< लूकः 19 >

1 यदा यीशु र्यिरीहोपुरं प्रविश्य तन्मध्येन गच्छंस्तदा
And Jesus entered and passed through Jericho.
2 सक्केयनामा करसञ्चायिनां प्रधानो धनवानेको
And, behold, there was a man named Zacchaeus, who was the chief among the tax collectors, and he was rich.
3 यीशुः कीदृगिति द्रष्टुं चेष्टितवान् किन्तु खर्व्वत्वाल्लोकसंघमध्ये तद्दर्शनमप्राप्य
And he sought to see Jesus who he was; and could not for the crowd, because he was little of stature.
4 येन पथा स यास्यति तत्पथेऽग्रे धावित्वा तं द्रष्टुम् उडुम्बरतरुमारुरोह।
And he ran before, and climbed up upon a sycamore tree to see him: for he was to pass that way.
5 पश्चाद् यीशुस्तत्स्थानम् इत्वा ऊर्द्ध्वं विलोक्य तं दृष्ट्वावादीत्, हे सक्केय त्वं शीघ्रमवरोह मयाद्य त्वद्गेहे वस्तव्यं।
And when Jesus came to the place, he looked up, and saw him, and said to him, Zacchaeus, make haste, and come down; for to day I must abide at thy house.
6 ततः स शीघ्रमवरुह्य साह्लादं तं जग्राह।
And he made haste, and came down, and received him joyfully.
7 तद् दृष्ट्वा सर्व्वे विवदमाना वक्तुमारेभिरे, सोतिथित्वेन दुष्टलोकगृहं गच्छति।
And when they saw it, they all murmured, saying, That he was gone to be guest with a man that is a sinner.
8 किन्तु सक्केयो दण्डायमानो वक्तुमारेभे, हे प्रभो पश्य मम या सम्पत्तिरस्ति तदर्द्धं दरिद्रेभ्यो ददे, अपरम् अन्यायं कृत्वा कस्मादपि यदि कदापि किञ्चित् मया गृहीतं तर्हि तच्चतुर्गुणं ददामि।
And Zacchaeus stood, and said to the Lord; Behold, Lord, the half of my goods I give to the poor; and if I have taken any thing from any man by false accusation, I restore him fourfold.
9 तदा यीशुस्तमुक्तवान् अयमपि इब्राहीमः सन्तानोऽतः कारणाद् अद्यास्य गृहे त्राणमुपस्थितं।
And Jesus said to him, This day is salvation come to this house, because he also is a son of Abraham.
10 यद् हारितं तत् मृगयितुं रक्षितुञ्च मनुष्यपुत्र आगतवान्।
For the Son of man is come to seek and to save that which was lost.
11 अथ स यिरूशालमः समीप उपातिष्ठद् ईश्वरराजत्वस्यानुष्ठानं तदैव भविष्यतीति लोकैरन्वभूयत, तस्मात् स श्रोतृभ्यः पुनर्दृष्टान्तकथाम् उत्थाप्य कथयामास।
And as they heard these things, he added and spoke a parable, because he was near to Jerusalem, and because they thought that the kingdom of God should immediately appear.
12 कोपि महाल्लोको निजार्थं राजत्वपदं गृहीत्वा पुनरागन्तुं दूरदेशं जगाम।
He said therefore, A certain nobleman went into a far country to receive for himself a kingdom, and to return.
13 यात्राकाले निजान् दशदासान् आहूय दशस्वर्णमुद्रा दत्त्वा ममागमनपर्य्यन्तं वाणिज्यं कुरुतेत्यादिदेश।
And he called his ten servants, and delivered them ten pounds, and said to them, Occupy till I come.
14 किन्तु तस्य प्रजास्तमवज्ञाय मनुष्यमेनम् अस्माकमुपरि राजत्वं न कारयिव्याम इमां वार्त्तां तन्निकटे प्रेरयामासुः।
But his citizens hated him, and sent a message after him, saying, We will not have this man to reign over us.
15 अथ स राजत्वपदं प्राप्यागतवान् एकैको जनो बाणिज्येन किं लब्धवान् इति ज्ञातुं येषु दासेषु मुद्रा अर्पयत् तान् आहूयानेतुम् आदिदेश।
And it came to pass, that when he had returned, having received the kingdom, then he commanded these servants to be called to him, to whom he had given the money, that he might know how much every man had gained by trading.
