< लूकः 21 >

1 अथ धनिलोका भाण्डागारे धनं निक्षिपन्ति स तदेव पश्यति,
And looking around, he saw the wealthy putting their donations into the offertory.
2 एतर्हि काचिद्दीना विधवा पणद्वयं निक्षिपति तद् ददर्श।
Then he also saw a certain widow, a pauper, putting in two small brass coins.
3 ततो यीशुरुवाच युष्मानहं यथार्थं वदामि, दरिद्रेयं विधवा सर्व्वेभ्योधिकं न्यक्षेप्सीत्,
And he said: “Truly, I say to you, that this poor widow has put in more than all the others.
4 यतोन्ये स्वप्राज्यधनेभ्य ईश्वराय किञ्चित् न्यक्षेप्सुः, किन्तु दरिद्रेयं विधवा दिनयापनार्थं स्वस्य यत् किञ्चित् स्थितं तत् सर्व्वं न्यक्षेप्सीत्।
For all these, out of their abundance, have added to the gifts for God. But she, out of what she needed, has put in all that she had to live on.”
5 अपरञ्च उत्तमप्रस्तरैरुत्सृष्टव्यैश्च मन्दिरं सुशोभतेतरां कैश्चिदित्युक्ते स प्रत्युवाच
And when some of them were saying, about the temple, that it was adorned with excellent stones and gifts, he said,
6 यूयं यदिदं निचयनं पश्यथ, अस्य पाषाणैकोप्यन्यपाषाणोपरि न स्थास्यति, सर्व्वे भूसाद्भविष्यन्ति कालोयमायाति।
“These things that you see, the days will arrive when there will not be left behind stone upon stone, which is not thrown down.”
7 तदा ते पप्रच्छुः, हे गुरो घटनेदृशी कदा भविष्यति? घटनाया एतस्यसश्चिह्नं वा किं भविष्यति?
Then they questioned him, saying: “Teacher, when will these things be? And what will be the sign when these things will happen?”
8 तदा स जगाद, सावधाना भवत यथा युष्माकं भ्रमं कोपि न जनयति, खीष्टोहमित्युक्त्वा मम नाम्रा बहव उपस्थास्यन्ति स कालः प्रायेणोपस्थितः, तेषां पश्चान्मा गच्छत।
And he said: “Be cautious, lest you be seduced. For many will come in my name, saying: ‘For I am he,’ and, ‘The time has drawn near.’ And so, do not choose to go after them.
9 युद्धस्योपप्लवस्य च वार्त्तां श्रुत्वा मा शङ्कध्वं, यतः प्रथमम् एता घटना अवश्यं भविष्यन्ति किन्तु नापाते युगान्तो भविष्यति।
And when you will have heard of battles and seditions, do not be terrified. These things must happen first. But the end is not so soon.”
10 अपरञ्च कथयामास, तदा देशस्य विपक्षत्वेन देशो राज्यस्य विपक्षत्वेन राज्यम् उत्थास्यति,
Then he said to them: “People will rise up against people, and kingdom against kingdom.
11 नानास्थानेषु महाभूकम्पो दुर्भिक्षं मारी च भविष्यन्ति, तथा व्योममण्डलस्य भयङ्करदर्शनान्यश्चर्य्यलक्षणानि च प्रकाशयिष्यन्ते।
And there will be great earthquakes in various places, and pestilences, and famines, and terrors from heaven; and there will be great signs.
12 किन्तु सर्व्वासामेतासां घटनानां पूर्व्वं लोका युष्मान् धृत्वा ताडयिष्यन्ति, भजनालये कारायाञ्च समर्पयिष्यन्ति मम नामकारणाद् युष्मान् भूपानां शासकानाञ्च सम्मुखं नेष्यन्ति च।
But before all these things, they will lay their hands on you and persecute you, handing you over to synagogues and into custody, dragging you before kings and governors, because of my name.
13 साक्ष्यार्थम् एतानि युष्मान् प्रति घटिष्यन्ते।
And this will be an opportunity for you to give testimony.
14 तदा किमुत्तरं वक्तव्यम् एतत् न चिन्तयिष्याम इति मनःसु निश्चितनुत।
Therefore, set this in your hearts: that you should not consider in advance how you might respond.
15 विपक्षा यस्मात् किमप्युत्तरम् आपत्तिञ्च कर्त्तुं न शक्ष्यन्ति तादृशं वाक्पटुत्वं ज्ञानञ्च युष्मभ्यं दास्यामि।
For I will give to you a mouth and wisdom, which all your adversaries will not be able to resist or contradict.
16 किञ्च यूयं पित्रा मात्रा भ्रात्रा बन्धुना ज्ञात्या कुटुम्बेन च परकरेषु समर्पयिष्यध्वे; ततस्ते युष्माकं कञ्चन कञ्चन घातयिष्यन्ति।
And you will be handed over by your parents, and brothers, and relatives, and friends. And they will bring about the death of some of you.
17 मम नाम्नः कारणात् सर्व्वै र्मनुष्यै र्यूयम् ऋतीयिष्यध्वे।
And you will be hated by all because of my name.
18 किन्तु युष्माकं शिरःकेशैकोपि न विनंक्ष्यति,
And yet, not a hair of your head will perish.
19 तस्मादेव धैर्य्यमवलम्ब्य स्वस्वप्राणान् रक्षत।
By your patience, you shall possess your souls.
20 अपरञ्च यिरूशालम्पुरं सैन्यवेष्टितं विलोक्य तस्योच्छिन्नतायाः समयः समीप इत्यवगमिष्यथ।
Then, when you will have seen Jerusalem encircled by an army, know then that its desolation has drawn near.
