< lUkaH 20 >

1 athaikadA yIzu rmanidare susaMvAdaM pracArayan lokAnupadizati, etarhi pradhAnayAjakA adhyApakAH prAJcazca tannikaTamAgatya papracchuH
athaikadā yīśu rmanidarē susaṁvādaṁ pracārayan lōkānupadiśati, ētarhi pradhānayājakā adhyāpakāḥ prāñcaśca tannikaṭamāgatya papracchuḥ
2 kayAjJayA tvaM karmmANyetAni karoSi? ko vA tvAmAjJApayat? tadasmAn vada|
kayājñayā tvaṁ karmmāṇyētāni karōṣi? kō vā tvāmājñāpayat? tadasmān vada|
3 sa pratyuvAca, tarhi yuSmAnapi kathAmekAM pRcchAmi tasyottaraM vadata|
sa pratyuvāca, tarhi yuṣmānapi kathāmēkāṁ pr̥cchāmi tasyōttaraṁ vadata|
4 yohano majjanam Izvarasya mAnuSANAM vAjJAto jAtaM?
yōhanō majjanam īśvarasya mānuṣāṇāṁ vājñātō jātaṁ?
5 tataste mitho vivicya jagaduH, yadIzvarasya vadAmastarhi taM kuto na pratyaita sa iti vakSyati|
tatastē mithō vivicya jagaduḥ, yadīśvarasya vadāmastarhi taṁ kutō na pratyaita sa iti vakṣyati|
6 yadi manuSyasyeti vadAmastarhi sarvve lokA asmAn pASANai rhaniSyanti yato yohan bhaviSyadvAdIti sarvve dRDhaM jAnanti|
yadi manuṣyasyēti vadāmastarhi sarvvē lōkā asmān pāṣāṇai rhaniṣyanti yatō yōhan bhaviṣyadvādīti sarvvē dr̥ḍhaṁ jānanti|
7 ataeva te pratyUcuH kasyAjJayA jAtam iti vaktuM na zaknumaH|
ataēva tē pratyūcuḥ kasyājñayā jātam iti vaktuṁ na śaknumaḥ|
8 tadA yIzuravadat tarhi kayAjJayA karmmANyetAti karomIti ca yuSmAn na vakSyAmi|
tadā yīśuravadat tarhi kayājñayā karmmāṇyētāti karōmīti ca yuṣmān na vakṣyāmi|
9 atha lokAnAM sAkSAt sa imAM dRSTAntakathAM vaktumArebhe, kazcid drAkSAkSetraM kRtvA tat kSetraM kRSIvalAnAM hasteSu samarpya bahukAlArthaM dUradezaM jagAma|
atha lōkānāṁ sākṣāt sa imāṁ dr̥ṣṭāntakathāṁ vaktumārēbhē, kaścid drākṣākṣētraṁ kr̥tvā tat kṣētraṁ kr̥ṣīvalānāṁ hastēṣu samarpya bahukālārthaṁ dūradēśaṁ jagāma|
10 atha phalakAle phalAni grahItu kRSIvalAnAM samIpe dAsaM prAhiNot kintu kRSIvalAstaM prahRtya riktahastaM visasarjuH|
atha phalakālē phalāni grahītu kr̥ṣīvalānāṁ samīpē dāsaṁ prāhiṇōt kintu kr̥ṣīvalāstaṁ prahr̥tya riktahastaṁ visasarjuḥ|
11 tataH sodhipatiH punaranyaM dAsaM preSayAmAsa, te tamapi prahRtya kuvyavahRtya riktahastaM visasRjuH|
tataḥ sōdhipatiḥ punaranyaṁ dāsaṁ prēṣayāmāsa, tē tamapi prahr̥tya kuvyavahr̥tya riktahastaṁ visasr̥juḥ|
12 tataH sa tRtIyavAram anyaM prAhiNot te tamapi kSatAGgaM kRtvA bahi rnicikSipuH|
tataḥ sa tr̥tīyavāram anyaṁ prāhiṇōt tē tamapi kṣatāṅgaṁ kr̥tvā bahi rnicikṣipuḥ|
13 tadA kSetrapati rvicArayAmAsa, mamedAnIM kiM karttavyaM? mama priye putre prahite te tamavazyaM dRSTvA samAdariSyante|
tadā kṣētrapati rvicārayāmāsa, mamēdānīṁ kiṁ karttavyaṁ? mama priyē putrē prahitē tē tamavaśyaṁ dr̥ṣṭvā samādariṣyantē|
14 kintu kRSIvalAstaM nirIkSya parasparaM vivicya procuH, ayamuttarAdhikArI AgacchatainaM hanmastatodhikArosmAkaM bhaviSyati|
kintu kr̥ṣīvalāstaṁ nirīkṣya parasparaṁ vivicya prōcuḥ, ayamuttarādhikārī āgacchatainaṁ hanmastatōdhikārōsmākaṁ bhaviṣyati|
15 tataste taM kSetrAd bahi rnipAtya jaghnustasmAt sa kSetrapatistAn prati kiM kariSyati?
