< lUkaH 1 >

1 prathamato ye sAkSiNo vAkyapracArakAzcAsan te'smAkaM madhye yadyat sapramANaM vAkyamarpayanti sma
Habiendo muchos tratado de poner en orden la historia de las cosas que entre nosotros han sido ciertísimas,
2 tadanusArato'nyepi bahavastadvRttAntaM racayituM pravRttAH|
tal como nos lo enseñaron los que desde el principio lo vieron por sus ojos, y fueron ministros de la palabra;
3 ataeva he mahAmahimathiyaphil tvaM yA yAH kathA azikSyathAstAsAM dRDhapramANAni yathA prApnoSi
me ha parecido también a mí, después de haber entendido todas las cosas desde el principio con diligencia, escribírtelas por orden, oh buen Teófilo,
4 tadarthaM prathamamArabhya tAni sarvvANi jJAtvAhamapi anukramAt sarvvavRttAntAn tubhyaM lekhituM matimakArSam|
para que conozcas la seguridad de las cosas en las cuales has sido enseñado.
5 yihUdAdezIyaherodnAmake rAjatvaM kurvvati abIyayAjakasya paryyAyAdhikArI sikhariyanAmaka eko yAjako hAroNavaMzodbhavA ilIzevAkhyA
Hubo en los días de Herodes, rey de Judea, un sacerdote llamado Zacarías, de la clase de Abías; y su mujer, de las hijas de Aarón, llamada Elisabet.
6 tasya jAyA dvAvimau nirdoSau prabhoH sarvvAjJA vyavasthAzca saMmanya IzvaradRSTau dhArmmikAvAstAm|
Y eran ambos justos delante de Dios, andando sin reprensión en todos los mandamientos y estatutos del Señor.
7 tayoH santAna ekopi nAsIt, yata ilIzevA bandhyA tau dvAveva vRddhAvabhavatAm|
Y no tenían hijo, porque Elisabet era estéril, y ambos eran avanzados en días.
8 yadA svaparyyAnukrameNa sikhariya IzvAsya samakSaM yAjakIyaM karmma karoti
Y aconteció que ejerciendo Zacarías el sacerdocio delante de Dios por el orden de su vez,
9 tadA yajJasya dinaparipAyyA paramezvarasya mandire pravezakAle dhUpajvAlanaM karmma tasya karaNIyamAsIt|
conforme a la costumbre del sacerdocio, salió en suerte a poner el incienso, entrando en el Templo del Señor.
10 taddhUpajvAlanakAle lokanivahe prArthanAM kartuM bahistiSThati
Y toda la multitud del pueblo estaba fuera orando a la hora del incienso.
11 sati sikhariyo yasyAM vedyAM dhUpaM jvAlayati taddakSiNapArzve paramezvarasya dUta eka upasthito darzanaM dadau|
Y se le apareció un ángel del Señor puesto en pie a la derecha del altar del incienso.
12 taM dRSTvA sikhariya udvivije zazaGke ca|
Y se turbó Zacarías viéndolo, y cayó temor sobre él.
13 tadA sa dUtastaM babhASe he sikhariya mA bhaistava prArthanA grAhyA jAtA tava bhAryyA ilIzevA putraM prasoSyate tasya nAma yohan iti kariSyasi|
Mas el ángel le dijo: Zacarías, no temas; porque tu oración ha sido oída, y tu mujer Elisabet te engendrará un hijo, y llamarás su nombre Juan.
14 kiJca tvaM sAnandaH saharSazca bhaviSyasi tasya janmani bahava AnandiSyanti ca|
Y tendrás gozo y alegría, y muchos se gozarán de su nacimiento.
15 yato hetoH sa paramezvarasya gocare mahAn bhaviSyati tathA drAkSArasaM surAM vA kimapi na pAsyati, aparaM janmArabhya pavitreNAtmanA paripUrNaH
Porque será grande delante de Dios, y no beberá vino ni sidra; y será lleno del Espíritu Santo, aun desde el vientre de su madre.
16 san isrAyelvaMzIyAn anekAn prabhoH paramezvarasya mArgamAneSyati|
Y a muchos de los hijos de Israel convertirá al Señor Dios de ellos.
