< lUkaH 3 >

1 anantaraM tibiriyakaisarasya rAjatvasya paJcadaze vatsare sati yadA pantIyapIlAto yihUdAdezAdhipati rherod tu gAlIlpradezasya rAjA philipanAmA tasya bhrAtA tu yitUriyAyAstrAkhonItiyApradezasya ca rAjAsIt luSAnIyanAmA avilInIdezasya rAjAsIt
Piecpadsmitā ķeizara Tiberijus valdīšanas gadā, kad Poncius Pilatus bija zemes valdītājs Jūdejā un Hērodus valdnieks Galilejā un Filips, viņa brālis, valdnieks Iturejā un Trakonites tiesā un Lizanijus valdnieks Abilenē,
2 hAnan kiyaphAzcemau pradhAnayAjAkAvAstAM tadAnIM sikhariyasya putrAya yohane madhyeprAntaram Izvarasya vAkye prakAzite sati
Apakš tiem augstiem priesteriem Annasa un Kajafasa, Dieva vārds notika uz Jāni, Zaharijas dēlu, tuksnesī.
3 sa yarddana ubhayataTapradezAn sametya pApamocanArthaM manaHparAvarttanasya cihnarUpaM yanmajjanaM tadIyAH kathAH sarvvatra pracArayitumArebhe|
Un viņš gāja pa visu Jardānes apgabalu, sludinādams kristību uz atgriešanos no grēkiem par grēku piedošanu.
4 yizayiyabhaviSyadvaktRgranthe yAdRzI lipirAste yathA, paramezasya panthAnaM pariSkuruta sarvvataH| tasya rAjapathaJcaiva samAnaM kurutAdhunA|
Itin kā rakstīts pravieša Jesajas grāmatā, kas saka: “Saucēja balss tuksnesī: “Sataisiet Tā Kunga ceļu, dariet līdzenas Viņa tekas.
5 kAriSyante samucchrAyAH sakalA nimnabhUmayaH| kAriSyante natAH sarvve parvvatAzcopaparvvatAH| kAriSyante ca yA vakrAstAH sarvvAH saralA bhuvaH| kAriSyante samAnAstA yA uccanIcabhUmayaH|
Visas ielejas lai top pildītas, un visi kalni un pakalni lai top zemoti, un kas nelīdzens, lai top līdzens, un kas celmains, par staigājamu ceļu;
6 IzvareNa kRtaM trANaM drakSyanti sarvvamAnavAH| ityetat prAntare vAkyaM vadataH kasyacid ravaH||
Un visa miesa redzēs Tā Kunga pestīšanu.””
7 ye ye lokA majjanArthaM bahirAyayustAn sovadat re re sarpavaMzA AgAminaH kopAt palAyituM yuSmAn kazcetayAmAsa?
Tāpēc viņš sacīja uz tiem ļaudīm, kas izgāja, ka no viņa tiktu kristīti: “Jūs odžu dzimums, kas jums ir rādījis izbēgt no nākamās dusmības?
8 tasmAd ibrAhIm asmAkaM pitA kathAmIdRzIM manobhi rna kathayitvA yUyaM manaHparivarttanayogyaM phalaM phalata; yuSmAnahaM yathArthaM vadAmi pASANebhya etebhya Izvara ibrAhImaH santAnotpAdane samarthaH|
Tāpēc nesiet pienākamus atgriešanās augļus; un nesākat savā prātā sacīt: “Mums ir Ābrahāms par tēvu.” Jo Es jums saku, ka Dievs no šiem akmeņiem Ābrahāmam spēj bērnus radīt.
9 aparaJca tarumUle'dhunApi parazuH saMlagnosti yastaruruttamaM phalaM na phalati sa chidyate'gnau nikSipyate ca|
Jau arī cirvis kokiem pie saknes pielikts; tāpēc ikkatrs koks, kas nenes labus augļus, top nocirsts un ugunī iemests.”
10 tadAnIM lokAstaM papracchustarhi kiM karttavyamasmAbhiH?
Un tie ļaudis tam jautāja un sacīja: “Ko tad mums būs darīt?”
11 tataH sovAdIt yasya dve vasane vidyete sa vastrahInAyaikaM vitaratu kiMJca yasya khAdyadravyaM vidyate sopi tathaiva karotu|
Viņš atbildēja un uz tiem sacīja: “Kam divi svārki, tas lai dod tam, kam nav; un kam ir barība, lai dara tāpat.”
