< lUkaH 13 >

1 aparaJca pIlAto yeSAM gAlIlIyAnAM raktAni balInAM raktaiH sahAmizrayat teSAM gAlIlIyAnAM vRttAntaM katipayajanA upasthApya yIzave kathayAmAsuH|
Upravo u taj čas dođoše neki te mu javiše što se dogodilo s Galilejcima kojih je krv Pilat pomiješao s krvlju njihovih žrtava.
2 tataH sa pratyuvAca teSAM lokAnAm etAdRzI durgati rghaTitA tatkAraNAd yUyaM kimanyebhyo gAlIlIyebhyopyadhikapApinastAn bodhadhve?
Isus im odgovori: “Mislite li da ti Galilejci, jer tako postradaše, bijahu grešniji od drugih Galilejaca?
3 yuSmAnahaM vadAmi tathA na kintu manaHsu na parAvarttiteSu yUyamapi tathA naMkSyatha|
Nipošto, kažem vam, nego ako se ne obratite, svi ćete slično propasti!
4 aparaJca zIlohanAmna uccagRhasya patanAd ye'STAdazajanA mRtAste yirUzAlami nivAsisarvvalokebhyo'dhikAparAdhinaH kiM yUyamityaM bodhadhve?
Ili onih osamnaest na koje se srušila kula u Siloamu i ubila ih, zar mislite da su oni bili veći dužnici od svih Jeruzalemaca?
5 yuSmAnahaM vadAmi tathA na kintu manaHsu na parivarttiteSu yUyamapi tathA naMkSyatha|
Nipošto, kažem vam, nego ako se ne obratite, svi ćete tako propasti.”
6 anantaraM sa imAM dRSTAntakathAmakathayad eko jano drAkSAkSetramadhya ekamuDumbaravRkSaM ropitavAn| pazcAt sa Agatya tasmin phalAni gaveSayAmAsa,
Nato im pripovjedi ovu prispodobu: “Imao netko smokvu zasađenu u svom vinogradu. Dođe tražeć ploda na njoj i ne nađe
7 kintu phalAprApteH kAraNAd udyAnakAraM bhRtyaM jagAda, pazya vatsaratrayaM yAvadAgatya etasminnuDumbaratarau kSalAnyanvicchAmi, kintu naikamapi prapnomi tarurayaM kuto vRthA sthAnaM vyApya tiSThati? enaM chindhi|
pa reče vinogradaru: 'Evo, već tri godine dolazim i tražim ploda na ovoj smokvi i ne nalazim. Posijeci je. Zašto da iscrpljuje zemlju?'
8 tato bhRtyaH pratyuvAca, he prabho punarvarSamekaM sthAtum Adiza; etasya mUlasya caturdikSu khanitvAham AlavAlaM sthApayAmi|
A on mu odgovori: 'Gospodaru, ostavi je još ove godine dok je ne okopam i ne pognojim.
9 tataH phalituM zaknoti yadi na phalati tarhi pazcAt chetsyasi|
Možda će ubuduće ipak uroditi. Ako li ne, posjeći ćeš je.'”
10 atha vizrAmavAre bhajanagehe yIzurupadizati
Jedne je subote naučavao u nekoj sinagogi.
11 tasmit samaye bhUtagrastatvAt kubjIbhUyASTAdazavarSANi yAvat kenApyupAyena Rju rbhavituM na zaknoti yA durbbalA strI,
Kad eto žene koja je osamnaest godina imala duha bolesti. Bila je zgrbljena i nikako se nije mogla uspraviti.
12 tAM tatropasthitAM vilokya yIzustAmAhUya kathitavAn he nAri tava daurbbalyAt tvaM muktA bhava|
Kad je Isus opazi, dozva je i reče joj: “Ženo, oslobođena si svoje bolesti!”
13 tataH paraM tasyA gAtre hastArpaNamAtrAt sA RjurbhUtvezvarasya dhanyavAdaM karttumArebhe|
I položi na nju ruke, a ona se umah uspravi i poče slaviti Boga.