17 santAnAn prati pitRNAM manAMsi dharmmajJAnaM pratyanAjJAgrAhiNazca parAvarttayituM, prabhoH paramezvarasya sevArtham ekAM sajjitajAtiM vidhAtuJca sa eliyarUpAtmazaktiprAptastasyAgre gamiSyati|
Porque él irá delante de él con el Espíritu y virtud de Elías, para convertir los corazones de los padres a los hijos, y los rebeldes a la prudencia de los justos, para aparejar al Señor un pueblo preparado.
18 tadA sikhariyo dUtamavAdIt kathametad vetsyAmi? yatohaM vRddho mama bhAryyA ca vRddhA|
Y dijo Zacarías al ángel: ¿En qué conoceré esto? Porque yo soy viejo, y mi mujer avanzada en días.
19 tato dUtaH pratyuvAca pazyezvarasya sAkSAdvarttI jibrAyelnAmA dUtohaM tvayA saha kathAM gadituM tubhyamimAM zubhavArttAM dAtuJca preSitaH|
Y respondiendo el ángel le dijo: Yo soy Gabriel, que estoy delante de Dios; y soy enviado a hablarte, y a darte este evangelio.
20 kintu madIyaM vAkyaM kAle phaliSyati tat tvayA na pratItam ataH kAraNAd yAvadeva tAni na setsyanti tAvat tvaM vaktuMmazakto mUko bhava|
Y he aquí estarás mudo y no podrás hablar, hasta el día que esto sea hecho, por cuanto no creiste a mis palabras, las cuales se cumplirán a su tiempo.
21 tadAnIM ye ye lokAH sikhariyamapaikSanta te madhyemandiraM tasya bahuvilambAd AzcaryyaM menire|
Y el pueblo estaba esperando a Zacarías, y se maravillaban de que él se detuviese en el Templo.
22 sa bahirAgato yadA kimapi vAkyaM vaktumazaktaH saGketaM kRtvA niHzabdastasyau tadA madhyemandiraM kasyacid darzanaM tena prAptam iti sarvve bubudhire|
Y saliendo, no les podía hablar; y entendieron que había visto visión en el Templo; y él les hablaba por señas, y quedó mudo.
23 anantaraM tasya sevanaparyyAye sampUrNe sati sa nijagehaM jagAma|
Y fue, que cumplidos los días de su oficio, se vino a su casa.
24 katipayadineSu gateSu tasya bhAryyA ilIzevA garbbhavatI babhUva
Y después de aquellos días concibió su mujer Elisabet, y se encubrió por cinco meses, diciendo:
25 pazcAt sA paJcamAsAn saMgopyAkathayat lokAnAM samakSaM mamApamAnaM khaNDayituM paramezvaro mayi dRSTiM pAtayitvA karmmedRzaM kRtavAn|
Porque el Señor me ha hecho así en los días en que miró para quitar mi afrenta entre los hombres.
26 aparaJca tasyA garbbhasya SaSThe mAse jAte gAlIlpradezIyanAsaratpure
Y al sexto mes, el ángel Gabriel fue enviado de Dios a una ciudad de Galilea, llamada Nazaret,
27 dAyUdo vaMzIyAya yUSaphnAmne puruSAya yA mariyamnAmakumArI vAgdattAsIt tasyAH samIpaM jibrAyel dUta IzvareNa prahitaH|
a una virgen desposada con un varón que se llamaba José, de la Casa de David; y el nombre de la virgen era María.
28 sa gatvA jagAda he IzvarAnugRhItakanye tava zubhaM bhUyAt prabhuH paramezvarastava sahAyosti nArINAM madhye tvameva dhanyA|
Y entrando el ángel en donde ella estaba, dijo: ¡Gozo hallas, amada! El Señor es contigo; bendita tú entre las mujeres.
29 tadAnIM sA taM dRSTvA tasya vAkyata udvijya kIdRzaM bhASaNamidam iti manasA cintayAmAsa|
Mas ella, cuando le vio, se turbó de sus palabras, y pensaba qué salutación fuese ésta.
30 tato dUto'vadat he mariyam bhayaM mAkArSIH, tvayi paramezvarasyAnugrahosti|
Entonces el ángel le dice: María, no temas, porque has hallado gracia cerca de Dios.
