< लूकः 24 >

1 अथ सप्ताहप्रथमदिनेऽतिप्रत्यूषे ता योषितः सम्पादितं सुगन्धिद्रव्यं गृहीत्वा तदन्याभिः कियतीभिः स्त्रीभिः सह श्मशानं ययुः।
下一周第一天清晨,女人们带着准备好的香料来到耶稣的坟墓。
2 किन्तु श्मशानद्वारात् पाषाणमपसारितं दृष्ट्वा
但发现坟墓口的大石头已经滚到了一边,
3 ताः प्रविश्य प्रभो र्देहमप्राप्य
她们走进去,却没有看到主耶稣的身体。
4 व्याकुला भवन्ति एतर्हि तेजोमयवस्त्रान्वितौ द्वौ पुरुषौ तासां समीपे समुपस्थितौ
正为此疑惑之际,眼前忽然出现两个人,身穿闪耀发光的衣服,站在她们旁边。
5 तस्मात्ताः शङ्कायुक्ता भूमावधोमुख्यस्यस्थुः। तदा तौ ता ऊचतु र्मृतानां मध्ये जीवन्तं कुतो मृगयथ?
女人们很害怕,把脸伏在地上。他们对女人说:“你们为什么要在死者中寻找一个还活着的人?
6 सोत्र नास्ति स उदस्थात्।
他不在这里,而是已经复活了。你们应当记得他在加利利时说的话,
7 पापिनां करेषु समर्पितेन क्रुशे हतेन च मनुष्यपुत्रेण तृतीयदिवसे श्मशानादुत्थातव्यम् इति कथां स गलीलि तिष्ठन् युष्मभ्यं कथितवान् तां स्मरत।
他说:‘人子必将被交到罪人手里,钉在十字架上,在第三日复活。’”
8 तदा तस्य सा कथा तासां मनःसु जाता।
她们想起了耶稣说的话,
9 अनन्तरं श्मशानाद् गत्वा ता एकादशशिष्यादिभ्यः सर्व्वेभ्यस्तां वार्त्तां कथयामासुः।
于是就离开坟地,回去把这一切告诉了十一名门徒和其他人。
10 मग्दलीनीमरियम्, योहना, याकूबो माता मरियम् तदन्याः सङ्गिन्यो योषितश्च प्रेरितेभ्य एताः सर्व्वा वार्त्ताः कथयामासुः
那几名女性为:抹大拉的玛利亚,约亚拿和雅各的母亲玛利亚,以及其他跟随耶稣的妇女。她们把这些事告诉了众门徒。
11 किन्तु तासां कथाम् अनर्थकाख्यानमात्रं बुद्ध्वा कोपि न प्रत्यैत्।
但他们认为这是无稽之谈,根本不相信她们。
12 तदा पितर उत्थाय श्मशानान्तिकं दधाव, तत्र च प्रह्वो भूत्वा पार्श्वैकस्थापितं केवलं वस्त्रं ददर्श; तस्मादाश्चर्य्यं मन्यमानो यदघटत तन्मनसि विचारयन् प्रतस्थे।
但彼得还是跑到坟墓那里查看。他弯腰看进去,只看到了坟墓里的细麻布,于是就回去了,对这一切感到非常惊奇。
13 तस्मिन्नेव दिने द्वौ शिय्यौ यिरूशालमश्चतुष्क्रोशान्तरितम् इम्मायुग्रामं गच्छन्तौ
同一天,两名门徒去往一个叫以马午斯的村子,距耶路撒冷大约十一公里。
14 तासां घटनानां कथामकथयतां
他们在路上谈论着所发生的一切。
15 तयोरालापविचारयोः काले यीशुरागत्य ताभ्यां सह जगाम
正在交谈和争辩的时候,耶稣走上前,与他们同行。
16 किन्तु यथा तौ तं न परिचिनुतस्तदर्थं तयो र्दृष्टिः संरुद्धा।
但他们却没有认出他。
17 स तौ पृष्टवान् युवां विषण्णौ किं विचारयन्तौ गच्छथः?
耶稣问到:“你们边走边聊什么呢?”他们就站住,面带愁容。
18 ततस्तयोः क्लियपानामा प्रत्युवाच यिरूशालमपुरेऽधुना यान्यघटन्त त्वं केवलविदेशी किं तद्वृत्तान्तं न जानासि?
