< लूकः 4 >

1 ततः परं यीशुः पवित्रेणात्मना पूर्णः सन् यर्द्दननद्याः परावृत्यात्मना प्रान्तरं नीतः सन् चत्वारिंशद्दिनानि यावत् शैताना परीक्षितोऽभूत्,
Iesus then full of the holy goost returnyd fro Iordan and was caryed of ye sprete into wildernes
2 किञ्च तानि सर्व्वदिनानि भोजनं विना स्थितत्वात् काले पूर्णे स क्षुधितवान्।
and was. xl. dayes tempted of the devyll. And in thoose dayes ate he no thinge. And when they were ended he afterward hongred.
3 ततः शैतानागत्य तमवदत् त्वं चेदीश्वरस्य पुत्रस्तर्हि प्रस्तरानेतान् आज्ञया पूपान् कुरु।
And the devyll sayde vnto him: yf thou be the sonne of God comaunde this stone yt it be breed.
4 तदा यीशुरुवाच, लिपिरीदृशी विद्यते मनुजः केवलेन पूपेन न जीवति किन्त्वीश्वरस्य सर्व्वाभिराज्ञाभि र्जीवति।
And Iesus answered hym sayinge: It is writte: man shall not live by breed only but by every worde of God.
5 तदा शैतान् तमुच्चं पर्व्वतं नीत्वा निमिषैकमध्ये जगतः सर्व्वराज्यानि दर्शितवान्।
And ye devyll toke him vp into an hye moutayne and shewed him all the kyngdoms of the worlde eve in ye twincklinge of an eye.
6 पश्चात् तमवादीत् सर्व्वम् एतद् विभवं प्रतापञ्च तुभ्यं दास्यामि तन् मयि समर्पितमास्ते यं प्रति ममेच्छा जायते तस्मै दातुं शक्नोमि,
And ye devyll sayde vnto him: all this power will I geve ye every whit and the glory of the: for yt is delyvered to me and to whosoever I will I geve it.
7 त्वं चेन्मां भजसे तर्हि सर्व्वमेतत् तवैव भविष्यति।
Yf thou therfore wilt worshippe me they shalbe all thyne.
8 तदा यीशुस्तं प्रत्युक्तवान् दूरी भव शैतान् लिपिरास्ते, निजं प्रभुं परमेश्वरं भजस्व केवलं तमेव सेवस्व च।
Iesus answered him and sayde: hence from me Sathan. For it is written: Thou shalt honour the Lorde thy God and him only serve.
9 अथ शैतान् तं यिरूशालमं नीत्वा मन्दिरस्य चूडाया उपरि समुपवेश्य जगाद त्वं चेदीश्वरस्य पुत्रस्तर्हि स्थानादितो लम्फित्वाधः
And he caryed him to Ierusalem and set him on a pynacle of the temple and sayd vnto him: Yf thou be the sonne of God cast thy silfe doune from hens.
10 पत यतो लिपिरास्ते, आज्ञापयिष्यति स्वीयान् दूतान् स परमेश्वरः।
For it is written he shall geve his angels charge over the to kepe the
11 रक्षितुं सर्व्वमार्गे त्वां तेन त्वच्चरणे यथा। न लगेत् प्रस्तराघातस्त्वां धरिष्यन्ति ते तथा।
and with there hondis they shall stey the vp that thou dasshe not thy fote agaynst a stone.
12 तदा यीशुना प्रत्युक्तम् इदमप्युक्तमस्ति त्वं स्वप्रभुं परेशं मा परीक्षस्व।
Iesus answered and sayde to him it is sayd: thou shalt not tempte the Lorde thy God.
13 पश्चात् शैतान् सर्व्वपरीक्षां समाप्य क्षणात्तं त्यक्त्वा ययौ।
Assone as the devyll had ended all his temptacions he departed from him for a season.
14 तदा यीशुरात्मप्रभावात् पुनर्गालील्प्रदेशं गतस्तदा तत्सुख्यातिश्चतुर्दिशं व्यानशे।
And Iesus retourned by the power of ye sprete in to Galile and there went a fame of him thorowe oute all the regio roude aboute.
15 स तेषां भजनगृहेषु उपदिश्य सर्व्वैः प्रशंसितो बभूव।
And he taught in their synagoges and was commended of all men.
16 अथ स स्वपालनस्थानं नासरत्पुरमेत्य विश्रामवारे स्वाचाराद् भजनगेहं प्रविश्य पठितुमुत्तस्थौ।
And he came to Nazareth where he was noursed and as hys custome was went in to the synagoge on the Saboth dayes and stode vp for to rede.
