< लूकः 7 >

1 ततः परं स लोकानां कर्णगोचरे तान् सर्व्वान् उपदेशान् समाप्य यदा कफर्नाहूम्पुरं प्रविशति
Ko je torej končal vse svoje govore pred občinstvom ljudi, je vstopil v Kafarnáum.
2 तदा शतसेनापतेः प्रियदास एको मृतकल्पः पीडित आसीत्।
Neki služabnik stotnika, ki mu je bil dragocen, je bil bolan in pripravljen na smrt.
3 अतः सेनापति र्यीशो र्वार्त्तां निशम्य दासस्यारोग्यकरणाय तस्यागमनार्थं विनयकरणाय यिहूदीयान् कियतः प्राचः प्रेषयामास।
Ko je slišal o Jezusu, je k njemu poslal judovske starešine in ga rotil, da bi prišel in ozdravil njegovega služabnika.
4 ते यीशोरन्तिकं गत्वा विनयातिशयं वक्तुमारेभिरे, स सेनापति र्भवतोनुग्रहं प्राप्तुम् अर्हति।
Ko so prišli k Jezusu, so ga takoj iskreno rotili, rekoč: »Vreden je bil, da bi to storil zanj,
5 यतः सोस्मज्जातीयेषु लोकेषु प्रीयते तथास्मत्कृते भजनगेहं निर्म्मितवान्।
kajti rad ima naš narod in sinagogo nam je zgradil.«
6 तस्माद् यीशुस्तैः सह गत्वा निवेशनस्य समीपं प्राप, तदा स शतसेनापति र्वक्ष्यमाणवाक्यं तं वक्तुं बन्धून् प्राहिणोत्। हे प्रभो स्वयं श्रमो न कर्त्तव्यो यद् भवता मद्गेहमध्ये पादार्पणं क्रियेत तदप्यहं नार्हामि,
Potem je Jezus odšel z njimi. In ko je bil torej nedaleč od hiše, je stotnik k njemu poslal prijatelje, rekoč mu: »Gospod, ne delaj si sitnosti, kajti nisem vreden, da bi stopil pod mojo streho,
7 किञ्चाहं भवत्समीपं यातुमपि नात्मानं योग्यं बुद्धवान्, ततो भवान् वाक्यमात्रं वदतु तेनैव मम दासः स्वस्थो भविष्यति।
zato se tudi nisem imel za vrednega, da bi prišel k tebi, toda reci besedo in moj služabnik bo ozdravljen.
8 यस्माद् अहं पराधीनोपि ममाधीना याः सेनाः सन्ति तासाम् एकजनं प्रति याहीति मया प्रोक्ते स याति; तदन्यं प्रति आयाहीति प्रोक्ते स आयाति; तथा निजदासं प्रति एतत् कुर्व्विति प्रोक्ते स तदेव करोति।
Kajti tudi sam sem človek, postavljen pod oblast. Pod seboj imam vojake in nekomu rečem: ›Pojdi, ‹ in gre, in drugemu: ›Pridi‹ in pride, in svojemu služabniku: ›Naredi to, ‹ in to stori.«
9 यीशुरिदं वाक्यं श्रुत्वा विस्मयं ययौ, मुखं परावर्त्य पश्चाद्वर्त्तिनो लोकान् बभाषे च, युष्मानहं वदामि इस्रायेलो वंशमध्येपि विश्वासमीदृशं न प्राप्नवं।
Ko je Jezus slišal te besede, se je začudil nad njim in se obrnil ter rekel množici, ki mu je sledila: »Povem vam: ›Nisem našel tako velike vere, ne, niti v Izraelu ne.‹«
10 ततस्ते प्रेषिता गृहं गत्वा तं पीडितं दासं स्वस्थं ददृशुः।
In tisti, ki so bili poslani, so se vrnili k hiši in našli služabnika, ki je bil bolan, zdravega.