14 kintu vizrAmavAre yIzunA tasyAH svAsthyakaraNAd bhajanagehasyAdhipatiH prakupya lokAn uvAca, SaTsu dineSu lokaiH karmma karttavyaM tasmAddhetoH svAsthyArthaM teSu dineSu Agacchata, vizrAmavAre mAgacchata|
Nadstojnik sinagoge - ozlovoljen što je Isus u subotu izliječio - govoraše mnoštvu: “Šest je dana u koje treba raditi! U te dakle dane dolazite i liječite se, a ne u dan subotni!”
15 tadA pabhuH pratyuvAca re kapaTino yuSmAkam ekaiko jano vizrAmavAre svIyaM svIyaM vRSabhaM gardabhaM vA bandhanAnmocayitvA jalaM pAyayituM kiM na nayati?
Odgovori mu Gospodin: “Licemjeri! Ne driješi li svaki od vas u subotu svoga vola ili magarca od jasala da ga vodi na vodu?
16 tarhyASTAdazavatsarAn yAvat zaitAnA baddhA ibrAhImaH santatiriyaM nArI kiM vizrAmavAre na mocayitavyA?
Nije li dakle i ovu kćer Abrahamovu, koju Sotona sveza evo osamnaest je već godina, trebalo odriješiti od tih spona u dan subotni?”
17 eSu vAkyeSu kathiteSu tasya vipakSAH salajjA jAtAH kintu tena kRtasarvvamahAkarmmakAraNAt lokanivahaH sAnando'bhavat|
Na te njegove riječi postidješe se svi protivnici njegovi, a sav se narod radovaše zbog svega čime se on proslavio.
18 anantaraM sovadad Izvarasya rAjyaM kasya sadRzaM? kena tadupamAsyAmi?
Govoraše dakle: “Čemu je slično kraljevstvo Božje? Čemu da ga prispodobim?
19 yat sarSapabIjaM gRhItvA kazcijjana udyAna uptavAn tad bIjamaGkuritaM sat mahAvRkSo'jAyata, tatastasya zAkhAsu vihAyasIyavihagA Agatya nyUSuH, tadrAjyaM tAdRzena sarSapabIjena tulyaM|
Ono je kao kad čovjek uze gorušičino zrno i baci ga u svoj vrt. Uzraste i razvi se u stablo te mu se ptice nebeske gnijezde po granama.”
20 punaH kathayAmAsa, Izvarasya rAjyaM kasya sadRzaM vadiSyAmi? yat kiNvaM kAcit strI gRhItvA droNatrayaparimitagodhUmacUrNeSu sthApayAmAsa,
I opet im reče: “Čemu da prispodobim kraljevstvo Božje?
21 tataH krameNa tat sarvvagodhUmacUrNaM vyApnoti, tasya kiNvasya tulyam Izvarasya rAjyaM|
Ono je kao kad žena uze kvasac i zamijesi ga u tri mjere brašna dok sve ne uskisne.”
22 tataH sa yirUzAlamnagaraM prati yAtrAM kRtvA nagare nagare grAme grAme samupadizan jagAma|
Putujući tako u Jeruzalem, prolazio je i naučavao gradovima i selima.
23 tadA kazcijjanastaM papraccha, he prabho kiM kevalam alpe lokAH paritrAsyante?
Reče mu tada netko: “Gospodine, je li malo onih koji se spasavaju?” A on im reče:
24 tataH sa lokAn uvAca, saMkIrNadvAreNa praveSTuM yataghvaM, yatohaM yuSmAn vadAmi, bahavaH praveSTuM ceSTiSyante kintu na zakSyanti|
“Borite se da uđete na uska vrata jer mnogi će, velim vam, tražiti da uđu, ali neće moći.”
25 gRhapatinotthAya dvAre ruddhe sati yadi yUyaM bahiH sthitvA dvAramAhatya vadatha, he prabho he prabho asmatkAraNAd dvAraM mocayatu, tataH sa iti prativakSyati, yUyaM kutratyA lokA ityahaM na jAnAmi|
“Kada gospodar kuće ustane i zaključa vrata, a vi stojeći vani počnete kucati na vrata: 'Gospodine, otvori nam!', on će vam odgovoriti: 'Ne znam vas odakle ste!'