17 ततो यिशयियभविष्यद्वादिनः पुस्तके तस्य करदत्ते सति स तत् पुस्तकं विस्तार्य्य यत्र वक्ष्यमाणानि वचनानि सन्ति तत् स्थानं प्राप्य पपाठ।
And ther was delyvered vnto him ye boke of ye Prophete Esaias. And when he had opened the boke he founde the place where it was written.
18 आत्मा तु परमेशस्य मदीयोपरि विद्यते। दरिद्रेषु सुसंवादं वक्तुं मां सोभिषिक्तवान्। भग्नान्तः करणाल्लोकान् सुस्वस्थान् कर्त्तुमेव च। बन्दीकृतेषु लोकेषु मुक्ते र्घोषयितुं वचः। नेत्राणि दातुमन्धेभ्यस्त्रातुं बद्धजनानपि।
The sprete of the lorde vpon me because he hath annoynted me: to preache ye gospell to ye poore he hath sent me: and to heale the broken harted: to preache delyverauce to the captive and sight to the blinde and frely to set at lyberte them that are brused
19 परेशानुग्रहे कालं प्रचारयितुमेव च। सर्व्वैतत्करणार्थाय मामेव प्रहिणोति सः॥
and to preache the acceptable yeare of the Lorde.
20 ततः पुस्तकं बद्व्वा परिचारकस्य हस्ते समर्प्य चासने समुपविष्टः, ततो भजनगृहे यावन्तो लोका आसन् ते सर्व्वेऽनन्यदृष्ट्या तं विलुलोकिरे।
And he cloosed the booke and gave it agayne to the minister and sate doune. And the eyes of all that were in the synagoge were fastened on him.
21 अनन्तरम् अद्यैतानि सर्व्वाणि लिखितवचनानि युष्माकं मध्ये सिद्धानि स इमां कथां तेभ्यः कथयितुमारेभे।
And he began to saye vnto them. This daye is this scripture fulfilled in youre eares.
22 ततः सर्व्वे तस्मिन् अन्वरज्यन्त, किञ्च तस्य मुखान्निर्गताभिरनुग्रहस्य कथाभिश्चमत्कृत्य कथयामासुः किमयं यूषफः पुत्रो न?
And all bare him witnes and wondred at the gracious wordes which proceded oute of his mouth and sayde: Is not this Iosephs sonne?
23 तदा सोऽवादीद् हे चिकित्सक स्वमेव स्वस्थं कुरु कफर्नाहूमि यद्यत् कृतवान् तदश्रौष्म ताः सर्वाः क्रिया अत्र स्वदेशे कुरु कथामेतां यूयमेवावश्यं मां वदिष्यथ।
And he sayde vnto them: Ye maye very well saye vnto me this proverbe: Phisicion heale thy silfe. Whatsoever we have heard done in Capernaum do the same here lyke wyse in thyne awne countre.
24 पुनः सोवादीद् युष्मानहं यथार्थं वदामि, कोपि भविष्यद्वादी स्वदेशे सत्कारं न प्राप्नोति।
And he sayde verely I saye vnto you: No Prophet is accepted in his awne countre.
25 अपरञ्च यथार्थं वच्मि, एलियस्य जीवनकाले यदा सार्द्धत्रितयवर्षाणि यावत् जलदप्रतिबन्धात् सर्व्वस्मिन् देशे महादुर्भिक्षम् अजनिष्ट तदानीम् इस्रायेलो देशस्य मध्ये बह्व्यो विधवा आसन्,
But I tell you of a truth many wyddowes were in Israell in the dayes of Helias when hevyn was shet thre yeres and syxe monethes when greate fammisshemet was throughoute all the londe
26 किन्तु सीदोन्प्रदेशीयसारिफत्पुरनिवासिनीम् एकां विधवां विना कस्याश्चिदपि समीपे एलियः प्रेरितो नाभूत्।
and vnto none of them was Helias sent save in to Sarephta besydes Sidon vnto a woma that was a widow.
27 अपरञ्च इलीशायभविष्यद्वादिविद्यमानताकाले इस्रायेल्देशे बहवः कुष्ठिन आसन् किन्तु सुरीयदेशीयं नामान्कुष्ठिनं विना कोप्यन्यः परिष्कृतो नाभूत्।
And many lepers were in Israel in the tyme of Heliseus the Prophete: and yet none of them was healed savinge Naaman of Siria.
28 इमां कथां श्रुत्वा भजनगेहस्थिता लोकाः सक्रोधम् उत्थाय
And as many as were in ye sinagoge when they herde that were filled with wrath:
29 नगरात्तं बहिष्कृत्य यस्य शिखरिण उपरि तेषां नगरं स्थापितमास्ते तस्मान्निक्षेप्तुं तस्य शिखरं तं निन्युः
and roose vp and thrust him oute of the cite and ledde him eve vnto the edge of the hill wher on their cite was bilte to cast him doune hedlynge.
