< लूकः 18 >

1 अपरञ्च लोकैरक्लान्तै र्निरन्तरं प्रार्थयितव्यम् इत्याशयेन यीशुना दृष्टान्त एकः कथितः।
ᏚᏟᎶᏍᏓᏁᎴᏃ, ᎯᎠ ᏄᏍᏕ ᎤᎬᏩᎴᎢ, ᎾᏍᎩ ᏴᏫ ᏂᎪᎯᎸ ᎤᎾᏓᏙᎵᏍᏙᏗᏱ, ᎠᎴ ᏧᏂᏯᏪᎢᏍᏗ ᏂᎨᏒᎾ;
2 कुत्रचिन्नगरे कश्चित् प्राड्विवाक आसीत् स ईश्वरान्नाबिभेत् मानुषांश्च नामन्यत।
ᎯᎠ ᏄᏪᏎᎢ, ᎡᎮ ᏗᎫᎪᏗᏍᎩ ᎢᎸᎯᏢ ᎦᏚᎲᎢ, ᎾᏍᎩ ᎤᏁᎳᏅᎯ ᏂᎦᎾᏰᏍᎬᎾ, ᎠᎴ ᏴᏫ ᏂᏚᏁᎶᏛᎾ;
3 अथ तत्पुरवासिनी काचिद्विधवा तत्समीपमेत्य विवादिना सह मम विवादं परिष्कुर्व्विति निवेदयामास।
ᎠᎴ ᎤᏬᏑᎶᏨᎯ ᎾᎿᎭᎦᏚᎲ ᎡᎮᎢ; ᎾᏍᎩᏃ ᎤᎷᏤᎴᎢ, ᎯᎠ ᏂᎦᏪᏍᎨᎢ, ᏚᏳᎪᏛ ᏂᏍᎩᎾᏛᏂᏏ ᏦᏍᏓᏓᏱᎵᏙᎯ.
4 ततः स प्राड्विवाकः कियद्दिनानि न तदङ्गीकृतवान् पश्चाच्चित्ते चिन्तयामास, यद्यपीश्वरान्न बिभेमि मनुष्यानपि न मन्ये
ᎠᏎᏃ ᎤᏉᏌᏁ ᎢᎸᏍᎩ ᎢᎪᎯᏛ; ᎣᏂᏍᎩᏂ ᎯᎠ ᏂᎤᏪᏎ ᎤᏩᏒ ᏧᏓᏅᏛᎢ, ᏝᏍᎩᏂᏃᏅ ᏱᏥᎾᏰᏍᎦ ᎤᏁᎳᏅᎯ, ᎠᎴ ᎥᏝ ᏱᏗᏥᏯᏁᎶᏗ ᏴᏫ;
5 तथाप्येषा विधवा मां क्लिश्नाति तस्मादस्या विवादं परिष्करिष्यामि नोचेत् सा सदागत्य मां व्यग्रं करिष्यति।
ᎠᏎᏃ ᎯᎠ ᎤᏬᏑᎶᏨᎯ ᏣᏆᏕᏯᏙᏗᎭ ᏅᏓᎦᎵᏍᏙᏔᏂ ᏚᏳᎪᏛ ᏅᏓᏥᏯᏛᏁᎵ, ᏂᎪᎯᎸᏰᏃ ᎦᎷᎬ ᏱᏓᎩᏯᏪᎢᏍᏓ.
6 पश्चात् प्रभुरवदद् असावन्यायप्राड्विवाको यदाह तत्र मनो निधध्वं।
ᎤᎬᏫᏳᎯᏃ ᎯᎠ ᏄᏪᏎᎢ, ᎢᏣᎦᏌᏯᏍᏓ ᏂᏚᏳᎪᏛᎾ ᎢᏯᏛᏁᎯ ᏗᎫᎪᏗᏍᎩ ᏂᎦᏪᏍᎬᎢ.
7 ईश्वरस्य ये ऽभिरुचितलोका दिवानिशं प्रार्थयन्ते स बहुदिनानि विलम्ब्यापि तेषां विवादान् किं न परिष्करिष्यति?