12 tataH paraM karasaJcAyino majjanArtham Agatya papracchuH he guro kiM karttavyamasmAbhiH?
Bet arī muitnieki nāca, ka liktos kristīties, un uz to sacīja: “Mācītāj, ko mums būs darīt?”
13 tataH sokathayat nirUpitAdadhikaM na gRhlita|
Un viņš uz tiem sacīja: “Neņemiet vairāk, nekā jums ir nospriests.”
14 anantaraM senAgaNa etya papraccha kimasmAbhi rvA karttavyam? tataH sobhidadhe kasya kAmapi hAniM mA kArSTa tathA mRSApavAdaM mA kuruta nijavetanena ca santuSya tiSThata|
Bet arī karavīri tam jautāja un sacīja: “Ko tad mums būs darīt?” Un viņš uz tiem sacīja: “Nedariet nevienam pāri, neapmelojiet nevienu un esat mierā ar savu algu.”
15 aparaJca lokA apekSayA sthitvA sarvvepIti manobhi rvitarkayAJcakruH, yohanayam abhiSiktastrAtA na veti?
Bet tiem ļaudīm gaidot un visiem savā prātā par Jāni domājot, vai tas neesot Kristus,
16 tadA yohan sarvvAn vyAjahAra, jale'haM yuSmAn majjayAmi satyaM kintu yasya pAdukAbandhanaM mocayitumapi na yogyosmi tAdRza eko matto gurutaraH pumAn eti, sa yuSmAn vahnirUpe pavitra Atmani majjayiSyati|
Jānis visiem atbildēja sacīdams: “Es jūs gan kristīju ar ūdeni, bet Viens nāks, spēcīgāks, nekā es, Tam es neesmu cienīgs atraisīt Viņa kurpju siksnas. Tas jūs kristīs ar Svētu Garu un uguni;
17 aparaJca tasya haste zUrpa Aste sa svazasyAni zuddharUpaM prasphoTya godhUmAn sarvvAn bhANDAgAre saMgrahISyati kintu bUSANi sarvvANyanirvvANavahninA dAhayiSyati|
Tam vēteklis rokā, un Viņš tīrīs Savu klonu caur caurim un sakrās kviešus Savā klētī, bet pelavas sadedzinās ar neizdzēšamu uguni.”
18 yohan upadezenetthaM nAnAkathA lokAnAM samakSaM pracArayAmAsa|
Arī vēl daudz citu ko mācīdams, viņš pasludināja tiem ļaudīm prieka vēsti.
19 aparaJca herod rAjA philipnAmnaH sahodarasya bhAryyAM herodiyAmadhi tathAnyAni yAni yAni kukarmmANi kRtavAn tadadhi ca
Bet Hērodus, viens no tiem četriem valdniekiem, no viņa pārmācīts Hērodeijas, Filipa, sava brāļa, sievas dēļ, un visa ļauna dēļ, ko Hērodus bija darījis,
20 yohanA tiraskRto bhUtvA kArAgAre tasya bandhanAd aparamapi kukarmma cakAra|
Pie visa tā arī šo vēl darīja, ka Jāni ieslēdza cietumā.
21 itaH pUrvvaM yasmin samaye sarvve yohanA majjitAstadAnIM yIzurapyAgatya majjitaH|
Un notikās, kad visi ļaudis tapa kristīti, un arī Jēzus bija kristīts un Dievu pielūdza, tad debesis atvērās,
22 tadanantaraM tena prArthite meghadvAraM muktaM tasmAcca pavitra AtmA mUrttimAn bhUtvA kapotavat taduparyyavaruroha; tadA tvaM mama priyaH putrastvayi mama paramaH santoSa ityAkAzavANI babhUva|
Un Svētais Gars nolaidās uz Viņu redzamā ģīmī kā balodis; un balss atskanēja no debesīm sacīdama: “Tu esi Mans mīļais Dēls, pie Tevis Man ir labs prāts.”
