< lUkaH 11 >

1 anantaraM sa kasmiMzcit sthAne prArthayata tatsamAptau satyAM tasyaikaH ziSyastaM jagAda he prabho yohan yathA svaziSyAn prArthayitum upadiSTavAn tathA bhavAnapyasmAn upadizatu|
I kad se moljaše Bogu na jednom mjestu pa presta, reèe mu neki od uèenika njegovijeh: Gospode! nauèi nas moliti se Bogu, kao što i Jovan nauèi svoje uèenike.
2 tasmAt sa kathayAmAsa, prArthanakAle yUyam itthaM kathayadhvaM, he asmAkaM svargasthapitastava nAma pUjyaM bhavatu; tava rAjatvaM bhavatu; svarge yathA tathA pRthivyAmapi tavecchayA sarvvaM bhavatu|
A on im reèe: kad se molite Bogu govorite: oèe naš koji si na nebesima, da se sveti ime tvoje; da doðe carstvo tvoje; da bude volja tvoja i na zemlji kao na nebu;
3 pratyaham asmAkaM prayojanIyaM bhojyaM dehi|
Hljeb naš potrebni daji nam svaki dan;
4 yathA vayaM sarvvAn aparAdhinaH kSamAmahe tathA tvamapi pApAnyasmAkaM kSamasva| asmAn parIkSAM mAnaya kintu pApAtmano rakSa|
I oprosti nam grijehe naše, jer i mi opraštamo svakome dužniku svojemu; i ne navedi nas u napast; nego nas izbavi oda zla.
5 pazcAt soparamapi kathitavAn yadi yuSmAkaM kasyacid bandhustiSThati nizIthe ca tasya samIpaM sa gatvA vadati,
I reèe im: koji od vas ima prijatelja, i otide mu u ponoæi i reèe mu: prijatelju! daj mi tri hljeba u zajam;
6 he bandho pathika eko bandhu rmama nivezanam AyAtaH kintu tasyAtithyaM karttuM mamAntike kimapi nAsti, ataeva pUpatrayaM mahyam RNaM dehi;
Jer mi doðe prijatelj s puta, i nemam mu šta postaviti;
7 tadA sa yadi gRhamadhyAt prativadati mAM mA klizAna, idAnIM dvAraM ruddhaM zayane mayA saha bAlakAzca tiSThanti tubhyaM dAtum utthAtuM na zaknomi,
A on iznutra odgovarajuæi da reèe: ne uznemiruj me; veæ su vrata zatvorena i djeca su moja sa mnom u postelji, i ne mogu ustati da ti dam.
8 tarhi yuSmAnahaM vadAmi, sa yadi mitratayA tasmai kimapi dAtuM nottiSThati tathApi vAraM vAraM prArthanAta utthApitaH san yasmin tasya prayojanaM tadeva dAsyati|
I kažem vam: ako i ne ustane da mu da zato što mu je prijatelj, ali za njegovo bezobrazno iskanje ustaæe i daæe mu koliko treba.
9 ataH kAraNAt kathayAmi, yAcadhvaM tato yuSmabhyaM dAsyate, mRgayadhvaM tata uddezaM prApsyatha, dvAram Ahata tato yuSmabhyaM dvAraM mokSyate|
I ja vama kažem: ištite i daæe vam se: tražite i naæi æete; kucajte i otvoriæe vam se.
10 yo yAcate sa prApnoti, yo mRgayate sa evoddezaM prApnoti, yo dvAram Ahanti tadarthaM dvAraM mocyate|
Jer svaki koji ište, prima; i koji traži, nalazi; i koji kuca, otvora mu se.
11 putreNa pUpe yAcite tasmai pASANaM dadAti vA matsye yAcite tasmai sarpaM dadAti
Koji je meðu vama otac u koga ako sin zaište hljeba da mu da kamen? Ili ako zaište ribe da mu da mjesto ribe zmiju?
12 vA aNDe yAcite tasmai vRzcikaM dadAti yuSmAkaM madhye ka etAdRzaH pitAste?
Ili ako zaište jaje da mu da skorpiju?
13 tasmAdeva yUyamabhadrA api yadi svasvabAlakebhya uttamAni dravyANi dAtuM jAnItha tarhyasmAkaM svargasthaH pitA nijayAcakebhyaH kiM pavitram AtmAnaM na dAsyati?
Kad dakle vi, zli buduæi, umijete dobre dare davati djeci svojoj, koliko æe više otac nebeski dati Duha svetoga onima koji ištu u njega?