tatastē taṁ kṣētrād bahi rnipātya jaghnustasmāt sa kṣētrapatistān prati kiṁ kariṣyati?
16 sa Agatya tAn kRSIvalAn hatvA pareSAM hasteSu tatkSetraM samarpayiSyati; iti kathAM zrutvA te 'vadan etAdRzI ghaTanA na bhavatu|
sa āgatya tān kr̥ṣīvalān hatvā parēṣāṁ hastēṣu tatkṣētraṁ samarpayiṣyati; iti kathāṁ śrutvā tē 'vadan ētādr̥śī ghaṭanā na bhavatu|
17 kintu yIzustAnavalokya jagAda, tarhi, sthapatayaH kariSyanti grAvANaM yantu tucchakaM| pradhAnaprastaraH koNe sa eva hi bhaviSyati| etasya zAstrIyavacanasya kiM tAtparyyaM?
kintu yīśustānavalōkya jagāda, tarhi, sthapatayaḥ kariṣyanti grāvāṇaṁ yantu tucchakaṁ| pradhānaprastaraḥ kōṇē sa ēva hi bhaviṣyati| ētasya śāstrīyavacanasya kiṁ tātparyyaṁ?
18 aparaM tatpASANopari yaH patiSyati sa bhaMkSyate kintu yasyopari sa pASANaH patiSyati sa tena dhUlivac cUrNIbhaviSyati|
aparaṁ tatpāṣāṇōpari yaḥ patiṣyati sa bhaṁkṣyatē kintu yasyōpari sa pāṣāṇaḥ patiṣyati sa tēna dhūlivac cūrṇībhaviṣyati|
19 sosmAkaM viruddhaM dRSTAntamimaM kathitavAn iti jJAtvA pradhAnayAjakA adhyApakAzca tadaiva taM dhartuM vavAJchuH kintu lokebhyo bibhyuH|
sōsmākaṁ viruddhaṁ dr̥ṣṭāntamimaṁ kathitavān iti jñātvā pradhānayājakā adhyāpakāśca tadaiva taṁ dhartuṁ vavāñchuḥ kintu lōkēbhyō bibhyuḥ|
20 ataeva taM prati satarkAH santaH kathaM tadvAkyadoSaM dhRtvA taM dezAdhipasya sAdhuvezadhAriNazcarAn tasya samIpe preSayAmAsuH|
ataēva taṁ prati satarkāḥ santaḥ kathaṁ tadvākyadōṣaṁ dhr̥tvā taṁ dēśādhipasya sādhuvēśadhāriṇaścarān tasya samīpē prēṣayāmāsuḥ|
21 tadA te taM papracchuH, he upadezaka bhavAn yathArthaM kathayan upadizati, kamapyanapekSya satyatvenaizvaraM mArgamupadizati, vayametajjAnImaH|
tadā tē taṁ papracchuḥ, hē upadēśaka bhavān yathārthaṁ kathayan upadiśati, kamapyanapēkṣya satyatvēnaiśvaraṁ mārgamupadiśati, vayamētajjānīmaḥ|
22 kaisararAjAya karosmAbhi rdeyo na vA?
kaisararājāya karōsmābhi rdēyō na vā?
