< lUkaH 3 >

1 anantaraM tibiriyakaisarasya rAjatvasya paJcadaze vatsare sati yadA pantIyapIlAto yihUdAdezAdhipati rherod tu gAlIlpradezasya rAjA philipanAmA tasya bhrAtA tu yitUriyAyAstrAkhonItiyApradezasya ca rAjAsIt luSAnIyanAmA avilInIdezasya rAjAsIt
Henu, mu mwaka ghwa kumi na tano bhwa utawala bhwa Kaisari Tiberia, wakati Pontio Pilato ajhe gavana ghwa Uyahudi, Herode ajhele mbaha ghwa mkoa ghwa Galilaya, ni Filipo ndogomunu ajhele mbaha ghwa mkoa bhwa Iturea ni Trakoniti, ni Lisania ajhele mbaha ghwa mkoa bhwa Abilene,
2 hAnan kiyaphAzcemau pradhAnayAjAkAvAstAM tadAnIM sikhariyasya putrAya yohane madhyeprAntaram Izvarasya vAkye prakAzite sati
ni bhwakati bhwa ukuhani mbaha bhwa Anasi ni Kayafa, Lilobhi lya k'yara lyan'hidili Yohana mwana ghwa Zakaria, jangwani.
3 sa yarddana ubhayataTapradezAn sametya pApamocanArthaM manaHparAvarttanasya cihnarUpaM yanmajjanaM tadIyAH kathAH sarvvatra pracArayitumArebhe|
Asafiri mu mkoa bhuoha kusyongoka kiholo Yorodani, akihubiri bhubatisu bhwa toba kwandabha jha msamaha bhwa dhambi.
4 yizayiyabhaviSyadvaktRgranthe yAdRzI lipirAste yathA, paramezasya panthAnaM pariSkuruta sarvvataH| tasya rAjapathaJcaiva samAnaM kurutAdhunA|
Kama kya jhilembibhu mu kitabu kya malobhi gha nabii Isaya, “sauti jha munu jha ajhe munyika,” Mujhitengenesiajhi tayari njela jha Bwana, mughatengenesiajhi mapito gha muene ghaghanyokili.
5 kAriSyante samucchrAyAH sakalA nimnabhUmayaH| kAriSyante natAH sarvve parvvatAzcopaparvvatAH| kAriSyante ca yA vakrAstAH sarvvAH saralA bhuvaH| kAriSyante samAnAstA yA uccanIcabhUmayaH|
Kila libondi libeta kujasibhwa, kila kid'onda fibeta kusawazishibhwa, barabara syasibedeme sibeta kunyosibhwa, ni njela sya siparasibhu sibetakulainishibhwa.
6 IzvareNa kRtaM trANaM drakSyanti sarvvamAnavAH| ityetat prAntare vAkyaM vadataH kasyacid ravaH||
Bhanu bhoha bhibetakubhubhona wokovu bhwa K'yara.”
7 ye ye lokA majjanArthaM bahirAyayustAn sovadat re re sarpavaMzA AgAminaH kopAt palAyituM yuSmAn kazcetayAmAsa?
Efyo, Yohana akabhajobhela makutano mabhajha gha bhanu bhabhan'hidili bhabhwesiajhi kubatisibhwa ni muene, “Muenga uzao bhwa lijhoka bhenye sumu, niani abhaonyili kujhijumba gadhabu jhajhihida?
8 tasmAd ibrAhIm asmAkaM pitA kathAmIdRzIM manobhi rna kathayitvA yUyaM manaHparivarttanayogyaM phalaM phalata; yuSmAnahaM yathArthaM vadAmi pASANebhya etebhya Izvara ibrAhImaH santAnotpAdane samarthaH|
Muhogolayi matunda ghaghiyendana ni toba, na musijhendi kujobha mgati mwa jhomu, “Tujhe ni Ibrahimu ambajhe Dadi jhitu kwa ndabha nikabhajobhela jha kujha k'yara ibhwesya kunjinulila Ibrahimu bhana hata kutokana ni maganga agha.
9 aparaJca tarumUle'dhunApi parazuH saMlagnosti yastaruruttamaM phalaM na phalati sa chidyate'gnau nikSipyate ca|
Tayari libhagu limelikubhekibhwa mu mzizi bhwa libehe. Efyo, khila libehe lya lihogolalepi matunda manofu, lidumulibhwa ni kutaghibhwa mu muoto.
10 tadAnIM lokAstaM papracchustarhi kiM karttavyamasmAbhiH?
Kisha bhanu mu makutano bhan'tokili bhakajobha, “Henu twilondeka tukheta bhuli?”
11 tataH sovAdIt yasya dve vasane vidyete sa vastrahInAyaikaM vitaratu kiMJca yasya khAdyadravyaM vidyate sopi tathaiva karotu|
Ajibili ni kujobhoha, “Kama munu ajhe ni kanzu sibhele jhilondeka ampelayi kanzu jhimonga jhinu jha adulili, na ambajhe ajhe ni kyakulya na abhombayi mebhu.”
