< मार्कः 9 >

1 अथ स तानवादीत् युष्मभ्यमहं यथार्थं कथयामि, ईश्वरराज्यं पराक्रमेणोपस्थितं न दृष्ट्वा मृत्युं नास्वादिष्यन्ते, अत्र दण्डायमानानां मध्येपि तादृशा लोकाः सन्ति।
And he said to them, “Truly I say to you, there are some standing here who will certainly not taste death until they see the kingdom of God come with power.”
2 अथ षड्दिनेभ्यः परं यीशुः पितरं याकूबं योहनञ्च गृहीत्वा गिरेरुच्चस्य निर्जनस्थानं गत्वा तेषां प्रत्यक्षे मूर्त्यन्तरं दधार।
After six days Jesus took Peter, James, and John, and led them up on a high mountain by themselves. There he was transfigured before them.
3 ततस्तस्य परिधेयम् ईदृशम् उज्ज्वलहिमपाणडरं जातं यद् जगति कोपि रजको न तादृक् पाणडरं कर्त्तां शक्नोति।
His garments became radiant and extremely white, like snow, such as no launderer on earth can whiten them.
4 अपरञ्च एलियो मूसाश्च तेभ्यो दर्शनं दत्त्वा यीशुना सह कथनं कर्त्तुमारेभाते।
Then Elijah appeared to them with Moses, and they were talking with Jesus.
5 तदा पितरो यीशुमवादीत् हे गुरोऽस्माकमत्र स्थितिरुत्तमा, ततएव वयं त्वत्कृते एकां मूसाकृते एकाम् एलियकृते चैकां, एतास्तिस्रः कुटी र्निर्म्माम।
So Peter said to Jesus, “Rabbi, it is good for us to be here. Let us make three shelters, one for yoʋ, one for Moses, and one for Elijah.”
6 किन्तु स यदुक्तवान् तत् स्वयं न बुबुधे ततः सर्व्वे बिभयाञ्चक्रुः।
(For they were terrified, and he did not know what to say.)
7 एतर्हि पयोदस्तान् छादयामास, ममयां प्रियः पुत्रः कथासु तस्य मनांसि निवेशयतेति नभोवाणी तन्मेद्यान्निर्ययौ।
Then a cloud came and overshadowed them, and a voice came from the cloud: “This is my beloved Son; listen to him!”
8 अथ हठात्ते चतुर्दिशो दृष्ट्वा यीशुं विना स्वैः सहितं कमपि न ददृशुः।
And suddenly, when they looked around, they no longer saw anyone with them but Jesus.
9 ततः परं गिरेरवरोहणकाले स तान् गाढम् दूत्यादिदेश यावन्नरसूनोः श्मशानादुत्थानं न भवति, तावत् दर्शनस्यास्य वार्त्ता युष्माभिः कस्मैचिदपि न वक्तव्या।
As they were coming down from the mountain, Jesus ordered them to tell no one what they had seen until the Son of Man had risen from the dead.
10 तदा श्मशानादुत्थानस्य कोभिप्राय इति विचार्य्य ते तद्वाक्यं स्वेषु गोपायाञ्चक्रिरे।
So they kept the matter to themselves, discussing what this rising from the dead could mean.
11 अथ ते यीशुं पप्रच्छुः प्रथमत एलियेनागन्तव्यम् इति वाक्यं कुत उपाध्याया आहुः?
Then they asked him, “Why do the scribes say that Elijah must come first?”
12 तदा स प्रत्युवाच, एलियः प्रथममेत्य सर्व्वकार्य्याणि साधयिष्यति; नरपुत्रे च लिपि र्यथास्ते तथैव सोपि बहुदुःखं प्राप्यावज्ञास्यते।
He answered them, “Elijah does indeed come first to restore all things. How then is it written that the Son of Man must suffer many things and be treated with contempt?