11 परेऽहनि स नायीनाख्यं नगरं जगाम तस्यानेके शिष्या अन्ये च लोकास्तेन सार्द्धं ययुः।
Pripetilo se je dan kasneje, da je odšel v mesto, imenovano Nain in z njim so odšli mnogi izmed njegovih učencev ter veliko ljudi.
12 तेषु तन्नगरस्य द्वारसन्निधिं प्राप्तेषु कियन्तो लोका एकं मृतमनुजं वहन्तो नगरस्य बहिर्यान्ति, स तन्मातुरेकपुत्रस्तन्माता च विधवा; तया सार्द्धं तन्नगरीया बहवो लोका आसन्।
Ko je torej prišel blizu k mestnim velikim vratom, glej, je bil ven odnesen mrtev človek, edini sin njegove matere in ta je bila vdova; in z njo je bilo veliko ljudi iz mesta.
13 प्रभुस्तां विलोक्य सानुकम्पः कथयामास, मा रोदीः। स समीपमित्वा खट्वां पस्पर्श तस्माद् वाहकाः स्थगितास्तम्युः;
Ko jo je Gospod zagledal, je imel sočutje do nje in ji je rekel: »Ne jokaj.«
14 तदा स उवाच हे युवमनुष्य त्वमुत्तिष्ठ, त्वामहम् आज्ञापयामि।
Prišel je in se dotaknil mrtvaškega odra, in tisti, ki so ga nosili, so mirno stali. In rekel je: »Mladenič, rečem ti: ›Vstani.‹«
15 तस्मात् स मृतो जनस्तत्क्षणमुत्थाय कथां प्रकथितः; ततो यीशुस्तस्य मातरि तं समर्पयामास।
In ta, ki je bil mrtev, se je usedel in začel govoriti. In izročil ga je njegovi materi.
16 तस्मात् सर्व्वे लोकाः शशङ्किरे; एको महाभविष्यद्वादी मध्येऽस्माकम् समुदैत्, ईश्वरश्च स्वलोकानन्वगृह्लात् कथामिमां कथयित्वा ईश्वरं धन्यं जगदुः।
Strah je prišel na vse in slavili so Boga, rekoč, da je med nami vstal velik prerok in da je Bog obiskal svoje ljudi.
17 ततः परं समस्तं यिहूदादेशं तस्य चतुर्दिक्स्थदेशञ्च तस्यैतत्कीर्त्ति र्व्यानशे।
In ta govorica o njem je šla naprej po vsej celotni Judeji in naokoli po vsem celotnem področju.
18 ततः परं योहनः शिष्येषु तं तद्वृत्तान्तं ज्ञापितवत्सु
In Janezovi učenci so mu povedali o vseh teh stvareh.
19 स स्वशिष्याणां द्वौ जनावाहूय यीशुं प्रति वक्ष्यमाणं वाक्यं वक्तुं प्रेषयामास, यस्यागमनम् अपेक्ष्य तिष्ठामो वयं किं स एव जनस्त्वं? किं वयमन्यमपेक्ष्य स्थास्यामः?
In Janez je k sebi poklical dva izmed svojih učencev in ju poslal k Jezusu, rekoč: »Ali si ti tisti, ki naj bi prišel? Ali [naj] pričakujemo drugega?«
20 पश्चात्तौ मानवौ गत्वा कथयामासतुः, यस्यागमनम् अपेक्ष्य तिष्ठामो वयं, किं सएव जनस्त्वं? किं वयमन्यमपेक्ष्य स्थास्यामः? कथामिमां तुभ्यं कथयितुं योहन् मज्जक आवां प्रेषितवान्।
Ko sta moža prišla k njemu, sta rekla: »Janez Krstnik naju je poslal k tebi, rekoč: ›Ali si ti tisti, ki naj bi prišel? Ali [naj] pričakujemo drugega?‹«
21 तस्मिन् दण्डे यीशूरोगिणो महाव्याधिमतो दुष्टभूतग्रस्तांश्च बहून् स्वस्थान् कृत्वा, अनेकान्धेभ्यश्चक्षुंषि दत्त्वा प्रत्युवाच,
In v tej isti uri je mnoge ozdravil njihovih slabotnosti in nadlog ter od zlih duhov, in mnogim, ki so bili slepi, je dal vid.