ᏝᏍᎪᏃ ᎤᏁᎳᏅᎯ ᏚᏳᎪᏛ ᏱᏂᏙᎬᏛᏂᏏ ᎤᏩᏒ ᏧᏤᎵ ᎨᎦᏑᏴᏛ, ᎾᏍᎩ ᏗᎬᏩᎩᏨᏗ ᏥᎬᏩᏓᏙᎵᏍᏓᏁᎭ, ᎾᏍᏉ ᎪᎯᏗᏳ ᏱᏓᏙᎯᏕᎭ?
8 युष्मानहं वदामि त्वरया परिष्करिष्यति, किन्तु यदा मनुष्यपुत्र आगमिष्यति तदा पृथिव्यां किमीदृशं विश्वासं प्राप्स्यति?
ᎢᏨᏲᏎᎭ ᏞᎩᏳ ᏙᏓᎫᎴᏏ. ᎠᏎᏃ, ᏴᏫ ᎤᏪᏥ ᎦᎷᏨᎭ, ᎪᎯᏳᏗᏍᎪ ᎨᏒ ᏛᏩᏛᎯ ᎡᎶᎯ?
9 ये स्वान् धार्म्मिकान् ज्ञात्वा परान् तुच्छीकुर्व्वन्ति एतादृग्भ्यः, कियद्भ्य इमं दृष्टान्तं कथयामास।
ᎯᎠᏃ ᏚᏟᎶᏍᏓᏁᎴ ᎩᎶ ᎢᏳᎾᏍᏗ ᎤᏅᏒ ᎠᎾᏓᎸᏉᏗᏍᎩ, ᎾᏂᏍᎦᏅᎾ ᎤᎾᏤᎸᎯ, ᎤᏩᎾᏓᎴᏃ ᏅᎵᏌᎵ ᏗᏂᏰᎸᏍᎩ.
10 एकः फिरूश्यपरः करसञ्चायी द्वाविमौ प्रार्थयितुं मन्दिरं गतौ।
ᎠᏂᏔᎵ ᎠᏂᏍᎦᏯ ᎤᏛᎾ-ᏗᎦᎳᏫᎢᏍᏗᏱ ᎤᎾᏓᏙᎵᏍᏔᏅᏎᎢ, ᎠᏏᏴᏫ ᎠᏆᎵᏏ ᎨᏎᎢ, ᏐᎢᏃ ᎠᏕᎸ-ᎠᎩᏏᏙᎯ.
11 ततोऽसौ फिरूश्येकपार्श्वे तिष्ठन् हे ईश्वर अहमन्यलोकवत् लोठयितान्यायी पारदारिकश्च न भवामि अस्य करसञ्चायिनस्तुल्यश्च न, तस्मात्त्वां धन्यं वदामि।
ᎠᏆᎵᏏ ᎤᎴᏁ ᎤᏩᏒ ᎨᏒᎢ ᎤᏓᏙᎵᏍᏔᏁ ᎯᎠ ᏄᏪᏎᎢ; ᏣᏁᎳᏅᎯ ᎬᏯᎵᎡᎵᏤᎭ ᎠᏂᏐᎢ ᏴᏫ ᏄᎾᏍᏛᎢ ᎾᏍᎩ ᎾᏆᏍᏛᎾ ᏥᎩ, ᎾᏍᎩ ᎠᏎᏉ ᎠᎾᏓᎩᎡᎯ ᏥᎩ, ᎠᎴ ᏂᏚᏳᎪᏛᎾ ᎢᏯᎾᏛᏁᎯ, ᎠᎴ ᏗᎾᏓᏲᏁᎯ, ᎠᎴ ᎾᏍᏉ ᎯᎠ ᎠᏕᎸ-ᎠᎩᏏᏙᎯ ᎾᏍᎩ ᏄᏍᏛ ᎾᏆᏍᏛᎾ ᏥᎩ.