31 pazya tvaM garbbhaM dhRtvA putraM prasoSyase tasya nAma yIzuriti kariSyasi|
Y he aquí, concebirás en tu vientre, y darás a luz un hijo, y llamarás su nombre Jesús.
32 sa mahAn bhaviSyati tathA sarvvebhyaH zreSThasya putra iti khyAsyati; aparaM prabhuH paramezvarastasya piturdAyUdaH siMhAsanaM tasmai dAsyati;
Este será grande, y será llamado Hijo del Altísimo; y le dará el Señor Dios el trono de David su padre;
33 tathA sa yAkUbo vaMzopari sarvvadA rAjatvaM kariSyati, tasya rAjatvasyAnto na bhaviSyati| (aiōn g165)
y reinará en la Casa de Jacob por siempre; y de su Reino no habrá fin. (aiōn g165)
34 tadA mariyam taM dUtaM babhASe nAhaM puruSasaGgaM karomi tarhi kathametat sambhaviSyati?
Entonces María dijo al ángel: ¿Cómo será esto? Porque no conozco varón.
35 tato dUto'kathayat pavitra AtmA tvAmAzrAyiSyati tathA sarvvazreSThasya zaktistavopari chAyAM kariSyati tato hetostava garbbhAd yaH pavitrabAlako janiSyate sa Izvaraputra iti khyAtiM prApsyati|
Y respondiendo el ángel le dijo: El Espíritu Santo vendrá sobre ti, y la virtud del Altísimo te cubrirá; por lo cual también lo Santo que de ti nacerá, será llamado Hijo de Dios.
36 aparaJca pazya tava jJAtirilIzevA yAM sarvve bandhyAmavadan idAnIM sA vArddhakye santAnamekaM garbbhe'dhArayat tasya SaSThamAsobhUt|
Y he aquí, Elisabet tu parienta, también ella ha concebido hijo en su vejez; y éste es el sexto mes a ella que era llamada la estéril;
37 kimapi karmma nAsAdhyam Izvarasya|
porque ninguna cosa es imposible para Dios.
38 tadA mariyam jagAda, pazya prabherahaM dAsI mahyaM tava vAkyAnusAreNa sarvvametad ghaTatAm; ananataraM dUtastasyAH samIpAt pratasthe|
Entonces María dijo: He aquí la criada del Señor; cúmplase en mí conforme a tu palabra. Y el ángel se fue de su presencia.
39 atha katipayadinAt paraM mariyam tasmAt parvvatamayapradezIyayihUdAyA nagaramekaM zIghraM gatvA
En aquellos días levantándose María, fue a la montaña con prisa, a una ciudad de Judá;
40 sikhariyayAjakasya gRhaM pravizya tasya jAyAm ilIzevAM sambodhyAvadat|
y entró en casa de Zacarías, y saludó a Elisabet.
41 tato mariyamaH sambodhanavAkye ilIzevAyAH karNayoH praviSTamAtre sati tasyA garbbhasthabAlako nanartta| tata ilIzevA pavitreNAtmanA paripUrNA satI
Y aconteció, que cuando oyó Elisabet la salutación de María, la criatura saltó en su vientre; y Elisabet fue llena del Espíritu Santo,
42 proccairgaditumArebhe, yoSitAM madhye tvameva dhanyA, tava garbbhasthaH zizuzca dhanyaH|
y exclamó a gran voz, y dijo: Bendita tú entre las mujeres, y bendito el fruto de tu vientre.
43 tvaM prabhormAtA, mama nivezane tvayA caraNAvarpitau, mamAdya saubhAgyametat|
¿Y de dónde esto a mí, que la madre de mi Señor venga a mí?
44 pazya tava vAkye mama karNayoH praviSTamAtre sati mamodarasthaH zizurAnandAn nanartta|
Porque he aquí, cuando llegó la voz de tu salutación a mis oídos, la criatura saltó de alegría en mi vientre.
45 yA strI vyazvasIt sA dhanyA, yato hetostAM prati paramezvaroktaM vAkyaM sarvvaM siddhaM bhaviSyati|
Y bienaventurada la que creyó, porque se cumplirán las cosas que le fueron dichas de parte del Señor.
