< लूकः 17 >

1 इतः परं यीशुः शिष्यान् उवाच, विघ्नैरवश्यम् आगन्तव्यं किन्तु विघ्ना येन घटिष्यन्ते तस्य दुर्गति र्भविष्यति।
He said then to the disciples (of Him; *no) Impossible it is that the stumbling blocks not to come, (but *N+kO) woe [to him] through whom they come!
2 एतेषां क्षुद्रप्राणिनाम् एकस्यापि विघ्नजननात् कण्ठबद्धपेषणीकस्य तस्य सागरागाधजले मज्जनं भद्रं।
It is better for him if (a stone of a mill *N+kO) is hung around the neck of him and he has been thrown into the sea than that he may cause to stumble little [ones] of these one.
3 यूयं स्वेषु सावधानास्तिष्ठत; तव भ्राता यदि तव किञ्चिद् अपराध्यति तर्हि तं तर्जय, तेन यदि मनः परिवर्त्तयति तर्हि तं क्षमस्व।
do take heed to yourselves. If (now *k) shall sin (against *k) (you *K) the brother of you, do rebuke him; and if he shall repent, do forgive him.
4 पुनरेकदिनमध्ये यदि स तव सप्तकृत्वोऽपराध्यति किन्तु सप्तकृत्व आगत्य मनः परिवर्त्य मयापराद्धम् इति वदति तर्हि तं क्षमस्व।
And if seven times in the day (he shall sin *N+kO) against you and seven times (day *k) shall return (to *N+kO) you saying: I repent, you will forgive him.
5 तदा प्रेरिताः प्रभुम् अवदन् अस्माकं विश्वासं वर्द्धय।
And said the apostles to the Lord; do add to us faith!
6 प्रभुरुवाच, यदि युष्माकं सर्षपैकप्रमाणो विश्वासोस्ति तर्हि त्वं समूलमुत्पाटितो भूत्वा समुद्रे रोपितो भव कथायाम् एतस्याम् एतदुडुम्बराय कथितायां स युष्माकमाज्ञावहो भविष्यति।
Said then the Lord; If (you have *N+kO) faith like a grain of mustard, you have spoken then would to the mulberry tree this; do be uprooted and do be planted in the sea, and it have obeyed would you.
7 अपरं स्वदासे हलं वाहयित्वा वा पशून् चारयित्वा क्षेत्राद् आगते सति तं वदति, एहि भोक्तुमुपविश, युष्माकम् एतादृशः कोस्ति?
Which now of you a servant having plowing or shepherding, the [one] having come in out of the field will say to him; Immediately having come (do recline? *N+kO)
8 वरञ्च पूर्व्वं मम खाद्यमासाद्य यावद् भुञ्जे पिवामि च तावद् बद्धकटिः परिचर पश्चात् त्वमपि भोक्ष्यसे पास्यसि च कथामीदृशीं किं न वक्ष्यति?
But surely he will say to him; do prepare what I may eat, and having girded yourself about do serve me while I may eat and I may drink, and after these things you will eat and will drink you yourself?’
9 तेन दासेन प्रभोराज्ञानुरूपे कर्म्मणि कृते प्रभुः किं तस्मिन् बाधितो जातः? नेत्थं बुध्यते मया।
Not is he thankful to the servant (that [one] *k) because he did the [things] having been commanded (to him not I think? *K)
10 इत्थं निरूपितेषु सर्व्वकर्म्मसु कृतेषु सत्मु यूयमपीदं वाक्यं वदथ, वयम् अनुपकारिणो दासा अस्माभिर्यद्यत्कर्त्तव्यं तन्मात्रमेव कृतं।
Thus also you yourselves, when you may have done all the [things] having been commanded you, do say that Servants unworthy are we; (for *k) that which (we were obliged *NK+o) to do we have done.
11 स यिरूशालमि यात्रां कुर्व्वन् शोमिरोण्गालील्प्रदेशमध्येन गच्छति,
And it came to pass in the going up (him *ko) to Jerusalem that He himself was passing through ([the] midst *N+kO) of Samaria and Galilee.
12 एतर्हि कुत्रचिद् ग्रामे प्रवेशमात्रे दशकुष्ठिनस्तं साक्षात् कृत्वा
And when is entering He into a certain village met with Him ten leprous men, who (stood *NK+O) afar off.
13 दूरे तिष्ठनत उच्चै र्वक्तुमारेभिरे, हे प्रभो यीशो दयस्वास्मान्।
And they themselves lifted up [their] voice saying; Jesus Master, do have compassion on us.
14 ततः स तान् दृष्ट्वा जगाद, यूयं याजकानां समीपे स्वान् दर्शयत, ततस्ते गच्छन्तो रोगात् परिष्कृताः।
And having seen [them] He said to them; Having gone do show yourselves to the priests. And it came to pass in the going them, they were cleansed.
15 तदा तेषामेकः स्वं स्वस्थं दृष्ट्वा प्रोच्चैरीश्वरं धन्यं वदन् व्याघुट्यायातो यीशो र्गुणाननुवदन् तच्चरणाधोभूमौ पपात;
one then of them having seen that he was healed, turned back with a voice loud glorifying God.
16 स चासीत् शोमिरोणी।
and he fell on [his] face at the feet of Him giving thanks to Him; and he himself was a Samaritan.
17 तदा यीशुरवदत्, दशजनाः किं न परिष्कृताः? तह्यन्ये नवजनाः कुत्र?
Having answered then Jesus said; (surely *NK+o) the ten were cleansed? But the nine are where?
18 ईश्वरं धन्यं वदन्तम् एनं विदेशिनं विना कोप्यन्यो न प्राप्यत।
None was there found having returned to give glory to God only except foreigner this?
