< लूकः 21 >

1 अथ धनिलोका भाण्डागारे धनं निक्षिपन्ति स तदेव पश्यति,
Jésus, ayant levé les yeux, vit les riches qui mettaient leurs offrandes dans le tronc.
2 एतर्हि काचिद्दीना विधवा पणद्वयं निक्षिपति तद् ददर्श।
Il vit aussi une femme, une veuve très pauvre, qui y mettait deux pites;
3 ततो यीशुरुवाच युष्मानहं यथार्थं वदामि, दरिद्रेयं विधवा सर्व्वेभ्योधिकं न्यक्षेप्सीत्,
et il dit: «Je vous assure que cette pauvre veuve a mis plus que personne,
4 यतोन्ये स्वप्राज्यधनेभ्य ईश्वराय किञ्चित् न्यक्षेप्सुः, किन्तु दरिद्रेयं विधवा दिनयापनार्थं स्वस्य यत् किञ्चित् स्थितं तत् सर्व्वं न्यक्षेप्सीत्।
car tous les autres ont fait offrande à Dieu de leur superflu, tandis qu'elle a donné de son nécessaire, tout ce qu'elle avait pour vivre.
5 अपरञ्च उत्तमप्रस्तरैरुत्सृष्टव्यैश्च मन्दिरं सुशोभतेतरां कैश्चिदित्युक्ते स प्रत्युवाच
Comme quelques personnes parlaient du temple, des pierres magnifiques et des offrandes qui l'ornent, Jésus dit:
6 यूयं यदिदं निचयनं पश्यथ, अस्य पाषाणैकोप्यन्यपाषाणोपरि न स्थास्यति, सर्व्वे भूसाद्भविष्यन्ति कालोयमायाति।
«Le temps viendra où, de tout ce que vous regardez là, il ne restera pierre sur pierre qui ne soit renversée.»
7 तदा ते पप्रच्छुः, हे गुरो घटनेदृशी कदा भविष्यति? घटनाया एतस्यसश्चिह्नं वा किं भविष्यति?
Ses disciples lui demandèrent: «Maître, quand sera-ce donc, et quel sera le signe précurseur de cet événement?»
8 तदा स जगाद, सावधाना भवत यथा युष्माकं भ्रमं कोपि न जनयति, खीष्टोहमित्युक्त्वा मम नाम्रा बहव उपस्थास्यन्ति स कालः प्रायेणोपस्थितः, तेषां पश्चान्मा गच्छत।
Il dit: «Prenez garde de vous laisser séduire; car plusieurs viendront sous mon nom, disant: «C'est moi qui suis le Messie, et le temps est proche.» Ne vous attachez pas à eux.
9 युद्धस्योपप्लवस्य च वार्त्तां श्रुत्वा मा शङ्कध्वं, यतः प्रथमम् एता घटना अवश्यं भविष्यन्ति किन्तु नापाते युगान्तो भविष्यति।
Quand vous entendrez parler de guerres et de troubles, ne vous alarmez pas; car il faut que cela arrive premièrement, mais la fin ne viendra pas de sitôt.»
10 अपरञ्च कथयामास, तदा देशस्य विपक्षत्वेन देशो राज्यस्य विपक्षत्वेन राज्यम् उत्थास्यति,
Alors il ajouta: «Une nation s'élèvera contre une nation, et un royaume contre un royaume;
11 नानास्थानेषु महाभूकम्पो दुर्भिक्षं मारी च भविष्यन्ति, तथा व्योममण्डलस्य भयङ्करदर्शनान्यश्चर्य्यलक्षणानि च प्रकाशयिष्यन्ते।
il y aura de grands tremblements de terre, et çà et là des pestes et des famines; et il paraîtra dans le ciel d'effrayants phénomènes et de grands signes.
12 किन्तु सर्व्वासामेतासां घटनानां पूर्व्वं लोका युष्मान् धृत्वा ताडयिष्यन्ति, भजनालये कारायाञ्च समर्पयिष्यन्ति मम नामकारणाद् युष्मान् भूपानां शासकानाञ्च सम्मुखं नेष्यन्ति च।
Mais auparavant l’on se saisira de vous, et l’on vous persécutera: on vous traînera dans les synagogues et dans les prisons; on vous traduira devant les rois et les gouverneurs à cause de mon nom.