13 किन्त्वहं युष्मान् वदामि, एलियार्थे लिपि र्यथास्ते तथैव स एत्य ययौ, लोका: स्वेच्छानुरूपं तमभिव्यवहरन्ति स्म।
But I tell you that Elijah has indeed come, and they did to him whatever they wished, just as it is written about him.”
14 अनन्तरं स शिष्यसमीपमेत्य तेषां चतुःपार्श्वे तैः सह बहुजनान् विवदमानान् अध्यापकांश्च दृष्टवान्;
When Jesus came back to the other disciples, he saw a large crowd around them, and some scribes arguing with them.
15 किन्तु सर्व्वलोकास्तं दृष्ट्वैव चमत्कृत्य तदासन्नं धावन्तस्तं प्रणेमुः।
When the whole crowd saw him, they were greatly amazed and immediately ran up and greeted him.
16 तदा यीशुरध्यापकानप्राक्षीद् एतैः सह यूयं किं विवदध्वे?
Then he asked the scribes, “What are you arguing with them about?”
17 ततो लोकानां कश्चिदेकः प्रत्यवादीत् हे गुरो मम सूनुं मूकं भूतधृतञ्च भवदासन्नम् आनयं।
One man from among the crowd answered, “Teacher, I brought yoʋ my son, who has a spirit that makes him mute.
18 यदासौ भूतस्तमाक्रमते तदैव पातसति तथा स फेणायते, दन्तैर्दन्तान् घर्षति क्षीणो भवति च; ततो हेतोस्तं भूतं त्याजयितुं भवच्छिष्यान् निवेदितवान् किन्तु ते न शेकुः।
Whenever it seizes him, it throws him down, and he foams at the mouth, grinds his teeth, and becomes rigid. I asked yoʋr disciples to cast it out, but they were not able to do so.”
19 तदा स तमवादीत्, रे अविश्वासिनः सन्ताना युष्माभिः सह कति कालानहं स्थास्यामि? अपरान् कति कालान् वा व आचारान् सहिष्ये? तं मदासन्नमानयत।
Jesus answered him, “O faithless generation, how long shall I be with you? How long shall I bear with you? Bring him to me.”
20 ततस्तत्सन्निधिं स आनीयत किन्तु तं दृष्ट्वैव भूतो बालकं धृतवान्; स च भूमौ पतित्वा फेणायमानो लुलोठ।
So they brought the boy to him. When the spirit saw Jesus, it immediately threw the boy into convulsions, and he fell on the ground and rolled around, foaming at the mouth.
21 तदा स तत्पितरं पप्रच्छ, अस्येदृशी दशा कति दिनानि भूता? ततः सोवादीत् बाल्यकालात्।
Then Jesus asked the boy's father, “How long has this been happening to him?” The father said, “From childhood.
22 भूतोयं तं नाशयितुं बहुवारान् वह्नौ जले च न्यक्षिपत् किन्तु यदि भवान किमपि कर्त्तां शक्नोति तर्हि दयां कृत्वास्मान् उपकरोतु।
It often throws him into the fire and into the water, to destroy him. But if yoʋ are able to do anything, help us and have compassion on us.”
23 तदा यीशुस्तमवदत् यदि प्रत्येतुं शक्नोषि तर्हि प्रत्ययिने जनाय सर्व्वं साध्यम्।
Jesus said to him, “The question is whether yoʋ are able to believe. All things are possible for the one who believes.”
24 ततस्तत्क्षणं तद्बालकस्य पिता प्रोच्चै रूवन् साश्रुनेत्रः प्रोवाच, प्रभो प्रत्येमि ममाप्रत्ययं प्रतिकुरु।
Immediately the child's father cried out and said with tears, “I believe, Lord; help my unbelief!”
25 अथ यीशु र्लोकसङ्घं धावित्वायान्तं दृष्ट्वा तमपूतभूतं तर्जयित्वा जगाद, रे बधिर मूक भूत त्वमेतस्माद् बहिर्भव पुनः कदापि माश्रयैनं त्वामहम् इत्यादिशामि।
When Jesus saw that a crowd came running together, he rebuked the unclean spirit and said to it, “Yoʋ spirit that makes this boy mute and deaf, I command yoʋ, come out of him and never enter him again!”