12 सप्तसु दिनेषु दिनद्वयमुपवसामि सर्व्वसम्पत्ते र्दशमांशं ददामि च, एतत्कथां कथयन् प्रार्थयामास।
ᏑᎾᏙᏓᏆᏍᏗ ᎨᏒ ᏔᎵ ᎠᎹᏟ ᏂᎬᏍᎪᎢ; ᎠᎴ ᏂᎦᎥ ᎠᎩᎾᎥ ᎠᏍᎪᎯᏁ ᎪᏣᎴᏛ ᏥᎥᏍᎪᎢ.
13 किन्तु स करसञ्चायि दूरे तिष्ठन् स्वर्गं द्रष्टुं नेच्छन् वक्षसि कराघातं कुर्व्वन् हे ईश्वर पापिष्ठं मां दयस्व, इत्थं प्रार्थयामास।
ᎠᏕᎸᏃ-ᎠᎩᏏᏙᎯ ᎢᏅ ᏧᎴᏁᎢ, ᎥᏝ ᏰᎵ ᎦᎸᎳᏗ ᏫᏗᎬᏩᎧᏃᏗ ᏱᎨᏎᎢ, ᎦᏁᏥᏉᏍᎩᏂ ᎤᏩᏂᎴᎢ, ᎯᎠ ᏄᏪᏎᎢ; ᏣᏁᎳᏅᎯ, ᏍᎩᏙᎵᎩ ᏥᏍᎦᎾᎢ.
14 युष्मानहं वदामि, तयोर्द्वयो र्मध्ये केवलः करसञ्चायी पुण्यवत्त्वेन गणितो निजगृहं जगाम, यतो यः कश्चित् स्वमुन्नमयति स नामयिष्यते किन्तु यः कश्चित् स्वं नमयति स उन्नमयिष्यते।
ᎢᏨᏲᏎᎭ, ᎯᎠ ᎾᏍᎩ ᎠᏍᎦᏯ ᎤᏚᏓᎴᏛ ᏧᏪᏅᏒ ᏭᎶᏎᎢ, ᏐᎢᏃ ᎥᏝ. ᎩᎶᏰᏃ ᎤᏩᏒ ᎢᎠᏓᏌᎳᏗᏍᎨᏍᏗ ᎡᎳᏗ ᎢᏯᎬᏁᏗ ᎨᏎᏍᏗ, ᎩᎶᏃ ᎤᏩᏒ ᎡᎳᏗ ᏂᎠᏓᏛᏁᎮᏍᏗ ᎠᏥᏌᎳᏙᏗ ᎨᏎᏍᏗ.
15 अथ शिशूनां गात्रस्पर्शार्थं लोकास्तान् तस्य समीपमानिन्युः शिष्यास्तद् दृष्ट्वानेतृन् तर्जयामासुः,
ᎠᎴ ᎾᏍᏉ ᏕᎬᏩᏘᏃᎮᎴ ᏧᎾᏍᏗ ᏗᏂᏲᎵ, ᎾᏍᎩ ᏧᏏᏔᏗᏍᏗᏱ; ᎠᏎᏃ ᎬᏩᏍᏓᏩᏗᏙᎯ ᎤᎾᏙᎴᎰᏒ ᏚᏂᎬᏍᎪᎸᏁᎢ.
16 किन्तु यीशुस्तानाहूय जगाद, मन्निकटम् आगन्तुं शिशून् अनुजानीध्वं तांश्च मा वारयत; यत ईश्वरराज्याधिकारिण एषां सदृशाः।
ᏥᏌᏃ ᏫᏚᏯᏅᎲ ᎯᎠ ᏄᏪᏎᎢ, ᎤᎾᏁᎳᎩ ᏗᏤᎵᏏ ᏗᏂᏲᎵ ᎬᎩᎷᏤᏗᏱ, ᎠᎴ ᏞᏍᏗ ᏗᏥᏅᏍᏓᏕᎸᎩ; ᎾᏍᎩᏰᏃ ᏄᎾᏍᏗ ᎾᎿᎭᎤᏁᎳᏅᎯ ᎤᎬᏫᏳᎯ ᎨᏒᎢ.