23 sa teSAM vaJcanaM jJAtvAvadat kuto mAM parIkSadhve? mAM mudrAmekaM darzayata|
sa tēṣāṁ vañcanaṁ jñātvāvadat kutō māṁ parīkṣadhvē? māṁ mudrāmēkaṁ darśayata|
24 iha likhitA mUrtiriyaM nAma ca kasya? te'vadan kaisarasya|
iha likhitā mūrtiriyaṁ nāma ca kasya? tē'vadan kaisarasya|
25 tadA sa uvAca, tarhi kaisarasya dravyaM kaisarAya datta; Izvarasya tu dravyamIzvarAya datta|
tadā sa uvāca, tarhi kaisarasya dravyaṁ kaisarāya datta; īśvarasya tu dravyamīśvarāya datta|
26 tasmAllokAnAM sAkSAt tatkathAyAH kamapi doSaM dhartumaprApya te tasyottarAd AzcaryyaM manyamAnA mauninastasthuH|
tasmāllōkānāṁ sākṣāt tatkathāyāḥ kamapi dōṣaṁ dhartumaprāpya tē tasyōttarād āścaryyaṁ manyamānā mauninastasthuḥ|
27 aparaJca zmazAnAdutthAnAnaGgIkAriNAM sidUkinAM kiyanto janA Agatya taM papracchuH,
aparañca śmaśānādutthānānaṅgīkāriṇāṁ sidūkināṁ kiyantō janā āgatya taṁ papracchuḥ,
28 he upadezaka zAstre mUsA asmAn pratIti lilekha yasya bhrAtA bhAryyAyAM satyAM niHsantAno mriyate sa tajjAyAM vivahya tadvaMzam utpAdayiSyati|
hē upadēśaka śāstrē mūsā asmān pratīti lilēkha yasya bhrātā bhāryyāyāṁ satyāṁ niḥsantānō mriyatē sa tajjāyāṁ vivahya tadvaṁśam utpādayiṣyati|
29 tathAca kecit sapta bhrAtara Asan teSAM jyeSTho bhrAtA vivahya nirapatyaH prANAn jahau|
tathāca kēcit sapta bhrātara āsan tēṣāṁ jyēṣṭhō bhrātā vivahya nirapatyaḥ prāṇān jahau|
30 atha dvitIyastasya jAyAM vivahya nirapatyaH san mamAra| tRtIyazca tAmeva vyuvAha;
atha dvitīyastasya jāyāṁ vivahya nirapatyaḥ san mamāra| tr̥tīyaśca tāmēva vyuvāha;
31 itthaM sapta bhrAtarastAmeva vivahya nirapatyAH santo mamruH|
itthaṁ sapta bhrātarastāmēva vivahya nirapatyāḥ santō mamruḥ|
32 zeSe sA strI ca mamAra|
śēṣē sā strī ca mamāra|
33 ataeva zmazAnAdutthAnakAle teSAM saptajanAnAM kasya sA bhAryyA bhaviSyati? yataH sA teSAM saptAnAmeva bhAryyAsIt|
ataēva śmaśānādutthānakālē tēṣāṁ saptajanānāṁ kasya sā bhāryyā bhaviṣyati? yataḥ sā tēṣāṁ saptānāmēva bhāryyāsīt|
34 tadA yIzuH pratyuvAca, etasya jagato lokA vivahanti vAgdattAzca bhavanti (aiōn g165)
tadā yīśuḥ pratyuvāca, ētasya jagatō lōkā vivahanti vāgdattāśca bhavanti (aiōn g165)
35 kintu ye tajjagatprAptiyogyatvena gaNitAM bhaviSyanti zmazAnAccotthAsyanti te na vivahanti vAgdattAzca na bhavanti, (aiōn g165)
kintu yē tajjagatprāptiyōgyatvēna gaṇitāṁ bhaviṣyanti śmaśānāccōtthāsyanti tē na vivahanti vāgdattāśca na bhavanti, (aiōn g165)