一个名叫克利奥帕斯的门徒回答:“你造访耶路撒冷吗?关于那里发生的事情,你可能是唯一不知情的人。”
19 स पप्रच्छ का घटनाः? तदा तौ वक्तुमारेभाते यीशुनामा यो नासरतीयो भविष्यद्वादी ईश्वरस्य मानुषाणाञ्च साक्षात् वाक्ये कर्म्मणि च शक्तिमानासीत्
耶稣说:“什么事?”他们说:“就是拿撒勒人耶稣的事。他是先知,在上帝和众人面前显示出了伟大的奇迹。
20 तम् अस्माकं प्रधानयाजका विचारकाश्च केनापि प्रकारेण क्रुशे विद्ध्वा तस्य प्राणाननाशयन् तदीया घटनाः;
我们的祭司长和长官竟把他交了出去,把他判了死罪,钉在十字架上。
21 किन्तु य इस्रायेलीयलोकान् उद्धारयिष्यति स एवायम् इत्याशास्माभिः कृता।तद्यथा तथास्तु तस्या घटनाया अद्य दिनत्रयं गतं।
我们一直盼望他就是救赎以色列的那个人。这些事发生到现在已经是第三天了。
22 अधिकन्त्वस्माकं सङ्गिनीनां कियत्स्त्रीणां मुखेभ्योऽसम्भववाक्यमिदं श्रुतं;
但我们中有几名妇女却有了让我们惊讶的发现。她们凌晨到坟墓那里去,
23 ताः प्रत्यूषे श्मशानं गत्वा तत्र तस्य देहम् अप्राप्य व्याघुट्येत्वा प्रोक्तवत्यः स्वर्गीसदूतौ दृष्टावस्माभिस्तौ चावादिष्टां स जीवितवान्।
却找不到他的身体。她们回来说看见天使显现,天使说他已经复活了。
24 ततोस्माकं कैश्चित् श्मशानमगम्यत तेऽपि स्त्रीणां वाक्यानुरूपं दृष्टवन्तः किन्तु तं नापश्यन्।
我们又有几个人到坟墓那里去看,与妇女们所说的一样,没有看见他。”
25 तदा स तावुवाच, हे अबोधौ हे भविष्यद्वादिभिरुक्तवाक्यं प्रत्येतुं विलम्बमानौ;
耶稣说:“迟钝的人呐!对于先知所说的一切,你们信得太迟钝了!
26 एतत्सर्व्वदुःखं भुक्त्वा स्वभूतिप्राप्तिः किं ख्रीष्टस्य न न्याय्या?
基督这样受迫害,后来不是迎来了他的荣耀吗?”
27 ततः स मूसाग्रन्थमारभ्य सर्व्वभविष्यद्वादिनां सर्व्वशास्त्रे स्वस्मिन् लिखिताख्यानाभिप्रायं बोधयामास।
于是他从摩西和众先知说起,把所有关于他的经文解释了一遍。
28 अथ गम्यग्रामाभ्यर्णं प्राप्य तेनाग्रे गमनलक्षणे दर्शिते
他们即将抵达要去的那个村子,耶稣表现得好像是要继续前行,
29 तौ साधयित्वावदतां सहावाभ्यां तिष्ठ दिने गते सति रात्रिरभूत्; ततः स ताभ्यां सार्द्धं स्थातुं गृहं ययौ।
两名门徒特别想把他留住:“天晚了,太阳下山了,就住在这里吧。”于是耶稣就与他们住在一起。
30 पश्चाद्भोजनोपवेशकाले स पूपं गृहीत्वा ईश्वरगुणान् जगाद तञ्च भंक्त्वा ताभ्यां ददौ।
吃饭的时候,他拿起饼,在感谢上帝后把饼掰开递给那两位门徒,
31 तदा तयो र्दृष्टौ प्रसन्नायां तं प्रत्यभिज्ञतुः किन्तु स तयोः साक्षादन्तर्दधे।
他们的眼睛此刻终于看清了,认出这是耶稣,但耶稣却从他们面前消失不见了。
32 ततस्तौ मिथोभिधातुम् आरब्धवन्तौ गमनकाले यदा कथामकथयत् शास्त्रार्थञ्चबोधयत् तदावयो र्बुद्धिः किं न प्राज्वलत्?