17 अहं युष्मान् यथार्थं वदामि, यो जनः शिशोः सदृशो भूत्वा ईश्वरराज्यं न गृह्लाति स केनापि प्रकारेण तत् प्रवेष्टुं न शक्नोति।
ᎤᏙᎯᏳᎯᏯ ᎯᎠ ᏂᏨᏪᏎᎭ, ᎩᎶ ᎤᏁᎳᏅᎯ ᎤᎬᏫᏳᎯ ᎨᏒ ᏂᏓᏓᏂᎸᎬᎾ ᎢᎨᏎᏍᏗ ᎾᏍᎩᏯ ᎠᏲᎵ ᏥᏓᏓᏂᎸᎪᎢ, ᎥᏝ ᎾᎿᎭᎤᏴᏍᏗ ᏱᎨᏎᏍᏗ.
18 अपरम् एकोधिपतिस्तं पप्रच्छ, हे परमगुरो, अनन्तायुषः प्राप्तये मया किं कर्त्तव्यं? (aiōnios g166)
ᎩᎶᏃ ᎢᏳᏍᏗ ᏄᎬᏫᏳᏌᏕᎩ ᎤᏛᏛᏁ, ᎯᎠ ᏄᏪᏎᎢ, ᎰᏍᏛ ᏔᏕᏲᎲᏍᎩ, ᎦᏙ ᏯᏆᏛᏁᎸ ᏫᎾᏍᏛᎾ ᎬᏂᏛ ᏱᏥᏩᏛ? (aiōnios g166)
19 यीशुरुवाच, मां कुतः परमं वदसि? ईश्वरं विना कोपि परमो न भवति।
ᏥᏌᏃ ᎯᎠ ᏄᏪᏎᎴᎢ, ᎦᏙᏃ ᎰᏍᏛ ᎢᏍᏉᏎᎭ? ᎥᏝ ᎩᎶ ᎣᏍᏛ ᏱᎩ ᏌᏉ ᎤᏩᏒᎯᏳ, ᎾᏍᎩ ᎤᏁᎳᏅᎯ.
20 परदारान् मा गच्छ, नरं मा जहि, मा चोरय, मिथ्यासाक्ष्यं मा देहि, मातरं पितरञ्च संमन्यस्व, एता या आज्ञाः सन्ति तास्त्वं जानासि।
ᏕᎯᎦᏔᎭᏉ ᏗᎧᎿᎭᏩᏛᏍᏗ, ᏞᏍᏗ ᏣᏓᏲᏁᎸᎩ, ᏞᏍᏗ ᏣᏓᎸᎩ, ᏞᏍᏗ ᏣᏃᏍᎩᏒᎩ, ᏞᏍᏗ ᎦᏰᎪᎩ ᏣᏃᎮᎸᎩ, ᏕᎩᎸᏉᏕᏍᏗ ᏣᏙᏓ ᎠᎴ ᏣᏥ.
21 तदा स उवाच, बाल्यकालात् सर्व्वा एता आचरामि।
ᎯᎠᏃ ᏄᏪᏎᎢ, ᎯᎠ ᎾᏍᎩ ᏂᎦᏛ ᏓᎩᎧᎾᏩᏕᏅ ᏥᏧᏣ ᎨᏒ ᏅᏓᎬᏩᏓᎴ ᏅᏛ.
22 इति कथां श्रुत्वा यीशुस्तमवदत्, तथापि तवैकं कर्म्म न्यूनमास्ते, निजं सर्व्वस्वं विक्रीय दरिद्रेभ्यो वितर, तस्मात् स्वर्गे धनं प्राप्स्यसि; तत आगत्य ममानुगामी भव।
ᏥᏌᏃ ᎾᏍᎩ ᎯᎠ ᎤᏛᎦᏅ, ᎯᎠ ᏄᏪᏎᎴᎢ, ᎠᏏ ᏑᏓᎴᎩ ᏣᎷᎳ; ᎯᎾᏚᎦ ᏂᎦᏛ ᏣᎾᎥᎢ, ᎠᎴ ᏘᏯᏙᎯᏏ ᎤᏲ ᎢᏳᎾᏛᎿᎭᏕᎩ, ᎦᎸᎳᏗᏃ ᏫᏣᎮᏍᏗ ᏧᎬᏩᎶᏗ; ᏖᏒᏃ ᏍᎩᏍᏓᏩᏕᏒᎭ.
