradhānam ādaraṇīyaṁ kṛtvā śarīraṁ viracitaṁ| 26 tasmād ekasyāṅgasya pīḍāyāṁ jātāyāṁ sarvvāṇyaṅgāni tena saha pīḍyante, ekasya samādare jāte ca sarvvāṇi tena saha saṁhṛṣyanti| 27 yūyañca khrīṣṭasya śarīraṁ, yuṣmākam ekaikaśca tasyaikaikam aṅgaṁ| 28 kecit kecit samitāvīśvareṇa prathamataḥ preritā dvitīyata īśvarīyādeśavaktārastṛtīyata upadeṣṭāro niyuktāḥ, tataḥ paraṁ kebhyo'pi citrakāryyasādhanasāmarthyam anāmayakaraṇaśaktirupakṛtau lokaśāsane vā naipuṇyaṁ nānābhāṣābhāṣaṇasāmarthyaṁ vā tena vyatāri| 29 sarvve kiṁ preritāḥ? sarvve kim īśvarīyādeśavaktāraḥ? sarvve kim upadeṣṭāraḥ? sarvve kiṁ citrakāryyasādhakāḥ? 30 sarvve kim anāmayakaraṇaśaktiyuktāḥ? sarvve kiṁ parabhāṣāvādinaḥ? sarvve vā kiṁ parabhāṣārthaprakāśakāḥ? 31 yūyaṁ śreṣṭhadāyān labdhuṁ yatadhvaṁ| anena yūyaṁ mayā sarvvottamamārgaṁ darśayitavyāḥ|

< 1 karinthinaḥ 12 >