23 tadAnIM yIzuH prAyeNa triMzadvarSavayaska AsIt| laukikajJAne tu sa yUSaphaH putraH,
Un Viņš pats, Jēzus, bija trīsdesmitā gadā un bija pēc ļaužu domām Jāzepa dēls, tas bija Elus dēls,
24 yUSaph eleH putraH, elirmattataH putraH, mattat leveH putraH, levi rmalkeH putraH, malkiryAnnasya putraH; yAnno yUSaphaH putraH|
Tas Matata, tas Levja, tas Melkus, tas Janna, tas Jāzepa dēls,
25 yUSaph mattathiyasya putraH, mattathiya AmosaH putraH, Amos nahUmaH putraH, nahUm iSleH putraH iSlirnageH putraH|
Tas Matatijas, tas Amosa, tas Naūma, tas Eslus, tas Nagaja dēls,
26 nagirmATaH putraH, mAT mattathiyasya putraH, mattathiyaH zimiyeH putraH, zimiyiryUSaphaH putraH, yUSaph yihUdAH putraH|
Tas Maāta, tas Matatijas, tas Zemeja, tas Jāzepa, tas Jūdas dēls,
27 yihUdA yohAnAH putraH, yohAnA rISAH putraH, rISAH sirubbAbilaH putraH, sirubbAbil zaltIyelaH putraH, zaltIyel nereH putraH|
Tas Jāņa, tas Rezas, tas Corobabeļa, tas Zalatiēļa, tas Nerus dēls,
28 nerirmalkeH putraH, malkiH adyaH putraH, addI koSamaH putraH, koSam ilmodadaH putraH, ilmodad eraH putraH|
Tas Melķus, tas Addas, tas Kozama, tas Elmodama, tas Era dēls,
29 er yozeH putraH, yoziH ilIyeSaraH putraH, ilIyeSar yorImaH putraH, yorIm mattataH putraH, mattata leveH putraH|
Tas Jāzepa, tas Eliēcera, tas Jorema, tas Matata, tas Levja dēls,
30 leviH zimiyonaH putraH, zimiyon yihUdAH putraH, yihUdA yUSuphaH putraH, yUSuph yonanaH putraH, yAnan ilIyAkImaH putraH|
Tas Sīmeana, tas Jūdas, tas Jāzepa, tas Jonana, tas Eliaķima dēls,
31 iliyAkImH mileyAH putraH, mileyA mainanaH putraH, mainan mattattasya putraH, mattatto nAthanaH putraH, nAthan dAyUdaH putraH|
Tas Meleas, tas Menas, tas Matatas, tas Natana, tas Dāvida dēls,
32 dAyUd yizayaH putraH, yizaya obedaH putra, obed boyasaH putraH, boyas salmonaH putraH, salmon nahazonaH putraH|
Tas Isajus, tas Obeda, tas Boasa, tas Zalmana, tas Nahšona dēls,
33 nahazon ammInAdabaH putraH, ammInAdab arAmaH putraH, arAm hiSroNaH putraH, hiSroN perasaH putraH, peras yihUdAH putraH|
Tas Aminadaba, tas Arama, tas Hecrona, tas Vāreca, tas Jūdas dēls,
34 yihUdA yAkUbaH putraH, yAkUb ishAkaH putraH, ishAk ibrAhImaH putraH, ibrAhIm terahaH putraH, terah nAhoraH putraH|
Tas Jēkaba, tas Īzaka, tas Ābrahāma, tas Tārus, tas Nahora dēls,
35 nAhor sirugaH putraH, sirug riyvaH putraH, riyUH pelagaH putraH, pelag evaraH putraH, evar zelahaH putraH|
Tas Serugs, tas Regus, tas Pelegs, tas Ēbera, tas Šalus dēls,
36 zelah kainanaH putraH, kainan arphakSadaH putraH, arphakSad zAmaH putraH, zAm nohaH putraH, noho lemakaH putraH|
Tas Kainana, tas Arvaksada, tas Zema, tas Noas, tas Lāmeha dēls,
37 lemak mithUzelahaH putraH, mithUzelah hanokaH putraH, hanok yeradaH putraH, yerad mahalalelaH putraH, mahalalel kainanaH putraH|
Tas Matuzalas, tas Enoha, tas Jareda, tas Mahalaleēla, tas Kainana dēls,
38 kainan inozaH putraH, inoz zetaH putraH, zet AdamaH putra, Adam Izvarasya putraH|
Tas Enosa, tas Seta, tas Ādama dēls, tas Dieva.

< lUkaH 3 >