13 साक्ष्यार्थम् एतानि युष्मान् प्रति घटिष्यन्ते।
Cela vous arrivera pour que vous me rendiez témoignage.
14 तदा किमुत्तरं वक्तव्यम् एतत् न चिन्तयिष्याम इति मनःसु निश्चितनुत।
Mettez-vous donc bien dans l'esprit de ne point préparer de défense,
15 विपक्षा यस्मात् किमप्युत्तरम् आपत्तिञ्च कर्त्तुं न शक्ष्यन्ति तादृशं वाक्पटुत्वं ज्ञानञ्च युष्मभ्यं दास्यामि।
car je vous donnerai une parole et une sagesse, à laquelle tous vos adversaires ne pourront ni répondre, ni résister.
16 किञ्च यूयं पित्रा मात्रा भ्रात्रा बन्धुना ज्ञात्या कुटुम्बेन च परकरेषु समर्पयिष्यध्वे; ततस्ते युष्माकं कञ्चन कञ्चन घातयिष्यन्ति।
Vous serez livrés même par vos pères et par vos mères, par vos frères, par vos parents et par vos amis; plusieurs d'entre vous seront mis à mort,
17 मम नाम्नः कारणात् सर्व्वै र्मनुष्यै र्यूयम् ऋतीयिष्यध्वे।
et vous serez haïs de tout le monde à cause de mon nom;
18 किन्तु युष्माकं शिरःकेशैकोपि न विनंक्ष्यति,
mais il ne se perdra pas un cheveu de votre tête:
19 तस्मादेव धैर्य्यमवलम्ब्य स्वस्वप्राणान् रक्षत।
par votre persévérance vous conquerrez vos âmes.»
20 अपरञ्च यिरूशालम्पुरं सैन्यवेष्टितं विलोक्य तस्योच्छिन्नतायाः समयः समीप इत्यवगमिष्यथ।
«Lorsque vous verrez que Jérusalem va être investie par les armées, sachez que sa ruine est proche.
21 तदा यिहूदादेशस्था लोकाः पर्व्वतं पलायन्तां, ये च नगरे तिष्ठन्ति ते देशान्तरं पलायन्ता, ये च ग्रामे तिष्ठन्ति ते नगरं न प्रविशन्तु,
Alors que ceux qui sont en Judée s'enfuient aux montagnes; que ceux qui demeurent dans la ville en sortent, et que ceux qui demeurent dans les campagnes n'y entrent point;
22 यतस्तदा समुचितदण्डनाय धर्म्मपुस्तके यानि सर्व्वाणि लिखितानि तानि सफलानि भविष्यन्ति।
parce que ce sont les temps où la justice va accomplir tout ce qui est écrit.
23 किन्तु या यास्तदा गर्भवत्यः स्तन्यदाव्यश्च तामां दुर्गति र्भविष्यति, यत एताल्लोकान् प्रति कोपो देशे च विषमदुर्गति र्घटिष्यते।
Malheur aux femmes qui seront enceintes et à celles qui allaiteront en ce temps-là! car une grande calamité fondra sur le pays, et un grand châtiment sera, infligé à ce peuple:
24 वस्तुतस्तु ते खङ्गधारपरिव्वङ्गं लप्स्यन्ते बद्धाः सन्तः सर्व्वदेशेषु नायिष्यन्ते च किञ्चान्यदेशीयानां समयोपस्थितिपर्य्यन्तं यिरूशालम्पुरं तैः पदतलै र्दलयिष्यते।
les uns tomberont sous le tranchant de l'épée, les autres seront emmenés en esclavage parmi toutes les nations, et Jérusalem sera foulée par les Gentils, jusqu’à ce que les temps des Gentils soient accomplis.