26 तदा स भूतश्चीत्शब्दं कृत्वा तमापीड्य बहिर्जजाम, ततो बालको मृतकल्पो बभूव तस्मादयं मृतइत्यनेके कथयामासुः।
After crying out, the spirit convulsed the boy greatly and came out, and the boy became as though he were dead, so that many said, “He is dead!”
27 किन्तु करं धृत्वा यीशुनोत्थापितः स उत्तस्थौ।
But Jesus took him by the hand and raised him up, and the boy arose.
28 अथ यीशौ गृहं प्रविष्टे शिष्या गुप्तं तं पप्रच्छुः, वयमेनं भूतं त्याजयितुं कुतो न शक्ताः?
Now when Jesus came into the house, his disciples asked him privately, “Why could we not cast it out?”
29 स उवाच, प्रार्थनोपवासौ विना केनाप्यन्येन कर्म्मणा भूतमीदृशं त्याजयितुं न शक्यं।
He said to them, “This kind cannot come out by anything except prayer and fasting.”
30 अनन्तरं स तत्स्थानादित्वा गालील्मध्येन ययौ, किन्तु तत् कोपि जानीयादिति स नैच्छत्।
Then they went away from there and passed through Galilee, but Jesus did not want anyone to know it.
31 अपरञ्च स शिष्यानुपदिशन् बभाषे, नरपुत्रो नरहस्तेषु समर्पयिष्यते ते च तं हनिष्यन्ति तैस्तस्मिन् हते तृतीयदिने स उत्थास्यतीति।
For he was teaching his disciples and telling them, “The Son of Man is going to be delivered up into the hands of men, and they will kill him. Yet after he has been killed, he will rise on the third day.”
32 किन्तु तत्कथां ते नाबुध्यन्त प्रष्टुञ्च बिभ्यः।
But they did not understand what this meant, and they were afraid to ask him about it.
33 अथ यीशुः कफर्नाहूम्पुरमागत्य मध्येगृहञ्चेत्य तानपृच्छद् वर्त्ममध्ये यूयमन्योन्यं किं विवदध्वे स्म?
Then Jesus came to Capernaum, and when he was in the house, he asked the disciples, “What were you discussing among yourselves on the way?”
34 किन्तु ते निरुत्तरास्तस्थु र्यस्मात्तेषां को मुख्य इति वर्त्मानि तेऽन्योन्यं व्यवदन्त।
But they were silent, because on the way they had been arguing with one another about who was greater.
35 ततः स उपविश्य द्वादशशिष्यान् आहूय बभाषे यः कश्चित् मुख्यो भवितुमिच्छति स सर्व्वेभ्यो गौणः सर्व्वेषां सेवकश्च भवतु।
So Jesus sat down, called the twelve over, and said to them, “If anyone wants to be first, he must be last of all and a servant to all.”
36 तदा स बालकमेकं गृहीत्वा मध्ये समुपावेशयत् ततस्तं क्रोडे कृत्वा तानवादात्
Then he took a child and placed him before them. And taking the child in his arms, he said to them,
37 यः कश्चिदीदृशस्य कस्यापि बालस्यातिथ्यं करोति स ममातिथ्यं करोति; यः कश्चिन्ममातिथ्यं करोति स केवलम् ममातिथ्यं करोति तन्न मत्प्रेरकस्याप्यातिथ्यं करोति।
“Whoever receives one child such as this in my name receives me; and whoever receives me, receives not me, but him who sent me.”
38 अथ योहन् तमब्रवीत् हे गुरो, अस्माकमननुगामिनम् एकं त्वान्नाम्ना भूतान् त्याजयन्तं वयं दृष्टवन्तः, अस्माकमपश्चाद्गामित्वाच्च तं न्यषेधाम।
John said to him in response, “Teacher, we saw someone who does not follow us casting out demons in yoʋr name, and we told him to stop because he does not follow us.”