16 तदा प्रथम आगत्य कथितवान्, हे प्रभो तव तयैकया मुद्रया दशमुद्रा लब्धाः।
Then came the first, saying, Lord, thy pound hath gained ten pounds.
17 ततः स उवाच त्वमुत्तमो दासः स्वल्पेन विश्वास्यो जात इतः कारणात् त्वं दशनगराणाम् अधिपो भव।
And he said to him, Well, thou good servant: because thou hast been faithful in a very little, have thou authority over ten cities.
18 द्वितीय आगत्य कथितवान्, हे प्रभो तवैकया मुद्रया पञ्चमुद्रा लब्धाः।
And the second came, saying, Lord, thy pound hath gained five pounds.
19 ततः स उवाच, त्वं पञ्चानां नगराणामधिपति र्भव।
And he said likewise to him, Be thou also over five cities.
20 ततोन्य आगत्य कथयामास, हे प्रभो पश्य तव या मुद्रा अहं वस्त्रे बद्ध्वास्थापयं सेयं।
And another came, saying, Lord, behold, here is thy pound, which I have kept laid up in a napkin:
21 त्वं कृपणो यन्नास्थापयस्तदपि गृह्लासि, यन्नावपस्तदेव च छिनत्सि ततोहं त्वत्तो भीतः।
For I feared thee, because thou art an austere man: thou takest up what thou didst not lay down, and reapest what thou didst not sow.
22 तदा स जगाद, रे दुष्टदास तव वाक्येन त्वां दोषिणं करिष्यामि, यदहं नास्थापयं तदेव गृह्लामि, यदहं नावपञ्च तदेव छिनद्मि, एतादृशः कृपणोहमिति यदि त्वं जानासि,
And he saith to him, Out of thy own mouth will I judge thee, thou wicked servant. Thou knewest that I was an austere man, taking up what I laid not down, and reaping what I did not sow:
23 तर्हि मम मुद्रा बणिजां निकटे कुतो नास्थापयः? तया कृतेऽहम् आगत्य कुसीदेन सार्द्धं निजमुद्रा अप्राप्स्यम्।
Why then gavest thou not my money into the bank, that at my coming I might have required my own with interest?
24 पश्चात् स समीपस्थान् जनान् आज्ञापयत् अस्मात् मुद्रा आनीय यस्य दशमुद्राः सन्ति तस्मै दत्त।
And he said to them that stood by, Take from him the pound, and give it to him that hath ten pounds.
25 ते प्रोचुः प्रभोऽस्य दशमुद्राः सन्ति।
( And they said to him, Lord, he hath ten pounds.)
26 युष्मानहं वदामि यस्याश्रये वद्धते ऽधिकं तस्मै दायिष्यते, किन्तु यस्याश्रये न वर्द्धते तस्य यद्यदस्ति तदपि तस्मान् नायिष्यते।
For I say to you, That to every one who hath shall be given; and from him that hath not, even what he hath shall be taken away from him.
27 किन्तु ममाधिपतित्वस्य वशत्वे स्थातुम् असम्मन्यमाना ये मम रिपवस्तानानीय मम समक्षं संहरत।
But those my enemies, who would not that I should reign over them, bring here, and slay them before me.
28 इत्युपदेशकथां कथयित्वा सोग्रगः सन् यिरूशालमपुरं ययौ।
And when he had thus spoken, he went before, going up to Jerusalem.
29 ततो बैत्फगीबैथनीयाग्रामयोः समीपे जैतुनाद्रेरन्तिकम् इत्वा शिष्यद्वयम् इत्युक्त्वा प्रेषयामास,
And it came to pass, when he had come near to Bethphage and Bethany, at the mount called the mount of Olives, he sent two of his disciples,
30 युवाममुं सम्मुखस्थग्रामं प्रविश्यैव यं कोपि मानुषः कदापि नारोहत् तं गर्द्दभशावकं बद्धं द्रक्ष्यथस्तं मोचयित्वानयतं।
Saying, Go ye into the village opposite you; in which at your entering ye shall find a colt tied, on which yet never man sat: loose him, and bring him here.
31 तत्र कुतो मोचयथः? इति चेत् कोपि वक्ष्यति तर्हि वक्ष्यथः प्रभेारत्र प्रयोजनम् आस्ते।
And if any man shall ask you, Why do ye loose him? thus shall ye say to him, Because the Lord hath need of him.
32 तदा तौ प्ररितौ गत्वा तत्कथाानुसारेण सर्व्वं प्राप्तौ।
And they that were sent went, and found even as he had said to them.