26 tadA yUyaM vadiSyatha, tava sAkSAd vayaM bhejanaM pAnaJca kRtavantaH, tvaJcAsmAkaM nagarasya pathi samupadiSTavAn|
Tada ćete početi govoriti: 'Pa mi smo s tobom jeli i pili, po našim si trgovima naučavao!'
27 kintu sa vakSyati, yuSmAnahaM vadAmi, yUyaM kutratyA lokA ityahaM na jAnAmi; he durAcAriNo yUyaM matto dUrIbhavata|
A on će vam reći: 'Kažem vam: ne znam odakle ste. Odstupite od mene, svi zlotvori!'”
28 tadA ibrAhImaM ishAkaM yAkUbaJca sarvvabhaviSyadvAdinazca Izvarasya rAjyaM prAptAn svAMzca bahiSkRtAn dRSTvA yUyaM rodanaM dantairdantagharSaNaJca kariSyatha|
“Ondje će biti plač i škrgut zubi kad ugledate Abrahama i Izaka i Jakova i sve proroke u kraljevstvu Božjem, a sebe vani, izbačene.
29 aparaJca pUrvvapazcimadakSiNottaradigbhyo lokA Agatya Izvarasya rAjye nivatsyanti|
I doći će s istoka i zapada, sa sjevera i juga i sjesti za stol u kraljevstvu Božjem.
30 pazyatetthaM zeSIyA lokA agrA bhaviSyanti, agrIyA lokAzca zeSA bhaviSyanti|
Evo, ima posljednjih koji će biti prvi, ima i prvih koji će biti posljednji.”
31 aparaJca tasmin dine kiyantaH phirUzina Agatya yIzuM procuH, bahirgaccha, sthAnAdasmAt prasthAnaM kuru, herod tvAM jighAMsati|
U taj čas pristupe neki farizeji i reknu mu: “Otiđi, otputuj odavde jer te Herod hoće ubiti.”
32 tataH sa pratyavocat pazyatAdya zvazca bhUtAn vihApya rogiNo'rogiNaH kRtvA tRtIyehni setsyAmi, kathAmetAM yUyamitvA taM bhUrimAyaM vadata|
A on će njima: “Idite i kažite toj lisici: 'Evo, izgonim đavle i liječim danas i sutra, a treći dan dovršujem.
33 tatrApyadya zvaH parazvazca mayA gamanAgamane karttavye, yato heto ryirUzAlamo bahiH kutrApi kopi bhaviSyadvAdI na ghAniSyate|
Ali danas, sutra i prekosutra moram nastaviti put jer ne priliči da prorok pogine izvan Jeruzalema.'”
34 he yirUzAlam he yirUzAlam tvaM bhaviSyadvAdino haMsi tavAntike preritAn prastarairmArayasi ca, yathA kukkuTI nijapakSAdhaH svazAvakAn saMgRhlAti, tathAhamapi tava zizUn saMgrahItuM kativArAn aicchaM kintu tvaM naicchaH|
“Jeruzaleme, Jeruzaleme, koji ubijaš proroke i kamenuješ one što su tebi poslani! Koliko li puta htjedoh skupiti djecu tvoju kao kvočka piliće pod krila i ne htjedoste!
35 pazyata yuSmAkaM vAsasthAnAni procchidyamAnAni parityaktAni ca bhaviSyanti; yuSmAnahaM yathArthaM vadAmi, yaH prabho rnAmnAgacchati sa dhanya iti vAcaM yAvatkAlaM na vadiSyatha, tAvatkAlaM yUyaM mAM na drakSyatha|
Evo, napuštena vam kuća. A kažem vam, nećete me vidjeti dok ne dođe čas te reknete: “Blagoslovljen Onaj koji dolazi u ime Gospodnje!”

< lUkaH 13 >