46 tadAnIM mariyam jagAda| dhanyavAdaM parezasya karoti mAmakaM manaH|
Entonces María dijo: engrandece mi alma al Señor;
47 mamAtmA tArakeze ca samullAsaM pragacchati|
Y mi espíritu se alegró en Dios mi Salud,
48 akarot sa prabhu rduSTiM svadAsyA durgatiM prati| pazyAdyArabhya mAM dhanyAM vakSyanti puruSAH sadA|
porque miró a la bajeza de su criada; Porque he aquí, desde ahora me dirán bienaventurada todas las generaciones.
49 yaH sarvvazaktimAn yasya nAmApi ca pavitrakaM| sa eva sumahatkarmma kRtavAn mannimittakaM|
Porque me ha hecho grandes cosas el Poderoso; y santo es su Nombre.
50 ye bibhyati janAstasmAt teSAM santAnapaMktiSu| anukampA tadIyA ca sarvvadaiva sutiSThati|
Y su misericordia de generación a generación a los que le temen.
51 svabAhubalatastena prAkAzyata parAkramaH| manaHkumantraNAsArddhaM vikIryyante'bhimAninaH|
Hizo valentía con su brazo; esparció los soberbios del pensamiento de su corazón.
52 siMhAsanagatAllokAn balinazcAvarohya saH| padeSUcceSu lokAMstu kSudrAn saMsthApayatyapi|
Quitó los poderosos de los tronos, y levantó a los humildes.
53 kSudhitAn mAnavAn dravyairuttamaiH paritarpya saH| sakalAn dhanino lokAn visRjed riktahastakAn|
A los hambrientos colmó de bienes; y a los ricos envió vacíos.
54 ibrAhImi ca tadvaMze yA dayAsti sadaiva tAM| smRtvA purA pitRNAM no yathA sAkSAt pratizrutaM| (aiōn g165)
Recibió a Israel su criado, acordándose de la misericordia.
55 isrAyelsevakastena tathopakriyate svayaM||
Como habló a nuestros padres, a Abraham y a su simiente para siempre. (aiōn g165)
56 anantaraM mariyam prAyeNa mAsatrayam ilIzevayA sahoSitvA vyAghuyya nijanivezanaM yayau|
Y se quedó María con ella como tres meses; después se volvió a su casa.
57 tadanantaram ilIzevAyAH prasavakAla upasthite sati sA putraM prAsoSTa|
Y a Elisabet se le cumplió el tiempo de su alumbramiento, y dio a luz un hijo.
58 tataH paramezvarastasyAM mahAnugrahaM kRtavAn etat zrutvA samIpavAsinaH kuTumbAzcAgatya tayA saha mumudire|
Y oyeron los vecinos y los parientes que Dios había hecho con ella grande misericordia, y se alegraron con ella.
59 tathASTame dine te bAlakasya tvacaM chettum etya tasya pitRnAmAnurUpaM tannAma sikhariya iti karttumISuH|
Y aconteció, que al octavo día vinieron para circuncidar al niño; y le llamaban con el nombre de su padre, Zacarías.
60 kintu tasya mAtAkathayat tanna, nAmAsya yohan iti karttavyam|
Y respondiendo su madre, dijo: No; sino Juan será llamado.
61 tadA te vyAharan tava vaMzamadhye nAmedRzaM kasyApi nAsti|
Y le dijeron: ¿ Por qué? Nadie hay en tu parentela que se llame con este nombre.
62 tataH paraM tasya pitaraM sikhariyaM prati saGketya papracchuH zizoH kiM nAma kAriSyate?
Y hablaron por señas a su padre, cómo le quería llamar.
63 tataH sa phalakamekaM yAcitvA lilekha tasya nAma yohan bhaviSyati| tasmAt sarvve AzcaryyaM menire|
Y demandando la tablilla, escribió, diciendo: Juan es su nombre. Y todos se maravillaron.
64 tatkSaNaM sikhariyasya jihvAjADye'pagate sa mukhaM vyAdAya spaSTavarNamuccAryya Izvarasya guNAnuvAdaM cakAra|
Y luego fue abierta su boca y su lengua, y habló bendiciendo a Dios.