22 युवां व्रजतम् अन्धा नेत्राणि खञ्जाश्चरणानि च प्राप्नुवन्ति, कुष्ठिनः परिष्क्रियन्ते, बधिराः श्रवणानि मृताश्च जीवनानि प्राप्नुवन्ति, दरिद्राणां समीपेषु सुसंवादः प्रचार्य्यते, यं प्रति विघ्नस्वरूपोहं न भवामि स धन्यः,
Potem jima Jezus odgovori in reče: »Pojdita svojo pot in povejta Janezu, kakšne stvari sta videla in slišala: kako slepi vidijo, hromi hodijo, gobavi so očiščeni, gluhi slišijo, mrtvi so obujeni, revnim je oznanjen evangelij.
23 एतानि यानि पश्यथः शृणुथश्च तानि योहनं ज्ञापयतम्।
In blagoslovljen je, kdorkoli se ne bo spotaknil ob mene.«
24 तयो र्दूतयो र्गतयोः सतो र्योहनि स लोकान् वक्तुमुपचक्रमे, यूयं मध्येप्रान्तरं किं द्रष्टुं निरगमत? किं वायुना कम्पितं नडं?
In ko sta Janezova poslanca odšla, je množici začel govoriti glede Janeza: »Kaj ste odšli ven v divjino, da vidite? Trst, ki se maje z vetrom?
25 यूयं किं द्रष्टुं निरगमत? किं सूक्ष्मवस्त्रपरिधायिनं कमपि नरं? किन्तु ये सूक्ष्ममृदुवस्त्राणि परिदधति सूत्तमानि द्रव्याणि भुञ्जते च ते राजधानीषु तिष्ठन्ति।
Toda kaj ste odšli ven, da vidite? Človeka, oblečenega v mehka oblačila? Glejte, tisti, ki so krasno oblečeni in žive prefinjeno, so na kraljevih dvorih.
26 तर्हि यूयं किं द्रष्टुं निरगमत? किमेकं भविष्यद्वादिनं? तदेव सत्यं किन्तु स पुमान् भविष्यद्वादिनोपि श्रेष्ठ इत्यहं युष्मान् वदामि;
Toda kaj ste odšli ven, da vidite? Preroka? Da, povem vam in veliko več kakor preroka.
27 पश्य स्वकीयदूतन्तु तवाग्र प्रेषयाम्यहं। गत्वा त्वदीयमार्गन्तु स हि परिष्करिष्यति। यदर्थे लिपिरियम् आस्ते स एव योहन्।
To je on, o katerem je pisano: ›Glej, svojega poslanca pošljem pred tvoj obraz, ki bo pripravil tvojo pot pred teboj.‹
28 अतो युष्मानहं वदामि स्त्रिया गर्ब्भजातानां भविष्यद्वादिनां मध्ये योहनो मज्जकात् श्रेष्ठः कोपि नास्ति, तत्रापि ईश्वरस्य राज्ये यः सर्व्वस्मात् क्षुद्रः स योहनोपि श्रेष्ठः।
Kajti povem vam: ›Med temi, ki so rojeni iz žensk, ni večjega preroka kakor Janez Krstnik, toda kdor je v Božjem kraljestvu najmanjši, je večji od njega.‹«
29 अपरञ्च सर्व्वे लोकाः करमञ्चायिनश्च तस्य वाक्यानि श्रुत्वा योहना मज्जनेन मज्जिताः परमेश्वरं निर्दोषं मेनिरे।
In vsi ljudje, ki so ga slišali in davkarji, so resničnost Boga opravičili s tem, da so se krstili z Janezovim krstom.