33 गर्दभशावकमोचनकाले तत्वामिन ऊचुः, गर्दभशावकं कुतो मोचयथः?
And as they were loosing the colt, its owners said to them, Why loose ye the colt?
34 तावूचतुः प्रभोरत्र प्रयोजनम् आस्ते।
And they said, The Lord hath need of him.
35 पश्चात् तौ तं गर्दभशावकं यीशोरन्तिकमानीय तत्पृष्ठे निजवसनानि पातयित्वा तदुपरि यीशुमारोहयामासतुः।
And they brought him to Jesus: and they cast their garments upon the colt, and they set Jesus on it.
36 अथ यात्राकाले लोकाः पथि स्ववस्त्राणि पातयितुम् आरेभिरे।
And as he went, they spread their clothes in the way.
37 अपरं जैतुनाद्रेरुपत्यकाम् इत्वा शिष्यसंघः पूर्व्वदृष्टानि महाकर्म्माणि स्मृत्वा,
And when he had come near, even now at the descent of the mount of Olives, the whole multitude of the disciples began to rejoice and praise God with a loud voice for all the mighty works that they had seen;
38 यो राजा प्रभो र्नाम्नायाति स धन्यः स्वर्गे कुशलं सर्व्वोच्चे जयध्वनि र्भवतु, कथामेतां कथयित्वा सानन्दम् उचैरीश्वरं धन्यं वक्तुमारेभे।
Saying, Blessed be the King that cometh in the name of the Lord: peace in heaven, and glory in the highest.
39 तदा लोकारण्यमध्यस्थाः कियन्तः फिरूशिनस्तत् श्रुत्वा यीशुं प्रोचुः, हे उपदेशक स्वशिष्यान् तर्जय।
And some of the Pharisees from among the multitude said to him, Master, rebuke thy disciples.
40 स उवाच, युष्मानहं वदामि यद्यमी नीरवास्तिष्ठन्ति तर्हि पाषाणा उचैः कथाः कथयिष्यन्ति।
And he answered and said to them, I tell you that, if these should hold their peace, the stones would immediately cry out.
41 पश्चात् तत्पुरान्तिकमेत्य तदवलोक्य साश्रुपातं जगाद,
And when he had come near, he beheld the city, and wept over it,
42 हा हा चेत् त्वमग्रेऽज्ञास्यथाः, तवास्मिन्नेव दिने वा यदि स्वमङ्गलम् उपालप्स्यथाः, तर्ह्युत्तमम् अभविष्यत्, किन्तु क्षणेस्मिन् तत्तव दृष्टेरगोचरम् भवति।
Saying, If thou hadst known, even thou, at least in this thy day, the things which belong to thy peace! but now they are hid from thy eyes.
43 त्वं स्वत्राणकाले न मनो न्यधत्था इति हेतो र्यत्काले तव रिपवस्त्वां चतुर्दिक्षु प्राचीरेण वेष्टयित्वा रोत्स्यन्ति
For the days shall come upon thee, that thy enemies shall cast a trench about thee, and surround thee, and keep thee in on every side,
44 बालकैः सार्द्धं भूमिसात् करिष्यन्ति च त्वन्मध्ये पाषाणैकोपि पाषाणोपरि न स्थास्यति च, काल ईदृश उपस्थास्यति।
And shall lay thee even with the ground, and thy children within thee; and they shall not leave in thee one stone upon another; because thou knewest not the time of thy visitation.
45 अथ मध्येमन्दिरं प्रविश्य तत्रत्यान् क्रयिविक्रयिणो बहिष्कुर्व्वन्
And he went into the temple, and began to cast out them that sold in it, and them that bought;
46 अवदत् मद्गृहं प्रार्थनागृहमिति लिपिरास्ते किन्तु यूयं तदेव चैराणां गह्वरं कुरुथ।
Saying to them, It is written, My house is the house of prayer: but ye have made it a den of thieves.
47 पश्चात् स प्रत्यहं मध्येमन्दिरम् उपदिदेश; ततः प्रधानयाजका अध्यापकाः प्राचीनाश्च तं नाशयितुं चिचेष्टिरे;
And he taught daily in the temple. But the chief priests and the scribes and the chief of the people sought to destroy him,
48 किन्तु तदुपदेशे सर्व्वे लोका निविष्टचित्ताः स्थितास्तस्मात् ते तत्कर्त्तुं नावकाशं प्रापुः।
And could not find what they might do: for all the people were very attentive to hear him.

< लूकः 19 >