25 सूर्य्यचन्द्रनक्षत्रेषु लक्षणादि भविष्यन्ति, भुवि सर्व्वदेशीयानां दुःखं चिन्ता च सिन्धौ वीचीनां तर्जनं गर्जनञ्च भविष्यन्ति।
Et il y aura des signes extraordinaires dans le soleil, dans la lune et dans les étoiles; et sur la terre, on verra l'angoisse des nations troublées par le fracas de la mer et des flots,
26 भूभौ भाविघटनां चिन्तयित्वा मनुजा भियामृतकल्पा भविष्यन्ति, यतो व्योममण्डले तेजस्विनो दोलायमाना भविष्यन्ति।
et celle des hommes mourant de frayeur dans l'attente des événements qui menacent la terre; car les puissances des cieux seront ébranlées.
27 तदा पराक्रमेणा महातेजसा च मेघारूढं मनुष्यपुत्रम् आयान्तं द्रक्ष्यन्ति।
Alors on verra le Fils de l'homme venir dans une nuée, revêtu d'une grande puissance et d'une grande gloire.»
28 किन्त्वेतासां घटनानामारम्भे सति यूयं मस्तकान्युत्तोल्य ऊर्दध्वं द्रक्ष्यथ, यतो युष्माकं मुक्तेः कालः सविधो भविष्यति।
Quand ces phénomènes commenceront à arriver redressez-vous et levez la tête, parce que votre délivrance approche.
29 ततस्तेनैतदृष्टान्तकथा कथिता, पश्यत उडुम्बरादिवृक्षाणां
Et il ajouta une parabole: «Voyez le figuier et tous les arbres:
30 नवीनपत्राणि जातानीति दृष्ट्वा निदावकाल उपस्थित इति यथा यूयं ज्ञातुं शक्नुथ,
dès qu'ils ont commencé à pousser, vous connaissez de vous-mêmes, en les voyant, que déjà l'été est proche;
31 तथा सर्व्वासामासां घटनानाम् आरम्भे दृष्टे सतीश्वरस्य राजत्वं निकटम् इत्यपि ज्ञास्यथ।
de même, quand vous verrez ces événements se produire, sachez que le royaume de Dieu est proche.
32 युष्मानहं यथार्थं वदामि, विद्यमानलोकानामेषां गमनात् पूर्व्वम् एतानि घटिष्यन्ते।
En vérité, je vous dis que cette génération ne passera point, que tous ces événements n'arrivent.
33 नभोभुवोर्लोपो भविष्यति मम वाक् तु कदापि लुप्ता न भविष्यति।
Le ciel et la terre passeront, mais mes paroles ne passeront point.
34 अतएव विषमाशनेन पानेन च सांमारिकचिन्ताभिश्च युष्माकं चित्तेषु मत्तेषु तद्दिनम् अकस्माद् युष्मान् प्रति यथा नोपतिष्ठति तदर्थं स्वेषु सावधानास्तिष्ठत।
Prenez garde à vous-mêmes; craignez que vos coeurs ne viennent à s'appesantir par les excès, par l'ivresse et par les soucis de la vie, et que ce jour ne fonde sur vous à l’improviste;
35 पृथिवीस्थसर्व्वलोकान् प्रति तद्दिनम् उन्माथ इव उपस्थास्यति।
car il viendra, comme un filet, s'abattre sur tous ceux qui habitent sur la face de la terre.
36 यथा यूयम् एतद्भाविघटना उत्तर्त्तुं मनुजसुतस्य सम्मुखे संस्थातुञ्च योग्या भवथ कारणादस्मात् सावधानाः सन्तो निरन्तरं प्रार्थयध्वं।
Mais veillez, priant en tout temps, afin d'être jugés dignes d'échapper à tous ces malheurs à venir, et de trouver place devant le Fils de l'homme.»
37 अपरञ्च स दिवा मन्दिर उपदिश्य राचै जैतुनाद्रिं गत्वातिष्ठत्।
Jésus passait ses journées dans le temple, à enseigner, et il s'en allait passer les nuits à la montagne appelée Bois d'oliviers;
38 ततः प्रत्यूषे लाकास्तत्कथां श्रोतुं मन्दिरे तदन्तिकम् आगच्छन्।
et tout le peuple venait dès le matin vers lui, dans le temple, pour l'entendre.

< लूकः 21 >