30 किन्तु स तेषां मध्यादपसृत्य स्थानान्तरं जगाम।
But he went his waye eve thorow the myddes of them:
31 ततः परं यीशुर्गालील्प्रदेशीयकफर्नाहूम्नगर उपस्थाय विश्रामवारे लोकानुपदेष्टुम् आरब्धवान्।
and came in to Capernaum a cyte of Galile and there taught the on the Saboth dayes.
32 तदुपदेशात् सर्व्वे चमच्चक्रु र्यतस्तस्य कथा गुरुतरा आसन्।
And they were astonyed at his doctrine: for his preachige was wt power.
33 तदानीं तद्भजनगेहस्थितोऽमेध्यभूतग्रस्त एको जन उच्चैः कथयामास,
And in the synagoge ther was a ma which had a sprete of an vncleane devell and cryed with aloude voyce
34 हे नासरतीययीशोऽस्मान् त्यज, त्वया सहास्माकं कः सम्बन्धः? किमस्मान् विनाशयितुमायासि? त्वमीश्वरस्य पवित्रो जन एतदहं जानामि।
sayinge: let me alone what hast thou to do with vs thou Iesus of Nazareth? Arte thou come to destroye vs? I knowe the what thou arte eve the holy of God.
35 तदा यीशुस्तं तर्जयित्वावदत् मौनी भव इतो बहिर्भव; ततः सोमेध्यभूतस्तं मध्यस्थाने पातयित्वा किञ्चिदप्यहिंसित्वा तस्माद् बहिर्गतवान्।
And Iesus rebuked him sayinge: holde thy peace and come oute of him. And the devyll threwe him in the myddes of them and came oute of him and hurt him not.
36 ततः सर्व्वे लोकाश्चमत्कृत्य परस्परं वक्तुमारेभिरे कोयं चमत्कारः। एष प्रभावेण पराक्रमेण चामेध्यभूतान् आज्ञापयति तेनैव ते बहिर्गच्छन्ति।
And feare came on them all and they spake amonge them selves sayinge: what maner a thinge is this? For with auctorite and power he commaundeth the foule spretes and they come out?
37 अनन्तरं चतुर्दिक्स्थदेशान् तस्य सुख्यातिर्व्याप्नोत्।
And ye fame of him spreed abroode thorowoute all places of the countre round aboute.
38 तदनन्तरं स भजनगेहाद् बहिरागत्य शिमोनो निवेशनं प्रविवेश तदा तस्य श्वश्रूर्ज्वरेणात्यन्तं पीडितासीत् शिष्यास्तदर्थं तस्मिन् विनयं चक्रुः।
And he roose vp and came oute of ye sinagoge and entred in to Simons housse. And Simos motherelawe was take with a greate fever and they made intercession to him for her.
39 ततः स तस्याः समीपे स्थित्वा ज्वरं तर्जयामास तेनैव तां ज्वरोऽत्याक्षीत् ततः सा तत्क्षणम् उत्थाय तान् सिषेवे।
And he stode over her and rebuked the fever: and it leeft her. And immediatly she arose and ministred vnto them.
40 अथ सूर्य्यास्तकाले स्वेषां ये ये जना नानारोगैः पीडिता आसन् लोकास्तान् यीशोः समीपम् आनिन्युः, तदा स एकैकस्य गात्रे करमर्पयित्वा तानरोगान् चकार।
When the sonne was doune all they that had sicke take with divers deseases brought them vnto him: and he layde his hondes on every one of them and healed them.
41 ततो भूता बहुभ्यो निर्गत्य चीत्शब्दं कृत्वा च बभाषिरे त्वमीश्वरस्य पुत्रोऽभिषिक्तत्राता; किन्तु सोभिषिक्तत्रातेति ते विविदुरेतस्मात् कारणात् तान् तर्जयित्वा तद्वक्तुं निषिषेध।
And devils also cam out of many of them crying and saying: thou arte Christ the sonne of God. And he rebuked them and suffered them not to speake: for they knewe that he was Christ.
42 अपरञ्च प्रभाते सति स विजनस्थानं प्रतस्थे पश्चात् जनास्तमन्विच्छन्तस्तन्निकटं गत्वा स्थानान्तरगमनार्थं तमन्वरुन्धन्।
Assone as it was daye he departed and went awaye into a desert place and ye people sought him and came to him and kept him that he shuld not departe from the.
43 किन्तु स तान् जगाद, ईश्वरीयराज्यस्य सुसंवादं प्रचारयितुम् अन्यानि पुराण्यपि मया यातव्यानि यतस्तदर्थमेव प्रेरितोहं।
And he sayde vnto the: I muste to other cities also preache the kyngdome of God: for therfore am I sent.
44 अथ गालीलो भजनगेहेषु स उपदिदेश।
And he preached in the synagoges of Galile.

< लूकः 4 >