14 anantaraM yIzunA kasmAccid ekasmin mUkabhUte tyAjite sati sa bhUtatyakto mAnuSo vAkyaM vaktum Arebhe; tato lokAH sakalA AzcaryyaM menire|
I jednom izgna ðavola koji bješe nijem; kad ðavo iziðe progovori nijemi; i diviše se ljudi.
15 kintu teSAM kecidUcu rjanoyaM bAlasibUbA arthAd bhUtarAjena bhUtAn tyAjayati|
A neki od njih rekoše: pomoæu Veelzevula kneza ðavolskoga izgoni ðavole.
16 taM parIkSituM kecid AkAzIyam ekaM cihnaM darzayituM taM prArthayAJcakrire|
A drugi kušajuæi ga iskahu od njega znak s neba.
17 tadA sa teSAM manaHkalpanAM jJAtvA kathayAmAsa, kasyacid rAjyasya lokA yadi parasparaM virundhanti tarhi tad rAjyam nazyati; kecid gRhasthA yadi parasparaM virundhanti tarhi tepi nazyanti|
A on znajuæi pomisli njihove reèe im: svako carstvo koje se razdijeli samo po sebi, opustjeæe, i dom koji se razdijeli sam po sebi, propašæe.
18 tathaiva zaitAnapi svalokAn yadi viruNaddhi tadA tasya rAjyaM kathaM sthAsyati? bAlasibUbAhaM bhUtAn tyAjayAmi yUyamiti vadatha|
Tako i sotona ako se razdijeli sam po sebi, kako æe ostati njegovo carstvo? kao što kažete da pomoæu Veelzevula izgonim ðavole.
19 yadyahaM bAlasibUbA bhUtAn tyAjayAmi tarhi yuSmAkaM santAnAH kena tyAjayanti? tasmAt taeva kathAyA etasyA vicArayitAro bhaviSyanti|
Ako li ja pomoæu Veelzevula izgonim ðavole, sinovi vaši èijom pomoæu izgone? Zato æe vam oni biti sudije.
20 kintu yadyaham Izvarasya parAkrameNa bhUtAn tyAjayAmi tarhi yuSmAkaM nikaTam Izvarasya rAjyamavazyam upatiSThati|
A ako li ja prstom Božijim izgonim ðavole, dakle je došlo k vama carstvo Božije.
21 balavAn pumAn susajjamAno yatikAlaM nijATTAlikAM rakSati tatikAlaM tasya dravyaM nirupadravaM tiSThati|
Kad se jaki naoruža i èuva svoj dvor, imanje je njegovo na miru;
22 kintu tasmAd adhikabalaH kazcidAgatya yadi taM jayati tarhi yeSu zastrAstreSu tasya vizvAsa AsIt tAni sarvvANi hRtvA tasya dravyANi gRhlAti|
A kad doðe jaèi od njega i nadvlada ga, uzme sve oružje njegovo u koje se uzdao, i razdijeli što otme od njega.
23 ataH kAraNAd yo mama sapakSo na sa vipakSaH, yo mayA saha na saMgRhlAti sa vikirati|
Koji nije sa mnom, protiv mene je; i koji sa mnom ne sabira, prosipa.
24 aparaJca amedhyabhUto mAnuSasyAntarnirgatya zuSkasthAne bhrAntvA vizrAmaM mRgayate kintu na prApya vadati mama yasmAd gRhAd AgatohaM punastad gRhaM parAvRtya yAmi|
Kad neèisti duh iziðe iz èovjeka, ide kroz bezvodna mjesta tražeæi pokoja, i ne našavši reèe: da se vratim u dom svoj otkuda sam izišao;
25 tato gatvA tad gRhaM mArjitaM zobhitaJca dRSTvA
I došavši naðe pometen i ukrašen.
26 tatkSaNam apagatya svasmAdapi durmmatIn aparAn saptabhUtAn sahAnayati te ca tadgRhaM pavizya nivasanti| tasmAt tasya manuSyasya prathamadazAtaH zeSadazA duHkhatarA bhavati|
Tada otide i uzme sedam drugijeh duhova gorijeh od sebe, i ušavši žive ondje; i bude potonje èovjeku onome gore od prvoga.
27 asyAH kathAyAH kathanakAle janatAmadhyasthA kAcinnArI tamuccaiHsvaraM provAca, yA yoSit tvAM garbbhe'dhArayat stanyamapAyayacca saiva dhanyA|
A kad to govoraše, podiže glas jedna žena iz naroda i reèe mu: blago utrobi koja te je nosila, i sisama koje si sao!