12 tataH paraM karasaJcAyino majjanArtham Agatya papracchuH he guro kiM karttavyamasmAbhiH?
Kisha baadhi jha bhatoza ushuru bhahidili kabhele kubhatisibhwa, na bhan'jobhili, “Mwalimu twilondeka kubhomba kiki?
13 tataH sokathayat nirUpitAdadhikaM na gRhlita|
Akabhajobhela, “musikusanyi hela nisu kuliko kya mwilondeka kubhonganiya.”
14 anantaraM senAgaNa etya papraccha kimasmAbhi rvA karttavyam? tataH sobhidadhe kasya kAmapi hAniM mA kArSTa tathA mRSApavAdaM mA kuruta nijavetanena ca santuSya tiSThata|
Baadhi jha maaskari kabhele bhakan'kota bhakajobha, “Ni teta je? Twilondeka tuketajhi kiki?” Akabhajobhela, “Musitoli hela kwa munu jhejhioha kwa nghofu, na musin'tuhumu munu jhejhioha kwa udesi. Muridhikayi kwa mishahara jhinu.”
15 aparaJca lokA apekSayA sthitvA sarvvepIti manobhi rvitarkayAJcakruH, yohanayam abhiSiktastrAtA na veti?
Henu, kwa kujha bhanu bhajhele ni shauku jha kundendela Kristo jhaibeta kuhida, khila mmonga akajhaibhwasya mu muoyo bhwa muene kuhusu Yohana kama muene ndo kristo.
16 tadA yohan sarvvAn vyAjahAra, jale'haM yuSmAn majjayAmi satyaM kintu yasya pAdukAbandhanaM mocayitumapi na yogyosmi tAdRza eko matto gurutaraH pumAn eti, sa yuSmAn vahnirUpe pavitra Atmani majjayiSyati|
Yohana ajibili ni kubhajobhela bhoha, “Nene nikabhabatisya muenga kwa masi, lakini ajhe mmonga jhaihida ambajhe muene ajhe ni nghofu kuliko nene, na nilondeka lepi hata kuhobhosya mighojhi jha filatu fya muene. Ibeta kubhabatisya muenga kwa Roho mtakatifu ni kwa muoto.
17 aparaJca tasya haste zUrpa Aste sa svazasyAni zuddharUpaM prasphoTya godhUmAn sarvvAn bhANDAgAre saMgrahISyati kintu bUSANi sarvvANyanirvvANavahninA dAhayiSyati|
Pepeto lya muene lijhele mumabhoko gha muene bhwa kupepetela ngano ni kujhibhonganiya ngano mu ghala lya muene. Lakini, ibeta kughateketesya makapi kwa muoto ambabho bhwibhwesya lepi kusimika.
18 yohan upadezenetthaM nAnAkathA lokAnAM samakSaM pracArayAmAsa|
Kwa maonyo ghangi ghamehele kabhele, ahubiri habari jhinofu kwa bhanu.
19 aparaJca herod rAjA philipnAmnaH sahodarasya bhAryyAM herodiyAmadhi tathAnyAni yAni yAni kukarmmANi kRtavAn tadadhi ca
Yohana an'kemili kabhele Herode mbaha ghwa mkoa kwa kun'gega Herodia, n'dala ghwa ndongo munu ni kwa maovu ghangi ghamehele ambagho Herode aghabhombili.
20 yohanA tiraskRto bhUtvA kArAgAre tasya bandhanAd aparamapi kukarmma cakAra|
Lakini baadajhe Herode abhombili uovu bhongi bhubhibhi sana. An'kongili Yohana muligereza.
21 itaH pUrvvaM yasmin samaye sarvve yohanA majjitAstadAnIM yIzurapyAgatya majjitaH|
Kisha jhatokili kwamba, wakati bhanu bhoha bhibatisibhwa ni Yohana, ni muene Yesu abatisibhu kabhele. Wakati bho isoka, mbingu syafunguiki.
22 tadanantaraM tena prArthite meghadvAraM muktaM tasmAcca pavitra AtmA mUrttimAn bhUtvA kapotavat taduparyyavaruroha; tadA tvaM mama priyaH putrastvayi mama paramaH santoSa ityAkAzavANI babhUva|
Roho mtakatifu akaselela panani pa muene kwa mfano ghwa kiwiliwili kama njebha, wakati bhobhuobhu sauti ikahida kuhomela kumbinguni jhajobhili, “Bhebhe ghwa mwanabhangu mpendwa. Nipendesibhu sana ni bhebhe.”