23 किन्त्वेतां कथां श्रुत्वा सोधिपतिः शुशोच, यतस्तस्य बहुधनमासीत्।
ᎾᏍᎩᏃ ᎯᎠ ᎤᏛᎦᏅ ᎤᏣᏘ ᎤᏲ ᎤᏰᎸᏁᎢ; ᎤᏣᏘᏰᏃ ᎤᏪᎿᎭᎢᏳ ᎨᏎᎢ.
24 तदा यीशुस्तमतिशोकान्वितं दृष्ट्वा जगाद, धनवताम् ईश्वरराज्यप्रवेशः कीदृग् दुष्करः।
ᏥᏌᏃ ᎤᎪᎲ ᎤᏣᏘ ᎤᏲ ᎤᏰᎸᏒᎢ, ᎯᎠ ᏄᏪᏎᎢ, ᏂᎦᎥ ᎠᏍᏓᏱᏳ ᏧᏁᎿᎭᎢ ᎤᏁᎳᏅᎯ ᎤᎬᏫᏳᎯ ᏗᎨᏒ ᏭᏂᏴᏍᏗᏱ!
25 ईश्वरराज्ये धनिनः प्रवेशात् सूचेश्छिद्रेण महाङ्गस्य गमनागमने सुकरे।
ᎤᏟᏰᏃ ᎠᎯᏗᏳ ᎨᎻᎵ ᎤᎦᏛᎴᎯᏍᏗᏱ ᏴᎩ ᎦᏌᏁᎾᏛᏗᏱ ᎠᏃ ᎤᏪᎿᎭᎢ ᏴᏫ ᏭᏴᏍᏗᏱ ᎤᏁᎳᏅᎯ ᎤᎬᏫᏳᎯ ᏗᎨᏒᎢ.
26 श्रोतारः पप्रच्छुस्तर्हि केन परित्राणं प्राप्स्यते?
ᎤᎾᏛᎦᏅᎯᏃ ᎯᎠ ᏄᏂᏪᏎᎢ, ᎦᎪᏃ ᏰᎵ ᏯᏥᏍᏕᎸ?
27 स उक्तवान्, यन् मानुषेणाशक्यं तद् ईश्वरेण शक्यं।
ᎯᎠᏃ ᏄᏪᏎᎢ, ᎾᏍᎩ ᏴᏫ ᏰᎵ ᎢᎬᏩᎾᏛᏁᏗ ᏂᎨᏒᎾ ᏥᎩ, ᏰᎵᏉ ᎢᎬᏩᏛᏁᏗ ᎤᏁᎳᏅᎯ.
28 तदा पितर उवाच, पश्य वयं सर्व्वस्वं परित्यज्य तव पश्चाद्गामिनोऽभवाम।
ᎿᎭᏉᏃ ᏈᏓ ᎯᎠ ᏂᎤᏪᏎᎢ, ᎬᏂᏳᏉ ᎠᏴ ᏂᎦᏗᏳ ᏙᎩᏲᏐᏅ, ᎠᎴ ᎢᏨᏍᏓᏩᏕᏅ.