28 kintu sokathayat ye paramezvarasya kathAM zrutvA tadanurUpam Acaranti taeva dhanyAH|
A on reèe: blago i onima koji slušaju rijeè Božiju, i drže je.
29 tataH paraM tasyAntike bahulokAnAM samAgame jAte sa vaktumArebhe, AdhunikA duSTalokAzcihnaM draSTumicchanti kintu yUnasbhaviSyadvAdinazcihnaM vinAnyat kiJciccihnaM tAn na darzayiSyate|
A narodu koji se skupljaše stade govoriti: rod je ovaj zao; ište znak, i neæe mu se dati znak osim znaka Jone proroka;
30 yUnas tu yathA nInivIyalokAnAM samIpe cihnarUpobhavat tathA vidyamAnalokAnAm eSAM samIpe manuSyaputropi cihnarUpo bhaviSyati|
Jer kako što Jona bi znak Ninevljanima, tako æe i sin èovjeèij biti rodu ovome.
31 vicArasamaye idAnIntanalokAnAM prAtikUlyena dakSiNadezIyA rAjJI protthAya tAn doSiNaH kariSyati, yataH sA rAjJI sulemAna upadezakathAM zrotuM pRthivyAH sImAta Agacchat kintu pazyata sulemAnopi gurutara eko jano'smin sthAne vidyate|
Carica južna iziæi æe na sud s ljudima roda ovoga, i osudiæe ih; jer ona doðe s kraja zemlje da sluša premudrost Solomunovu: a gle, ovdje je veæi od Solomuna.
32 aparaJca vicArasamaye nInivIyalokA api varttamAnakAlikAnAM lokAnAM vaiparItyena protthAya tAn doSiNaH kariSyanti, yato hetoste yUnaso vAkyAt cittAni parivarttayAmAsuH kintu pazyata yUnasotigurutara eko jano'smin sthAne vidyate|
Ninevljani iziæi æe na sud s rodom ovijem, i osudiæe ga; jer se pokajaše pouèenjem Joninijem: a gle, ovdje je veæi od Jone.
33 pradIpaM prajvAlya droNasyAdhaH kutrApi guptasthAne vA kopi na sthApayati kintu gRhapravezibhyo dIptiM dAtaM dIpAdhAroparyyeva sthApayati|
Niko ne meæe zapaljene svijeæe na sakriveno mjesto, niti pod sud, nego na svijeænjak da vide svjetlost koji ulaze.
34 dehasya pradIpazcakSustasmAdeva cakSu ryadi prasannaM bhavati tarhi tava sarvvazarIraM dIptimad bhaviSyati kintu cakSu ryadi malImasaM tiSThati tarhi sarvvazarIraM sAndhakAraM sthAsyati|
Svijeæa je tijelu oko. Ako dakle oko tvoje bude zdravo, sve æe tijelo tvoje biti svijetlo; ako li oko tvoje bude kvarno, i tijelo je tvoje tamno.
35 asmAt kAraNAt tavAntaHsthaM jyoti ryathAndhakAramayaM na bhavati tadarthe sAvadhAno bhava|
Gledaj dakle da vidjelo koje je u tebi ne bude tama.
36 yataH zarIrasya kutrApyaMze sAndhakAre na jAte sarvvaM yadi dIptimat tiSThati tarhi tubhyaM dIptidAyiprojjvalan pradIpa iva tava savarvazarIraM dIptimad bhaviSyati|
Jer ako je sve tijelo tvoje svijetlo da nema nikakvoga uda tamna, biæe svijetlo kao kad te svijeæa obasjava svjetlošæu.
37 etatkathAyAH kathanakAle phiruzyeko bhejanAya taM nimantrayAmAsa, tataH sa gatvA bhoktum upaviveza|
A kad govoraše, moljaše ga nekakav farisej da objeduje u njega. A on ušavši sjede za trpezu.
38 kintu bhojanAt pUrvvaM nAmAGkSIt etad dRSTvA sa phiruzyAzcaryyaM mene|
A farisej se zaèudi kad vidje da se najprije ne umi prije objeda.
39 tadA prabhustaM provAca yUyaM phirUzilokAH pAnapAtrANAM bhojanapAtrANAJca bahiH pariSkurutha kintu yuSmAkamanta rdaurAtmyai rduSkriyAbhizca paripUrNaM tiSThati|
A Gospod reèe mu: sad vi fariseji spolja èistite èašu i zdjelu, a iznutra vam je puno grabeža i zlobe.
40 he sarvve nirbodhA yo bahiH sasarja sa eva kimanta rna sasarja?
Bezumni! nije li onaj naèinio i iznutra koji je spolja naèinio?