21 तदा यिहूदादेशस्था लोकाः पर्व्वतं पलायन्तां, ये च नगरे तिष्ठन्ति ते देशान्तरं पलायन्ता, ये च ग्रामे तिष्ठन्ति ते नगरं न प्रविशन्तु,
Then let those who are in Judea flee to the mountains, and those who are in its midst withdraw, and those who are in the countryside not enter into it.
22 यतस्तदा समुचितदण्डनाय धर्म्मपुस्तके यानि सर्व्वाणि लिखितानि तानि सफलानि भविष्यन्ति।
For these are the days of retribution, so that all things may be fulfilled, which have been written.
23 किन्तु या यास्तदा गर्भवत्यः स्तन्यदाव्यश्च तामां दुर्गति र्भविष्यति, यत एताल्लोकान् प्रति कोपो देशे च विषमदुर्गति र्घटिष्यते।
Then woe to those who are pregnant or nursing in those days. For there will be great distress upon the land and great wrath upon this people.
24 वस्तुतस्तु ते खङ्गधारपरिव्वङ्गं लप्स्यन्ते बद्धाः सन्तः सर्व्वदेशेषु नायिष्यन्ते च किञ्चान्यदेशीयानां समयोपस्थितिपर्य्यन्तं यिरूशालम्पुरं तैः पदतलै र्दलयिष्यते।
And they will fall by the edge of the sword. And they will be led away as captives into all nations. And Jerusalem will be trampled by the Gentiles, until the times of the nations are fulfilled.
25 सूर्य्यचन्द्रनक्षत्रेषु लक्षणादि भविष्यन्ति, भुवि सर्व्वदेशीयानां दुःखं चिन्ता च सिन्धौ वीचीनां तर्जनं गर्जनञ्च भविष्यन्ति।
And there will be signs in the sun and the moon and the stars. And there will be, on earth, distress among the Gentiles, out of confusion at the roaring of the sea and of the waves:
26 भूभौ भाविघटनां चिन्तयित्वा मनुजा भियामृतकल्पा भविष्यन्ति, यतो व्योममण्डले तेजस्विनो दोलायमाना भविष्यन्ति।
men withering away out of fear and out of apprehension over the things that will overwhelm the whole world. For the powers of the heavens will be moved.
27 तदा पराक्रमेणा महातेजसा च मेघारूढं मनुष्यपुत्रम् आयान्तं द्रक्ष्यन्ति।
And then they will see the Son of man coming on a cloud, with great power and majesty.
28 किन्त्वेतासां घटनानामारम्भे सति यूयं मस्तकान्युत्तोल्य ऊर्दध्वं द्रक्ष्यथ, यतो युष्माकं मुक्तेः कालः सविधो भविष्यति।
But when these things begin to happen, lift up your heads and look around you, because your redemption draws near.”
29 ततस्तेनैतदृष्टान्तकथा कथिता, पश्यत उडुम्बरादिवृक्षाणां
And he told them a comparison: “Take notice of the fig tree and of all the trees.
30 नवीनपत्राणि जातानीति दृष्ट्वा निदावकाल उपस्थित इति यथा यूयं ज्ञातुं शक्नुथ,
When presently they produce fruit from themselves, you know that summer is near.
31 तथा सर्व्वासामासां घटनानाम् आरम्भे दृष्टे सतीश्वरस्य राजत्वं निकटम् इत्यपि ज्ञास्यथ।
So you also, when you will have seen these things happen, know that the kingdom of God is near.
32 युष्मानहं यथार्थं वदामि, विद्यमानलोकानामेषां गमनात् पूर्व्वम् एतानि घटिष्यन्ते।
Amen I say to you, this lineage shall not pass away, until all these things happen.
33 नभोभुवोर्लोपो भविष्यति मम वाक् तु कदापि लुप्ता न भविष्यति।
Heaven and earth shall pass away. But my words shall not pass away.
34 अतएव विषमाशनेन पानेन च सांमारिकचिन्ताभिश्च युष्माकं चित्तेषु मत्तेषु तद्दिनम् अकस्माद् युष्मान् प्रति यथा नोपतिष्ठति तदर्थं स्वेषु सावधानास्तिष्ठत।
But be attentive to yourselves, lest perhaps your hearts may be weighed down by self-indulgence and inebriation and the cares of this life. And then that day may overwhelm you suddenly.
35 पृथिवीस्थसर्व्वलोकान् प्रति तद्दिनम् उन्माथ इव उपस्थास्यति।
For like a snare it will overwhelm all those who sit upon the face of the entire earth.
36 यथा यूयम् एतद्भाविघटना उत्तर्त्तुं मनुजसुतस्य सम्मुखे संस्थातुञ्च योग्या भवथ कारणादस्मात् सावधानाः सन्तो निरन्तरं प्रार्थयध्वं।
And so, be vigilant, praying at all times, so that you may be held worthy to escape from all these things, which are in the future, and to stand before the Son of man.”
37 अपरञ्च स दिवा मन्दिर उपदिश्य राचै जैतुनाद्रिं गत्वातिष्ठत्।
Now in the daytime, he was teaching in the temple. But truly, departing in the evening, he lodged on the mount that is called Olivet.
38 ततः प्रत्यूषे लाकास्तत्कथां श्रोतुं मन्दिरे तदन्तिकम् आगच्छन्।
And all the people arrived in the morning to listen to him in the temple.

< लूकः 21 >