23 tadAnIM yIzuH prAyeNa triMzadvarSavayaska AsIt| laukikajJAne tu sa yUSaphaH putraH,
Henu Yesu muene, bhoajhandi kufundisya, ajhele ni umri upatao miaka thelathini. Ajhele mwana (kama kyajhejobhibhu) ghwa Yusufu, mwana ghwa Eli,
24 yUSaph eleH putraH, elirmattataH putraH, mattat leveH putraH, levi rmalkeH putraH, malkiryAnnasya putraH; yAnno yUSaphaH putraH|
Mwana ghwa Mathati, mwana ghwa Lawi, mwana ghwa Melki, mwana ghwa Yana, mwana ghwa Yusufu,
25 yUSaph mattathiyasya putraH, mattathiya AmosaH putraH, Amos nahUmaH putraH, nahUm iSleH putraH iSlirnageH putraH|
mwana ghwa Matathia, mwana ghwa Amosi, mwana ghwa Nuhumu, mwana ghwa Esli, mwana ghwa Nagai,
26 nagirmATaH putraH, mAT mattathiyasya putraH, mattathiyaH zimiyeH putraH, zimiyiryUSaphaH putraH, yUSaph yihUdAH putraH|
mwana ghwa Maati, mwana ghwa Matathia, mwana ghwa Semeini, mwana ghwa Yusufu, mwana ghwa Yuda,
27 yihUdA yohAnAH putraH, yohAnA rISAH putraH, rISAH sirubbAbilaH putraH, sirubbAbil zaltIyelaH putraH, zaltIyel nereH putraH|
mwana ghwa Yoanani, mwana ghwa Resa, mwana ghwa Zerubabeli, mwana ghwa Shealtieli, mwana ghwa Neri,
28 nerirmalkeH putraH, malkiH adyaH putraH, addI koSamaH putraH, koSam ilmodadaH putraH, ilmodad eraH putraH|
mwana ghwa Melki, mwana ghwa Adi, mwana ghwa kosamu, mwana ghwa Elmadamu, mwana ghwa Eri,
29 er yozeH putraH, yoziH ilIyeSaraH putraH, ilIyeSar yorImaH putraH, yorIm mattataH putraH, mattata leveH putraH|
mwana ghwa Yoshua, mwana ghwa Eliezeri, mwana ghwa Yorimu, mwana ghwa Matathi, mwana ghwa Lawi,
30 leviH zimiyonaH putraH, zimiyon yihUdAH putraH, yihUdA yUSuphaH putraH, yUSuph yonanaH putraH, yAnan ilIyAkImaH putraH|
mwana ghwa Simeoni, mwana ghwa Yuda, mwana ghwa Yusufu, mwana ghwa Yonamu, mwana ghwa Eliyakimu,
31 iliyAkImH mileyAH putraH, mileyA mainanaH putraH, mainan mattattasya putraH, mattatto nAthanaH putraH, nAthan dAyUdaH putraH|
mwana ghwa Melea, mwana ghwa Mena, mwana ghwa Nathani, mwana ghwa Daudi,
32 dAyUd yizayaH putraH, yizaya obedaH putra, obed boyasaH putraH, boyas salmonaH putraH, salmon nahazonaH putraH|
mwana ghwa Yese, mwana ghwa Obedi, mwana ghwa Boazi, mwana ghwa Salmoni, mwana ghwa Nashoni,
33 nahazon ammInAdabaH putraH, ammInAdab arAmaH putraH, arAm hiSroNaH putraH, hiSroN perasaH putraH, peras yihUdAH putraH|
mwana ghwa Abinadabu, mwana ghwa Aramu, mwana ghwa Hesroni, mwana ghwa Peresi, mwana ghwa Yuda,
34 yihUdA yAkUbaH putraH, yAkUb ishAkaH putraH, ishAk ibrAhImaH putraH, ibrAhIm terahaH putraH, terah nAhoraH putraH|
mwana ghwa Yakobo, mwana ghwa Isaka, mwana ghwa Ibrahimu, mwana ghwa Tera, mwana ghwa Nahori,
35 nAhor sirugaH putraH, sirug riyvaH putraH, riyUH pelagaH putraH, pelag evaraH putraH, evar zelahaH putraH|
mwana ghwa Seruig, mwana ghwa Ragau, mwana ghwa Pelegi, mwana ghwa Eberi, mwana ghwa Sala,
36 zelah kainanaH putraH, kainan arphakSadaH putraH, arphakSad zAmaH putraH, zAm nohaH putraH, noho lemakaH putraH|
mwana ghwa Kenani, mwana ghwa Arfaksadi, mwana ghwa Shemu, mwana ghwa Nuhu, mwana ghwa Lameki,
37 lemak mithUzelahaH putraH, mithUzelah hanokaH putraH, hanok yeradaH putraH, yerad mahalalelaH putraH, mahalalel kainanaH putraH|
mwana ghwa Methusela, mwana ghwa Henoko, mwana ghwa Yaredi, mwana ghwa Mahalalei, mwana ghwa Kenani,
38 kainan inozaH putraH, inoz zetaH putraH, zet AdamaH putra, Adam Izvarasya putraH|
mwana ghwa Enoshi, mwana ghwa Sethi mwana ghwa Adamu, mwana ghwa k'yara.

< lUkaH 3 >