30 किन्तु फिरूशिनो व्यवस्थापकाश्च तेन न मज्जिताः स्वान् प्रतीश्वरस्योपदेशं निष्फलम् अकुर्व्वन्।
Toda farizeji in izvedenci v postavi so zavrnili nasvet Boga, sami zoper sebe, tako da se mu niso dali krstiti.
31 अथ प्रभुः कथयामास, इदानीन्तनजनान् केनोपमामि? ते कस्य सदृशाः?
In Gospod je rekel: »S kom naj torej primerjam ljudi tega rodu? In čemú so podobni?
32 ये बालका विपण्याम् उपविश्य परस्परम् आहूय वाक्यमिदं वदन्ति, वयं युष्माकं निकटे वंशीरवादिष्म, किन्तु यूयं नानर्त्तिष्ट, वयं युष्माकं निकट अरोदिष्म, किन्तु युयं न व्यलपिष्ट, बालकैरेतादृशैस्तेषाम् उपमा भवति।
Podobni so otrokom, sedečim na trgu, ki kličejo drug drugemu ter govorijo: ›Piskali smo vam, pa niste plesali; objokovali smo vam, pa niste jokali.‹
33 यतो योहन् मज्जक आगत्य पूपं नाखादत् द्राक्षारसञ्च नापिवत् तस्माद् यूयं वदथ, भूतग्रस्तोयम्।
Kajti Janez Krstnik je prišel [in] niti ni jedel kruha niti ni pil vina; vi pa pravite: ›Hudiča ima.‹
34 ततः परं मानवसुत आगत्याखाददपिवञ्च तस्माद् यूयं वदथ, खादकः सुरापश्चाण्डालपापिनां बन्धुरेको जनो दृश्यताम्।
Sin človekov je prišel in jé ter pije; vi pa pravite: ›Glejte, požrešen človek in vinski bratec, prijatelj davkarjev in grešnikov!‹
35 किन्तु ज्ञानिनो ज्ञानं निर्दोषं विदुः।
Toda modrost je opravičena po vseh svojih otrocih.«
36 पश्चादेकः फिरूशी यीशुं भोजनाय न्यमन्त्रयत् ततः स तस्य गृहं गत्वा भोक्तुमुपविष्टः।
Eden izmed farizejev pa ga je prosil, da bi lahko jedel z njim. In odšel je v farizejevo hišo ter se usedel k obedu.
37 एतर्हि तत्फिरूशिनो गृहे यीशु र्भेक्तुम् उपावेक्षीत् तच्छ्रुत्वा तन्नगरवासिनी कापि दुष्टा नारी पाण्डरप्रस्तरस्य सम्पुटके सुगन्धितैलम् आनीय
In glej, ko je ženska, ki je bila v mestu grešnica, spoznala, da je Jezus sedel v farizejevi hiši pri obedu, je prinesla alabastrno škatlo mazila
38 तस्य पश्चात् पादयोः सन्निधौ तस्यौ रुदती च नेत्राम्बुभिस्तस्य चरणौ प्रक्षाल्य निजकचैरमार्क्षीत्, ततस्तस्य चरणौ चुम्बित्वा तेन सुगन्धितैलेन ममर्द।
ter jokajoč od zadaj pristopila k njegovim stopalom in njegova stopala začela umivati s solzami in jih brisati z lasmi svoje glave in poljubljala je njegova stopala ter jih mazilila z mazilom.