19 तदा स तमुवाच, त्वमुत्थाय याहि विश्वासस्ते त्वां स्वस्थं कृतवान्।
And He said to him; Having risen up do go forth; the faith of you has cured you!
20 अथ कदेश्वरस्य राजत्वं भविष्यतीति फिरूशिभिः पृष्टे स प्रत्युवाच, ईश्वरस्य राजत्वम् ऐश्वर्य्यदर्शनेन न भविष्यति।
Having been asked now by the Pharisees when is coming the kingdom of God, He answered to them and said; Not comes the kingdom of God with careful observation,
21 अत एतस्मिन् पश्य तस्मिन् वा पश्य, इति वाक्यं लोका वक्तुं न शक्ष्यन्ति, ईश्वरस्य राजत्वं युष्माकम् अन्तरेवास्ते।
nor will they say; Behold here or (behold *ko) There. Behold for the kingdom of God in the midst of you is.
22 ततः स शिष्यान् जगाद, यदा युष्माभि र्मनुजसुतस्य दिनमेकं द्रष्टुम् वाञ्छिष्यते किन्तु न दर्शिष्यते, ईदृक्काल आयाति।
He said then to the disciples; Will come days when you will desire one of the days of the Son of Man to see and not you will behold [it].
23 तदात्र पश्य वा तत्र पश्येति वाक्यं लोका वक्ष्यन्ति, किन्तु तेषां पश्चात् मा यात, मानुगच्छत च।
And they will say to you; Behold there or Behold here. Not may go forth nor may follow.
24 यतस्तडिद् यथाकाशैकदिश्युदिय तदन्यामपि दिशं व्याप्य प्रकाशते तद्वत् निजदिने मनुजसूनुः प्रकाशिष्यते।
As for the lightning (which *ko) is flashing from the [one end] under (the *no) sky to the [other end] under [the] sky shines, thus will be (also *k) the Son of Man in the day of Him.
25 किन्तु तत्पूर्व्वं तेनानेकानि दुःखानि भोक्तव्यान्येतद्वर्त्तमानलोकैश्च सोऽवज्ञातव्यः।
First however it behooves Him many things to suffer and to be rejected by generation this.
26 नोहस्य विद्यमानकाले यथाभवत् मनुष्यसूनोः कालेपि तथा भविष्यति।
And even as it came to pass in the days of Noah, thus will it be also in the days of the Son of man:
27 यावत्कालं नोहो महापोतं नारोहद् आप्लाविवार्य्येत्य सर्व्वं नानाशयच्च तावत्कालं यथा लोका अभुञ्जतापिवन् व्यवहन् व्यवाहयंश्च;
They were eating, were drinking, were marrying, (were being given in marriage, *N+kO) until that day entered Noah into the ark, and came the flood and destroyed (all. *N+kO)
28 इत्थं लोटो वर्त्तमानकालेपि यथा लोका भोजनपानक्रयविक्रयरोपणगृहनिर्म्माणकर्म्मसु प्रावर्त्तन्त,
Likewise (even as *N+kO) it came to pass in the days of Lot; they were eating, they were drinking, they were buying, they were selling, they were planting, they were building.
29 किन्तु यदा लोट् सिदोमो निर्जगाम तदा नभसः सगन्धकाग्निवृष्टि र्भूत्वा सर्व्वं व्यनाशयत्
in that then day went out Lot from Sodom, it rained fire and brimstone from heaven and destroyed (all; *N+kO)
30 तद्वन् मानवपुत्रप्रकाशदिनेपि भविष्यति।
According (to these *N+kO) will it be in that day the Son of Man is revealed.
31 तदा यदि कश्चिद् गृहोपरि तिष्ठति तर्हि स गृहमध्यात् किमपि द्रव्यमानेतुम् अवरुह्य नैतु; यश्च क्षेत्रे तिष्ठति सोपि व्याघुट्य नायातु।
In that [very] day the [one who] will be on the housetop and the goods of him in the house, not he should come down to take away them; and the [one] in (the *k) field likewise not he should return to the [things] back.
32 लोटः पत्नीं स्मरत।
do remember the wife of Lot!
33 यः प्राणान् रक्षितुं चेष्टिष्यते स प्राणान् हारयिष्यति यस्तु प्राणान् हारयिष्यति सएव प्राणान् रक्षिष्यति।
Who[ever] if shall seek the life of him (to gain *N+KO) will lose it, (and *k) who[ever] (but *no) (maybe *N+kO) (shall lose *NK+o) (it *k) will preserve it.
34 युष्मानहं वच्मि तस्यां रात्रौ शय्यैकगतयो र्लोकयोरेको धारिष्यते परस्त्यक्ष्यते।
I say to you; in that night there will be two upon bed one: The one will be taken, and the other will be left.
35 स्त्रियौ युगपत् पेषणीं व्यावर्त्तयिष्यतस्तयोरेका धारिष्यते परात्यक्ष्यते।
There will be two [women] grinding at the same [place]; (The *no) one will be taken, (and *k) (and *no) the other will be left.
36 पुरुषौ क्षेत्रे स्थास्यतस्तयोरेको धारिष्यते परस्त्यक्ष्यते।
(two in field; one will be taken and another it will be left *K)
37 तदा ते पप्रच्छुः, हे प्रभो कुत्रेत्थं भविष्यति? ततः स उवाच, यत्र शवस्तिष्ठति तत्र गृध्रा मिलन्ति।
And answering they say to Him; Where, Lord? And He said to them; Where the body [is], there (also *no) the vultures (will be gathered. *N+kO)

< लूकः 17 >