39 किन्तु यीशुरवदत् तं मा निषेधत्, यतो यः कश्चिन् मन्नाम्ना चित्रं कर्म्म करोति स सहसा मां निन्दितुं न शक्नोति।
But Jesus said, “Do not stop him, for no one who does a miracle in my name will be able to speak evil of me soon afterward.
40 तथा यः कश्चिद् युष्माकं विपक्षतां न करोति स युष्माकमेव सपक्षः।
For whoever is not against you is for you.
41 यः कश्चिद् युष्मान् ख्रीष्टशिष्यान् ज्ञात्वा मन्नाम्ना कंसैकेन पानीयं पातुं ददाति, युष्मानहं यथार्थं वच्मि, स फलेन वञ्चितो न भविष्यति।
Truly I say to you, whoever gives you a cup of water to drink in my name, because you belong to Christ, will certainly not lose his reward.
42 किन्तु यदि कश्चिन् मयि विश्वासिनामेषां क्षुद्रप्राणिनाम् एकस्यापि विघ्नं जनयति, तर्हि तस्यैतत्कर्म्म करणात् कण्ठबद्धपेषणीकस्य तस्य सागरागाधजल मज्जनं भद्रं।
“If anyone causes one of these little ones who believe in me to stumble, it would be better for him if a millstone were hung around his neck and he were thrown into the sea.
43 अतः स्वकरो यदि त्वां बाधते तर्हि तं छिन्धि;
If yoʋr hand causes yoʋ to stumble, cut it off. It is better for yoʋ to enter life crippled than to have two hands and go into hell, into the unquenchable fire, (Geenna g1067)
44 यस्मात् यत्र कीटा न म्रियन्ते वह्निश्च न निर्व्वाति, तस्मिन् अनिर्व्वाणानलनरके करद्वयवस्तव गमनात् करहीनस्य स्वर्गप्रवेशस्तव क्षेमं। (Geenna g1067)
‘where their worm does not die and the fire is not quenched.’
45 यदि तव पादो विघ्नं जनयति तर्हि तं छिन्धि,
And if yoʋr foot causes yoʋ to stumble, cut it off. It is better for yoʋ to enter life lame than to have two feet and be thrown into hell, into the unquenchable fire, (Geenna g1067)
46 यतो यत्र कीटा न म्रियन्ते वह्निश्च न निर्व्वाति, तस्मिन् ऽनिर्व्वाणवह्नौ नरके द्विपादवतस्तव निक्षेपात् पादहीनस्य स्वर्गप्रवेशस्तव क्षेमं। (Geenna g1067)
‘where their worm does not die and the fire is not quenched.’
47 स्वनेत्रं यदि त्वां बाधते तर्हि तदप्युत्पाटय, यतो यत्र कीटा न म्रियन्ते वह्निश्च न निर्व्वाति,
And if yoʋr eye causes yoʋ to stumble, tear it out. It is better for yoʋ to enter the kingdom of God with one eye than to have two eyes and be thrown into the fires of hell, (Geenna g1067)
48 तस्मिन ऽनिर्व्वाणवह्नौ नरके द्विनेत्रस्य तव निक्षेपाद् एकनेत्रवत ईश्वरराज्ये प्रवेशस्तव क्षेमं। (Geenna g1067)
‘where their worm does not die and the fire is not quenched.’
49 यथा सर्व्वो बलि र्लवणाक्तः क्रियते तथा सर्व्वो जनो वह्निरूपेण लवणाक्तः कारिष्यते।
For everyone will be salted with fire, and every sacrifice will be seasoned with salt.
50 लवणं भद्रं किन्तु यदि लवणे स्वादुता न तिष्ठति, तर्हि कथम् आस्वाद्युक्तं करिष्यथ? यूयं लवणयुक्ता भवत परस्परं प्रेम कुरुत।
Salt is good, but if it becomes unsalty, with what shall you season it? Have salt in yourselves, and be at peace with one another.”

< मार्कः 9 >