36 te puna rna mriyante kintu zmazAnAdutthApitAH santa Izvarasya santAnAH svargIyadUtAnAM sadRzAzca bhavanti|
tē puna rna mriyantē kintu śmaśānādutthāpitāḥ santa īśvarasya santānāḥ svargīyadūtānāṁ sadr̥śāśca bhavanti|
37 adhikantu mUsAH stambopAkhyAne paramezvara IbrAhIma Izvara ishAka Izvaro yAkUbazcezvara ityuktvA mRtAnAM zmazAnAd utthAnasya pramANaM lilekha|
adhikantu mūsāḥ stambōpākhyānē paramēśvara ībrāhīma īśvara ishāka īśvarō yākūbaścēśvara ityuktvā mr̥tānāṁ śmaśānād utthānasya pramāṇaṁ lilēkha|
38 ataeva ya IzvaraH sa mRtAnAM prabhu rna kintu jIvatAmeva prabhuH, tannikaTe sarvve jIvantaH santi|
ataēva ya īśvaraḥ sa mr̥tānāṁ prabhu rna kintu jīvatāmēva prabhuḥ, tannikaṭē sarvvē jīvantaḥ santi|
39 iti zrutvA kiyantodhyApakA UcuH, he upadezaka bhavAn bhadraM pratyuktavAn|
iti śrutvā kiyantōdhyāpakā ūcuḥ, hē upadēśaka bhavān bhadraṁ pratyuktavān|
40 itaH paraM taM kimapi praSTaM teSAM pragalbhatA nAbhUt|
itaḥ paraṁ taṁ kimapi praṣṭaṁ tēṣāṁ pragalbhatā nābhūt|
41 pazcAt sa tAn uvAca, yaH khrISTaH sa dAyUdaH santAna etAM kathAM lokAH kathaM kathayanti?
paścāt sa tān uvāca, yaḥ khrīṣṭaḥ sa dāyūdaḥ santāna ētāṁ kathāṁ lōkāḥ kathaṁ kathayanti?
42 yataH mama prabhumidaM vAkyamavadat paramezvaraH| tava zatrUnahaM yAvat pAdapIThaM karomi na| tAvat kAlaM madIye tvaM dakSapArzva upAviza|
yataḥ mama prabhumidaṁ vākyamavadat paramēśvaraḥ| tava śatrūnahaṁ yāvat pādapīṭhaṁ karōmi na| tāvat kālaṁ madīyē tvaṁ dakṣapārśva upāviśa|
43 iti kathAM dAyUd svayaM gItagranthe'vadat|
iti kathāṁ dāyūd svayaṁ gītagranthē'vadat|
44 ataeva yadi dAyUd taM prabhuM vadati, tarhi sa kathaM tasya santAno bhavati?
ataēva yadi dāyūd taṁ prabhuṁ vadati, tarhi sa kathaṁ tasya santānō bhavati?
45 pazcAd yIzuH sarvvajanAnAM karNagocare ziSyAnuvAca,
paścād yīśuḥ sarvvajanānāṁ karṇagōcarē śiṣyānuvāca,
46 ye'dhyApakA dIrghaparicchadaM paridhAya bhramanti, haTTApaNayo rnamaskAre bhajanagehasya proccAsane bhojanagRhasya pradhAnasthAne ca prIyante
yē'dhyāpakā dīrghaparicchadaṁ paridhāya bhramanti, haṭṭāpaṇayō rnamaskārē bhajanagēhasya prōccāsanē bhōjanagr̥hasya pradhānasthānē ca prīyantē
47 vidhavAnAM sarvvasvaM grasitvA chalena dIrghakAlaM prArthayante ca teSu sAvadhAnA bhavata, teSAmugradaNDo bhaviSyati|
vidhavānāṁ sarvvasvaṁ grasitvā chalēna dīrghakālaṁ prārthayantē ca tēṣu sāvadhānā bhavata, tēṣāmugradaṇḍō bhaviṣyati|

< lUkaH 20 >