29 ततः स उवाच, युष्मानहं यथार्थं वदामि, ईश्वरराज्यार्थं गृहं पितरौ भ्रातृगणं जायां सन्तानांश्च त्यक्तवा
ᎯᎠᏃ ᏂᏚᏪᏎᎴᎢ, ᎤᏙᎯᏳᎯᏯ ᎯᎠ ᏂᏨᏪᏎᎭ, ᎥᏝ ᎩᎶ ᏧᏮᏕᏨᎯ ᏱᎩ ᎦᏁᎸᎢ, ᎠᎴ ᏧᎦᏴᎵᎨᎢ, ᎠᎴ ᎠᎾᎵᏅᏟ, ᎠᎴ ᎤᏓᎵᎢ, ᎠᎴ ᏧᏪᏥ, ᏅᏓᏳᎵᏍᏙᏔᏅᎯ ᎤᏁᎳᏅᎯ ᎤᎬᏫᏳᎯ ᎨᏒᎢ,
30 इह काले ततोऽधिकं परकाले ऽनन्तायुश्च न प्राप्स्यति लोक ईदृशः कोपि नास्ति। (aiōn g165, aiōnios g166)
ᎾᏍᎩ ᎠᏥᏁᏗ ᏂᎨᏒᎾ ᎨᏒ ᎤᏣᏘ ᎢᏳᏩᎫᏗ ᎪᎯ ᎨᏒᎢ, ᏐᎢᏱᏃ ᏗᎨᏒ ᎬᏂᏛ ᏫᎾᏍᏛᎾ. (aiōn g165, aiōnios g166)
31 अनन्तरं स द्वादशशिष्यानाहूय बभाषे, पश्यत वयं यिरूशालम्नगरं यामः, तस्मात् मनुष्यपुत्रे भविष्यद्वादिभिरुक्तं यदस्ति तदनुरूपं तं प्रति घटिष्यते;
ᎿᎭᏉᏃ ᏔᎳᏚ ᎢᏯᏂᏛ ᎢᏴᏛ ᏫᏚᏘᏅᏍᏔᏁᎢ, ᎠᎴ ᎯᎠ ᏂᏚᏪᏎᎴᎢ, ᎬᏂᏳᏉ ᏥᎷᏏᎵᎻ ᏫᏗᎦᏘ, ᎠᎴ ᏂᎦᎥ ᏚᏃᏪᎸ ᎠᎾᏙᎴᎰᏍᎩ ᏴᏫ ᎤᏪᏥ ᎠᏥᏃᎮᏍᎬ ᎾᏍᎩ ᎢᏳᎵᏍᏙᏗ ᎨᏎᏍᏗ.
32 वस्तुतस्तु सोऽन्यदेशीयानां हस्तेषु समर्पयिष्यते, ते तमुपहसिष्यन्ति, अन्यायमाचरिष्यन्ति तद्वपुषि निष्ठीवं निक्षेप्स्यन्ति, कशाभिः प्रहृत्य तं हनिष्यन्ति च,
ᏧᎾᏓᎴᏅᏛᏰᏃ ᏴᏫ ᏙᏓᎨᏥᏲᎯᏎᎵ, ᎠᎴ ᏓᏰᎦᏕᎰᏔᏂ, ᎠᎴ ᏓᎦᏰᏥᏐᏢᏔᏂ, ᎠᎴ ᏙᏓᏰᎦᎵᏥᏍᏈ,
33 किन्तु तृतीयदिने स श्मशानाद् उत्थास्यति।
ᎠᎴ ᏓᎬᏩᎵᎥᏂᎵ, ᎠᎴ ᏓᎬᏩᎵ; ᏦᎢᏁᏃ ᎢᎦ ᏙᏛᎠᎴᎯᏌᏂ.
34 एतस्याः कथाया अभिप्रायं किञ्चिदपि ते बोद्धुं न शेकुः तेषां निकटेऽस्पष्टतवात् तस्यैतासां कथानाम् आशयं ते ज्ञातुं न शेकुश्च।
ᎠᎴ ᎯᎠ ᎾᏍᎩ ᎥᏝ ᏳᏃᎵᏤᎢ; ᎠᎴ ᎾᏍᎩ ᎯᎠ ᏄᏪᏒ ᎨᎬᏍᎦᎳᏁᎴᎢ, ᎠᎴ ᎥᏝ ᏯᏂᎦᏔᎮ ᎢᏳᏍᏗ ᎦᏛᎬ ᎾᏍᎩ ᎤᏁᏨᎢ.
35 अथ तस्मिन् यिरीहोः पुरस्यान्तिकं प्राप्ते कश्चिदन्धः पथः पार्श्व उपविश्य भिक्षाम् अकरोत्
ᎠᎴ ᎯᎠ ᏄᎵᏍᏔᏁᎢ, ᎾᏍᎩ ᏤᎵᎪ ᎾᎥ ᎤᎷᏨ, ᎩᎶ ᎢᏳᏍᏗ ᏗᎨᏫ ᏅᏃᎱᎶᏗ ᎤᏬᎴ ᎠᏚᎳᏗᏍᎨᎢ;
36 स लोकसमूहस्य गमनशब्दं श्रुत्वा तत्कारणं पृष्टवान्।
ᎤᏛᎦᏅᏃ ᎤᏂᏣᏘ ᎠᏂᎶᏍᎬ ᎤᏛᏛᏁ ᎾᏍᎩ ᎤᏰᎸᏛᎢ.