65 tasmAccaturdiksthAH samIpavAsilokA bhItA evametAH sarvvAH kathA yihUdAyAH parvvatamayapradezasya sarvvatra pracAritAH|
Y hubo temor sobre todos los vecinos de ellos; y en todas las montañas de Judea fueron divulgadas todas estas cosas.
66 tasmAt zrotAro manaHsu sthApayitvA kathayAmbabhUvuH kIdRzoyaM bAlo bhaviSyati? atha paramezvarastasya sahAyobhUt|
Y todos los que las oían, las conservaban en su corazón, diciendo: ¿Quién será este niño? Y la mano del Señor estaba con él.
67 tadA yohanaH pitA sikhariyaH pavitreNAtmanA paripUrNaH san etAdRzaM bhaviSyadvAkyaM kathayAmAsa|
Y Zacarías su padre fue lleno del Espíritu Santo, y profetizó, diciendo:
68 isrAyelaH prabhu ryastu sa dhanyaH paramezvaraH| anugRhya nijAllokAn sa eva parimocayet|
Bendito el Señor Dios de Israel, que ha visitado y hecho redención a su pueblo,
69 vipakSajanahastebhyo yathA mocyAmahe vayaM| yAvajjIvaJca dharmmeNa sAralyena ca nirbhayAH|
y nos alzó el cuerno de salud en la Casa de David su siervo,
70 sevAmahai tamevaikam etatkAraNameva ca| svakIyaM supavitraJca saMsmRtya niyamaM sadA|
como habló por boca de los santos que fueron desde el principio, sus profetas: (aiōn g165)
71 kRpayA puruSAn pUrvvAn nikaSArthAttu naH pituH| ibrAhImaH samIpe yaM zapathaM kRtavAn purA|
Salvación de nuestros enemigos, y de mano de todos los que nos aborrecieron;
72 tameva saphalaM karttaM tathA zatrugaNasya ca| RtIyAkAriNazcaiva karebhyo rakSaNAya naH|
para hacer misericordia con nuestros padres, y acordándose de su santo testamento;
73 sRSTeH prathamataH svIyaiH pavitrai rbhAvivAdibhiH| (aiōn g165)
del juramento que hizo a Abraham nuestro padre, que nos había de dar,
74 yathoktavAn tathA svasya dAyUdaH sevakasya tu|
que sin temor librados de nuestros enemigos, le serviríamos
75 vaMze trAtAramekaM sa samutpAditavAn svayam|
en santidad y en justicia delante de él, todos los días de nuestra vida.
76 ato he bAlaka tvantu sarvvebhyaH zreSTha eva yaH| tasyaiva bhAvivAdIti pravikhyAto bhaviSyasi| asmAkaM caraNAn kSeme mArge cAlayituM sadA| evaM dhvAnte'rthato mRtyozchAyAyAM ye tu mAnavAH|
Y tú, niño: profeta del Altísimo serás llamado; porque irás delante de la faz del Señor, para aparejar sus caminos;
77 upaviSTAstu tAneva prakAzayitumeva hi| kRtvA mahAnukampAM hi yAmeva paramezvaraH|
dando conocimiento de salud a su pueblo, para remisión de sus pecados,
78 UrdvvAt sUryyamudAyyaivAsmabhyaM prAdAttu darzanaM| tayAnukampayA svasya lokAnAM pApamocane|
por las entrañas de misericordia de nuestro Dios, con que nos visitó de lo alto el amanecer,
79 paritrANasya tebhyo hi jJAnavizrANanAya ca| prabho rmArgaM pariSkarttuM tasyAgrAyI bhaviSyasi||
para dar luz a los que habitan en tinieblas y en sombra de muerte; para encaminar nuestros pies por camino de paz.
80 atha bAlakaH zarIreNa buddhyA ca varddhitumArebhe; aparaJca sa isrAyelo vaMzIyalokAnAM samIpe yAvanna prakaTIbhUtastAstAvat prAntare nyavasat|
Y el niño crecía, y era confortado del Espíritu; y estuvo en los desiertos hasta el día que se mostró a Israel.

< lUkaH 1 >