他们彼此说:“一路上他和我们说话,给我们解释经文,那时候我们的思想仿佛被火烧灼。”
33 तौ तत्क्षणादुत्थाय यिरूशालमपुरं प्रत्याययतुः, तत्स्थाने शिष्याणाम् एकादशानां सङ्गिनाञ्च दर्शनं जातं।
他们立刻站起来返回耶路撒冷。在那里遇见十一个门徒和其他聚在一起的人。
34 ते प्रोचुः प्रभुरुदतिष्ठद् इति सत्यं शिमोने दर्शनमदाच्च।
这十一位门徒说:“主果然复活了,已经向西门显现。”
35 ततः पथः सर्व्वघटनायाः पूपभञ्जनेन तत्परिचयस्य च सर्व्ववृत्तान्तं तौ वक्तुमारेभाते।
两个人就把在路上的事,以及掰开饼时如何认出耶稣的事情,讲述了一遍。
36 इत्थं ते परस्परं वदन्ति तत्काले यीशुः स्वयं तेषां मध्य प्रोत्थय युष्माकं कल्याणं भूयाद् इत्युवाच,
他们正在交谈之际,耶稣现身站在他们当中,说:“愿你们平安。”
37 किन्तु भूतं पश्याम इत्यनुमाय ते समुद्विविजिरे त्रेषुश्च।
他们非常惊怕,以为看见了鬼。
38 स उवाच, कुतो दुःखिता भवथ? युष्माकं मनःसु सन्देह उदेति च कुतः?
耶稣问到:“你们为什么惊恐?为什么心有疑惑?
39 एषोहं, मम करौ पश्यत वरं स्पृष्ट्वा पश्यत, मम यादृशानि पश्यथ तादृशानि भूतस्य मांसास्थीनि न सन्ति।
你们看我的手脚,就知道我是谁。摸摸我,你们就会更确认,因为鬼没有骨肉,但你们看,我有。”
40 इत्युक्त्वा स हस्तपादान् दर्शयामास।
说了这话,耶稣就把手脚给众人看。
41 तेऽसम्भवं ज्ञात्वा सानन्दा न प्रत्ययन्। ततः स तान् पप्रच्छ, अत्र युष्माकं समीपे खाद्यं किञ्चिदस्ति?
众人感到如此狂喜和惊讶,以至于仍然不敢相信这一切。耶稣说:“你们这里有什么食物吗?”
42 ततस्ते कियद्दग्धमत्स्यं मधु च ददुः
他们就给了他一片做好的鱼。
43 स तदादाय तेषां साक्षाद् बुभुजे
他接过来,在他们面前吃了。
44 कथयामास च मूसाव्यवस्थायां भविष्यद्वादिनां ग्रन्थेषु गीतपुस्तके च मयि यानि सर्व्वाणि वचनानि लिखितानि तदनुरूपाणि घटिष्यन्ते युष्माभिः सार्द्धं स्थित्वाहं यदेतद्वाक्यम् अवदं तदिदानीं प्रत्यक्षमभूत्।
然后耶稣对他们说:“我还和你们在一起时,就是这样对你们解释的:摩西律法、先知书籍和《诗篇》中记载了关于我的一切,都会成真。”
45 अथ तेभ्यः शास्त्रबोधाधिकारं दत्वावदत्,
于是他打开他们的思想,让他们能够理解经书。
46 ख्रीष्टेनेत्थं मृतियातना भोक्तव्या तृतीयदिने च श्मशानादुत्थातव्यञ्चेति लिपिरस्ति;
他告诉他们:“经上记着‘基督将会受害,第三天死而复生。人们要奉他的名,
47 तन्नाम्ना यिरूशालममारभ्य सर्व्वदेशे मनःपरावर्त्तनस्य पापमोचनस्य च सुसंवादः प्रचारयितव्यः,
宣讲悔改与赦罪之道,从耶路撒冷开始,传遍世界各地。’
48 एषु सर्व्वेषु यूयं साक्षिणः।
你们就是这一切的见证。
49 अपरञ्च पश्यत पित्रा यत् प्रतिज्ञातं तत् प्रेषयिष्यामि, अतएव यावत्कालं यूयं स्वर्गीयां शक्तिं न प्राप्स्यथ तावत्कालं यिरूशालम्नगरे तिष्ठत।
现在我要将天父所承诺的赋予你们。但你们需要在城里等候,直到获得来自天堂的力量。”
50 अथ स तान् बैथनीयापर्य्यन्तं नीत्वा हस्तावुत्तोल्य आशिष वक्तुमारेभे
然后他带他们走出去,走到伯大尼附近时,抬手祝福众人。
51 आशिषं वदन्नेव च तेभ्यः पृथग् भूत्वा स्वर्गाय नीतोऽभवत्।
在祝福的同时离开了他们,被送上天堂。
52 तदा ते तं भजमाना महानन्देन यिरूशालमं प्रत्याजग्मुः।
众人开始膜拜他,然后充满喜悦地回到耶路撒冷,
53 ततो निरन्तरं मन्दिरे तिष्ठन्त ईश्वरस्य प्रशंसां धन्यवादञ्च कर्त्तम् आरेभिरे। इति॥
此后,他们便始终都在神庙中称颂上帝。

< लूकः 24 >