37 नासरतीययीशुर्यातीति लोकैरुक्ते स उच्चैर्वक्तुमारेभे,
ᎬᏩᏃᏁᎴᏃ ᎾᏍᎩ ᏥᏌ ᎾᏎᎵᏗ ᎡᎯ ᎦᎶᏍᎬᎢ.
38 हे दायूदः सन्तान यीशो मां दयस्व।
ᎤᏪᎷᏁᏃ ᎯᎠ ᏄᏪᏎᎢ, ᏥᏌ, ᏕᏫ ᎤᏪᏥ, ᏍᎩᏙᎵᎩ.
39 ततोग्रगामिनस्तं मौनी तिष्ठेति तर्जयामासुः किन्तु स पुनारुवन् उवाच, हे दायूदः सन्तान मां दयस्व।
ᎢᎬᏱᏃ ᎠᏁᎩ ᎬᏩᎬᏍᎪᎸᏁᎢ, ᎡᎳᏪ ᎲᎾ ᎬᏬᏎᎴᎢ; ᎠᏎᏃ ᎤᏟᏉ ᎢᎦᎢ ᎤᏪᎷᏁᎢ; ᏕᏫ ᎤᏪᏥ ᏍᎩᏙᎵᎩ, ᎠᏗᏍᎨᎢ.
40 तदा यीशुः स्थगितो भूत्वा स्वान्तिके तमानेतुम् आदिदेश।
ᏥᏌᏃ ᎤᎴᏫᏍᏔᏅ ᎤᏁᏤ ᎠᎦᏘᏃᎮᏗᏱ; ᎿᎭᏉᏃ ᎾᎥ ᎤᎷᏨ ᎤᏛᏛᏁᎢ,
41 ततः स तस्यान्तिकम् आगमत्, तदा स तं पप्रच्छ, त्वं किमिच्छसि? त्वदर्थमहं किं करिष्यामि? स उक्तवान्, हे प्रभोऽहं द्रष्टुं लभै।
ᎯᎠ ᏄᏪᏎᎢ, ᎦᏙ ᏣᏚᎵ ᎬᏯᏛᏁᏗᏱ? ᎯᎠᏃ ᏄᏪᏎᎢ, ᏣᎬᏫᏳᎯ, ᎥᎠᎩᎪᏩᏛᏗᏱ ᎠᏆᏚᎵᎭ.
42 तदा यीशुरुवाच, दृष्टिशक्तिं गृहाण तव प्रत्ययस्त्वां स्वस्थं कृतवान्।
ᏥᏌᏃ ᎯᎠ ᏄᏪᏎᎴᎢ, ᎨᏣᎪᏩᏛᏗ ᏫᏂᎦᎵᏍᏓ; ᏦᎯᏳᏒ ᏣᏍᏕᎸ.
43 ततस्तत्क्षणात् तस्य चक्षुषी प्रसन्ने; तस्मात् स ईश्वरं धन्यं वदन् तत्पश्चाद् ययौ, तदालोक्य सर्व्वे लोका ईश्वरं प्रशंसितुम् आरेभिरे।
ᎩᎳᏉᏃ ᎢᏴᏛ ᎬᏩᎪᏩᏛᏗ ᏄᎵᏍᏔᏁᎢ, ᎠᎴ ᎤᏍᏓᏩᏛᏎ ᎦᎸᏉᏗᏍᎨ ᎤᏁᎳᏅᎯ; ᏂᎦᏛᏃ ᏴᏫ ᎤᏂᎪᎲ ᎤᏂᎸᏉᏔᏁ ᎤᏁᎳᏅᎯ.

< लूकः 18 >