41 tata eva yuSmAbhirantaHkaraNaM (IzvarAya) nivedyatAM tasmin kRte yuSmAkaM sarvvANi zucitAM yAsyanti|
Ali dajite milostinju od onoga što je unutra; i gle, sve æe vam biti èisto.
42 kintu hanta phirUzigaNA yUyaM nyAyam Izvare prema ca parityajya podinAyA arudAdInAM sarvveSAM zAkAnAJca dazamAMzAn dattha kintu prathamaM pAlayitvA zeSasyAlaGghanaM yuSmAkam ucitamAsIt|
Ali teško vama farisejima što dajete desetak od metvice i od rute i od svakoga povræa, a prolazite pravdu i ljubav Božiju: ovo je trebalo èiniti, i ono ne ostavljati.
43 hA hA phirUzino yUyaM bhajanagehe proccAsane ApaNeSu ca namaskAreSu prIyadhve|
Teško vama farisejima što tražite zaèelja po zbornicama i da vam se klanja po ulicama.
44 vata kapaTino'dhyApakAH phirUzinazca lokAyat zmazAnam anupalabhya tadupari gacchanti yUyam tAdRgaprakAzitazmazAnavAd bhavatha|
Teško vama književnici i fariseji, licemjeri, što ste kao sakriveni grobovi po kojima ljudi idu i ne znadu ih.
45 tadAnIM vyavasthApakAnAm ekA yIzumavadat, he upadezaka vAkyenedRzenAsmAsvapi doSam Aropayasi|
A neki od zakonika odgovarajuæi reèe: uèitelju! govoreæi to i nas sramotiš.
46 tataH sa uvAca, hA hA vyavasthApakA yUyam mAnuSANAm upari duHsahyAn bhArAn nyasyatha kintu svayam ekAGgulyApi tAn bhArAn na spRzatha|
A on reèe: teško i vama zakonicima što tovarite na ljude bremena preteška za nošenje, a vi jednijem prstom svojijem neæete da ih prihvatite.
47 hanta yuSmAkaM pUrvvapuruSA yAn bhaviSyadvAdino'vadhiSusteSAM zmazAnAni yUyaM nirmmAtha|
Teško vama što zidate grobove prorocima, a vaši su ih ocevi pobili.
48 tenaiva yUyaM svapUrvvapuruSANAM karmmANi saMmanyadhve tadeva sapramANaM kurutha ca, yataste tAnavadhiSuH yUyaM teSAM zmazAnAni nirmmAtha|
Vi dakle svjedoèite i odobravate djela otaca svojijeh; jer ih oni pobiše, a vi im grobove zidate.
49 ataeva Izvarasya zAstre proktamasti teSAmantike bhaviSyadvAdinaH preritAMzca preSayiSyAmi tataste teSAM kAMzcana haniSyanti kAMzcana tADazSyinti|
Zato i premudrost Božija reèe: poslaæu im proroke i apostole, i od njih æe jedne pobiti, a druge protjerati;
50 etasmAt kAraNAt hAbilaH zoNitapAtamArabhya mandirayajJavedyo rmadhye hatasya sikhariyasya raktapAtaparyyantaM
Da se ište od roda ovoga krv sviju proroka koja je prolivena od postanja svijeta,
51 jagataH sRSTimArabhya pRthivyAM bhaviSyadvAdinAM yatiraktapAtA jAtAstatInAm aparAdhadaNDA eSAM varttamAnalokAnAM bhaviSyanti, yuSmAnahaM nizcitaM vadAmi sarvve daNDA vaMzasyAsya bhaviSyanti|
Od krvi Aveljeve tja do krvi Zarijne, koji pogibe meðu oltarom i crkvom. Da, kažem vam, iskaæe se od roda ovoga.
52 hA hA vyavasthapakA yUyaM jJAnasya kuJcikAM hRtvA svayaM na praviSTA ye praveSTuJca prayAsinastAnapi praveSTuM vAritavantaH|
Teško vama zakonici što uzeste kljuè od znanja: sami ne uðoste, a koji šæadijahu da uðu, zabraniste im.
53 itthaM kathAkathanAd adhyApakAH phirUzinazca satarkAH
A kad im on ovo govoraše, poèeše književnici i fariseji vrlo navaljivati k njemu i mnogijem pitanjem zabunjivati ga,
54 santastamapavadituM tasya kathAyA doSaM dharttamicchanto nAnAkhyAnakathanAya taM pravarttayituM kopayituJca prArebhire|
Vrebajuæi i pazeæi na njega ne bi li što ulovili iz usta njegovijeh da ga okrive.

< lUkaH 11 >