39 तस्मात् स निमन्त्रयिता फिरूशी मनसा चिन्तयामास, यद्ययं भविष्यद्वादी भवेत् तर्हि एनं स्पृशति या स्त्री सा का कीदृशी चेति ज्ञातुं शक्नुयात् यतः सा दुष्टा।
Ko je torej to videl farizej, ki ga je povabil, si je rekel sam pri sebi, rekoč: »Če bi bil ta človek prerok, bi vedel, kdo in kakšne vrste je ta ženska, ki se ga dotika, kajti grešnica je.«
40 तदा याशुस्तं जगाद, हे शिमोन् त्वां प्रति मम किञ्चिद् वक्तव्यमस्ति; तस्मात् स बभाषे, हे गुरो तद् वदतु।
In Jezus mu odgovori ter reče: »Simon, nekaj ti imam povedati.« On pa reče: »Učitelj, povej.«
41 एकोत्तमर्णस्य द्वावधमर्णावास्तां, तयोरेकः पञ्चशतानि मुद्रापादान् अपरश्च पञ्चाशत् मुद्रापादान् धारयामास।
»Bil je nek upnik, ki je imel dva dolžnika. Eden mu je bil dolžan petsto denarjev, drugi pa petdeset.
42 तदनन्तरं तयोः शोध्याभावात् स उत्तमर्णस्तयो र्ऋणे चक्षमे; तस्मात् तयोर्द्वयोः कस्तस्मिन् प्रेष्यते बहु? तद् ब्रूहि।
In ko nista imela nič, s čimer bi plačala, jima je obema odkrito odpustil. Povej mi torej, kateri izmed njiju ga bo bolj ljubil?«
43 शिमोन् प्रत्युवाच, मया बुध्यते यस्याधिकम् ऋणं चक्षमे स इति; ततो यीशुस्तं व्याजहार, त्वं यथार्थं व्यचारयः।
Simon je odgovoril in rekel: »Domnevam, da tisti, ki mu je več odpustil.« On pa mu je rekel: »Pravilno si presodil.«
44 अथ तां नारीं प्रति व्याघुठ्य शिमोनमवोचत्, स्त्रीमिमां पश्यसि? तव गृहे मय्यागते त्वं पादप्रक्षालनार्थं जलं नादाः किन्तु योषिदेषा नयनजलै र्मम पादौ प्रक्षाल्य केशैरमार्क्षीत्।
In obrnil se je k ženski ter rekel Simonu: »Vidiš to žensko? V tvojo hišo sem vstopil, pa mi nisi dal vode za moja stopala, toda ona je moja stopala umila s solzami in jih obrisala z lasmi svoje glave.
45 त्वं मां नाचुम्बीः किन्तु योषिदेषा स्वीयागमनादारभ्य मदीयपादौ चुम्बितुं न व्यरंस्त।
Nisi mi dal poljuba, toda odkar sem vstopil, ta ženska ni prenehala poljubljati mojih stopal.
46 त्वञ्च मदीयोत्तमाङ्गे किञ्चिदपि तैलं नामर्दीः किन्तु योषिदेषा मम चरणौ सुगन्धितैलेनामर्द्दीत्।
Moje glave nisi mazilil z oljem, toda ta ženska je moja stopala mazilila z mazilom.
47 अतस्त्वां व्याहरामि, एतस्या बहु पापमक्षम्यत ततो बहु प्रीयते किन्तु यस्याल्पपापं क्षम्यते सोल्पं प्रीयते।
Zato ti pravim: ›Njeni grehi, ki jih je mnogo, so odpuščeni, ‹ kajti veliko je ljubila, toda komur je malo oproščeno, ta malo ljubi.«
48 ततः परं स तां बभाषे, त्वदीयं पापमक्षम्यत।
Njej pa je rekel: »Tvoji grehi so odpuščeni.«
49 तदा तेन सार्द्धं ये भोक्तुम् उपविविशुस्ते परस्परं वक्तुमारेभिरे, अयं पापं क्षमते क एषः?
In tisti, ki so pri obedu sedeli z njim, so v sebi začeli govoriti: »Kdo je ta, da tudi grehe odpušča?«
50 किन्तु स तां नारीं जगाद, तव विश्वासस्त्वां पर्य्यत्रास्त त्वं क्षेमेण व्रज।
In ženski je rekel: »Tvoja vera te je rešila, pojdi v miru.«

< लूकः 7 >